Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 16 स्वागतं तपोधनाया: Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

Sanskrit Aamod Std 9 Digest Chapter 16 स्वागतं तपोधनाया: Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यं किमर्थम् आगता?
उत्तरम् :
अध्ययने महान् अध्ययनप्रत्यूहः उत्पन्न: अत: आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यं आगता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

प्रश्न 2.
दारकद्वयस्य नामनी के ?
उत्तरम् :
दारकद्वयस्य नामनी कुशलवौ इति।

प्रश्न 3.
वाल्मीकि: माध्यन्दिनसवनाय कुत्र अगच्छत् ?
उत्तरम् :
वाल्मीकि; माध्यन्दिनसवनाय तमसानदीतीरम् अगच्छत् ।

प्रश्न 4.
क्रौश्याः विलापं श्रुत्वा महर्षेः मुखात् कीदृशी वाणी प्रसृता ?
उत्तरम् :
क्रौझ्या: विलापं श्रुत्वा महर्षे: मुखात् अनुष्टुप्छन्दसा अश्रुतपूर्वा दैवी वाणी प्रसृता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

प्रश्न 5.
ब्रह्मदेव: वाल्मीकि किम् आदिशत् ?
उत्तरम् :
ब्रह्मदेव: वाल्मीकि ‘रचय रामचरितम्’ इति आदिशत।

2. माध्यमभाषया लिखत।

प्रश्न 1.
आत्रेय्याः प्रथमः अध्ययनप्रत्यूहः कः ?
उत्तरम् :
“स्वागतं तपोधनायाः।” हा गद्यांश भवभूतिरचित उत्तररामचरितम् या नाटकातील आहे. वनदेवता व आत्रेयी यांच्या संवादातून रामायणरचनेला सुरुवात कशी झाली, वाल्मीकींच्या आश्रमातील लव-कुश यांचे अध्ययन या बद्दल चर्चा केली आहे. वाल्मीकींच्या आश्रमातून आत्रेयी दण्डकाण्यात गेली. तिथे गेल्यावर तिला वनदेवता भेटली.

आत्रेयीला पाहून वनदेवतेने तिला दण्डकारण्यात येण्याचे कारण विचारले. आत्रेयीने सांगितले की, ती वाल्मीकी ऋषींच्या आश्रमातून दण्डकारण्यात वेदांताचे अध्ययन करण्यासाठी आली आहे. वनदेवतेला आश्चर्य वाटले की इतर सर्व ऋषी वेदांत तत्त्वज्ञान शिकण्यासाठी वाल्मीकींकडे जात असताना आत्रेयीला दण्डकारण्यात येण्याची गरज का भासली. तेव्हा आत्रेयी म्हणाली की, वाल्मीकींच्या आश्रमात कुशलव नावाची दोन मुले शिकत आहेत. वाल्मीकींनी त्यांना तीन विद्या-आन्वीक्षीकी, दंडनीती व वार्ता यांचे शिक्षण दिले आहे.

ती मुले असामान्य बुद्धिमत्तेची आहेत. आत्रेयीसारख्या सामान्य बुद्धीच्या विद्यार्थिनीला त्यांच्याबरोबर विद्याग्रहण करणे शक्य नाही. म्हणून ती दण्डकारण्यात अध्ययनासाठी आली आहे. हा आत्रेयीच्या अध्ययानातील पहिला अडथळा होता.

In this lesson “स्वागतं तपोधनायाः।” is a part of Sanskrit play उत्तररामचरितम् . The conversation between Atreyi and Vanadevata tells us how Ramayana was composed and why Atreyi couldn’t continue her studies in Valmiki’s hermitage.

Atreyi was sage Valmiki’s student. She had come to Dandaka forest looking for Agasti’s hermitage to learn Vedanta Philosophy. There she met the guardian of the forest. The forest deity asked Atreyi about the reason for coming to the forest. Atreyi told her everything about herself, the Vanadevata was surprised to know that Atreyi had left sage Valmiki’s hemitage when he was the greatest person to teach Vedanta.

Then Atreyi told her about the problem she had faced in learning at Valmiki’s hermitage. She said that there were two extremely intelligent boys who had been initiated to learning by Valmiki and they had already learnt the three branches of knowledge – Anvikshiki, Dandaniti, and Vartta. The boys were gifted with divine qualities and high intellect.

Hence it was not possible for ordinary student like her to match their standards of learning, This was the first obstacle in Atreyi’s learning at Valmiki’s hermitage.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

प्रश्न 2.
ब्रह्मदेवेन “रचय रामचरितम्” इति वाल्मीकिः किमर्थम् आदिष्टः ?
उत्तरम् :
भवभूतिविरचित ‘उत्तररामचरितम्’ नाटकातील दुसऱ्या अंकात तपस्विनी व बनदेवता यांच्यातील संवाद आला – आहे. तपस्विनी वाल्मीकींच्या आश्रमातून अगस्ती मुनींच्या आश्रमात वेदांताचे अध्ययन करण्यासाठी आली आहे. वाल्मीकी ऋषि स्वत: वेदांताचे अध्यापन करीत असताना त्यांच्या आश्रमातील तपस्विनी दंडकारण्यात आलेली पाहून वनदेवतेला आश्चर्य वाटले.

त्यावेळी आत्रेयी सांगते की वाल्मीकी ब्रह्मदेवाच्या आज्ञेवरून रामायणाची रचना करण्यात मग्न आहेत, एकदा माध्यदिनसवनासाठी तमसा नदीवर गेले असताना काँच पक्ष्याच्या वियोगाने विलाप करण्याचा क्रौंच पक्षिणीला त्यांनी पाहिले व त्यांच्या तोंडून अद्भूत अशी अनुष्टुभ् छंदातील दैवी वाणी बाहेर पडली. वेदांनंतर सर्वप्रथम अनुष्टुभ् छंदातील पद्यरचना वाल्मीकींनीच केली. त्यानंतर ब्रह्मदेवाने त्यांना त्याच छंदात

पुरुषोत्तम श्रीरामांचे चरित्र शब्दबद्ध करण्यास सांगितले. ज्यामुळे अनुष्टुभ छंद अभिजात भाषेमध्ये जतन केला जाईल व श्रीरामांचा पराक्रम सर्वापर्यंत पोहोचेल.

In the second act of “उत्तररामचरितम्” compsed by wayfa is a conversation between Vanadevata and Atreyi where Atreyi had left Valmiki’s hermitage and was going to sage Agasti’s hermitage to learn Vedanta.

Valmiki himself was a well-versed scholar of Vedanta. So, Vanadevata was surprised seeing Atreyi wandering away from his hermitage and going elsewhere. When Atreyi narrated her difficulties she also mentioned how Valmiki was engrossed in composing Ramayana as he was orderd to do so by lord Brahma.

While performing afternoon rituals at Tamasa river, he saw a female heron lamenting for her companion who was hit by a hunter. Hearing her sad lamentation Valmiki uttered a shloka in Anushtubh spontaneously.

This was a long after the Vedic scriptures that a composition in Anushtubh meter was composed. Lord Brahma asked sage Valmiki to compose an epic on the life of Lord Rama in the same meter. This way not only would the Anushtubh meter be conserved and brought into classical Sanskrit. But people would also get to know Lord Rama’s life story.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यम् आगता।
उत्तरम् :
आत्रेयी कस्य आश्रमात् दण्डकारण्यम् आगता?

प्रश्न 2.
व्याधेन क्रौश: बाणेन विद्धः ।
उत्तरम् :
व्याधेन क्रौञ्च: केन विद्धः?

प्रश्न 3.
अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम् उपगच्छन्ति।
उत्तरम् :
अन्ये मुनयः किमर्थं वाल्मीकिऋषिम् उपगच्छन्ति?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

4. अ. शब्दस्य वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. अगस्त्यः
  2. वाल्मीकि:
  3. अनुष्टुभ्
  4. वेदान्तम्

उत्तरम् :

  1. अगस्त्यः – अ + ग् + अ + स् + त् + य् + अः।
  2. वाल्मीकिः – व् + आ + ल् + म् + ई + क् + इ:।
  3. अनुष्टुभ् – अ + न् + उ + ष् + ट् + उ + भ्।
  4. वेदान्तम् – व् + ए + द् + आ + न् + त् + अ + म्।

आ. कालवचनपरिवर्तनं कुरुत ।

प्रश्न 1.
1. मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत ।)
2. रचय रामचरितम् । (लिङ्लकारे परिवर्तयत ।)
उत्तरम् :
1. मुनि: वनप्रदेशे निवसति।
2. रचये: रामचरितम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

इ. विशेषण-विशेष्य-मेलनं कुरुत। |

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया 1
उत्तरम् :

विशेष्यम्विशेषणम्
1. सहचर:4. निश्चेष्टः
2. विलाप:3. करुणः
3. कुशलवौ1. पोषितौ
4. वाणी2. अश्रुतपूर्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

स्वागतं तपोधनाया: Summary in Marathi and English

प्रस्तावना :

संस्कृत साहित्य हे काव्य, नाटक व गद्य अशा सर्व साहित्यप्रकारांनी समृद्ध आहे. संस्कृत काव्ये, नाटके ही नेहमीच शेले, शेक्सपिअर यांसारख्या परदेशी नाटककारांसाठी प्रेरणादायी ठरली आहेत. अनेक सुप्रसिद्ध संस्कृत नाटककारांपैकी भवभूतींना संस्कृतनाटा परंपरेत अत्यंत आदराचे स्थान आहे.

त्यांच्या अनेक साहित्यकृतींपैकी ‘उत्तररामचरितम्’ ही सर्वांत नावाजलेली नाट्यकृती मानली जाते. राम व सीता यांच्या रावणयुद्धोत्तर जीवनाचे दर्शन या नाटकातून घडते. प्रस्तुत पाठातील संवाद हा ‘उत्तररामचरितम्’ च्या दुस-या अंकातील आहे. वाल्मिकीरामायणाची रचना कधी, कोणत्या प्रेरणेने सुरू झाली हे संवादातून सांगितले आहे.

Sanskrit literature is rich with poetry, prose as well as drama. Sanskrit dramas are inspirations to many foreign playwrights like Shelley, Shakspeare etc. Among the mamy Sanskrit playwrights भवभूती is considered a respectable writer.

उत्तररामचरितम् by भवभूती is the most celebrated one among all his works. The play depites the life of lord राम and सीता after PUar with रावण. This particular passage is from the second act of उत्तररामचरितम् This dialogue narrates how the first ever poetry composed in classical Sanskrit Language came into being on the earth.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

परिच्छेद : 1

(नेपथ्ये)स्वागतं तपोधनाया: ………………. मृदा चयः।।
(नेपथ्ये) स्वागतं तपोधनायाः। (ततः प्रविशति अध्वगवेषा तापसी।)
वनदेवता – आर्ये, का पुनः अत्रभवती? किं प्रयोजनं दण्डकारण्यप्रवेशस्य?
आत्रेयी – अस्मिन् प्रदेशे बहवः अगस्त्यादयः मुनयः निवसन्ति। तेभ्यः वेदान्तविद्याम् अधिगन्तुम् अत्र आगता।
वाल्मीकिमहर्षे: आश्रमात् इह आगतास्मि।
वनदेवता – अहो आश्चर्यम् ! अन्ये मुनयः वेदान्तज्ञानार्थ वाल्मीकिम् ऋषिम् उपगच्छन्ति। कथम् अत्रभवती तस्य आश्रमात् अत्र अटति?
आत्रेयी – तत्र अध्ययने महान् अध्ययनप्रत्यूहः उत्पन्नः। भगवति, केनापि देवताविशेषण दारकद्वयमुपनीतम्। कुशलवी इति तयोः नामनी। एकादशवर्षाणि यावत् भवगता वाल्मीकिना धात्री इव पोषितौ रक्षितौ च उपनयनं कृत्वा त्रयीविद्यामपि अध्यापितौ। अतिप्रदीप्तप्रज्ञामेधे तयोः। न अस्मादृशाः सामान्या: छात्राः ताभ्यां सह अध्येतुं शक्नुवन्ति। यतः,
वितरति गुरु प्राज्ञे विद्यां यथैव तथा जडे।
न खलु तयोनि शक्ति करोत्यपहन्ति वा।
भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा।
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः।।

अनुवादः

(पडद्यामागे) तपस्विनीचे स्वागत असो! (त्यानंतर प्रवासीवेशातील तापसी प्रवेश करते.)
वनदेवता – बाईसाहेब! कोण आपण? दण्डकारण्यात येण्याचे काय प्रयोजन?
आत्रेयी – या प्रदेशात अगस्ती इ. अनेक मुनिवर राहतात. त्यांच्याकडून वेदांतविद्या शिकण्यासाठी मी इथे आले आहे. मी महर्षी वाल्मीकींच्या आश्रमातून आले आहे.
वनदेवता – काय आश्चर्य ! इतर मुनी वेदांत शिकण्यासाठी वाल्मीकी ऋषींकडे जातात आणि आपण कशा काय त्यांच्या आश्रमातून इकडे फिरत आलात?
आत्रेयी – तिकडे अध्ययनामध्ये मोठा अडथळा निर्माण झाला आहे. महोदये, कोण्या एका देवतेने दोन मुले आणली. कुशलव अशी त्यांची नावे आहेत. अकरा वर्षांपर्यंत आदरणीय वाल्मीकींनी दाईप्रमाणे त्यांचे पोषण व रक्षण केले, सांभाळ केला. उपनयन करून तीन विद्यासुद्धा शिकवल्या. त्यांची बुद्धी असामान्य आहे.

माझ्यासारखे सामान्य विद्यार्थी त्यांच्याबरोबर शिकू शकत नाहीत. कारण, गुरु ज्याप्रमाणे हुशार विद्यार्थ्याला ज्ञान देतात त्याच प्रमाणे सामान्य बुद्धीच्या विद्यार्थ्याला सुद्धा देतात. ते खरोखर ज्ञानशक्ती वाढवतही नाहीत व कमी सुद्धा करत नाहीत. पण (ज्ञानातून मिळणाऱ्या) फळात भेद दिसतो. ज्याप्रमाणे स्वच्छ मणीच बिंब ग्रहण करून त्याचे प्रतिबिंब दाखवण्यास समर्थ असतो, माती नाही.

(At backstage) Welcome to the one rich with penance! (Then enters a female ascetic in the disguise of a traveller.)
Vanadevata – Onoble lady, who are you? What is (forest deity) the purpose of coming to Dandaka forest?
Atreyi – Many sages like Agasti etc. stay in this region! I have come here to gain knowledge of Vedanta. I have come from the hermitage of the great sage Valmiki.
Vanadevata – What a surprise! All other sages go to sage Valmiki for knowledge of Vedanta. But why is respected one wandering here out of his hermitage?

Aatreyi – A great hurdle has come in the way of learning. O respected lady! two boys by a certain deity have been brought whose names are on and लव. Respected Valmiki has nurtured and protected them for eleven years, like a foster mother.

After initiation, they have also been taught the three branches of knowledge. They have a dazzling intellect. It is impossible for ordinary students like us to study with them. Because, A preceptor imparts knowledge to the intelligent as well as the ignorant.

He neither enhances or takes away the ability of their learning. Nevertheless, there is a great difference in the result. Just as a clear jewel causes reflection but a heap of mud does not.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

परिच्छेद : 2

वनदेवता – अयमध्ययन …………….. मार्ग कवय ।
वनदेवता – अयमध्ययनप्रत्यूहः ?
आत्रेयी – अन्यश्च।
वनदेवता – अथ अपरः कः?
आत्रेयी – अथैकदा सः महर्षि माध्यन्दिनसवनाय तमसानदीतीरम् अगच्छत्। तत्र वृक्षे एक क्रौञ्चयुग्मम् आसीत्। सहसा B व्याधेन तयोः एकः बाणेन विद्धः। भूमौ पतितं निश्चेष्टं सहचरं दृष्ट्वा क्रौञ्ची व्यलपत्। तस्याः करुणं विलापं श्रुत्वा अकस्मात् महर्षे: मुखात् अनुष्टुप्छन्दसा अश्रुतपूर्वा दैवी वाणी स्फुरिता ‘मा निषाद, प्रतिष्ठां त्वमगम: शाश्वती: समाः …………
वनदेवता – चित्रम्। आम्नायात् अनन्तरम् नूतनः छन्दसाम् अवतारः।
आत्रेयी – तेन हि पुनः समयेन भगवान् ब्रह्मदेवः तत्र आविर्भूतः ‘महर्षे, प्रबुद्धः असि। रचय रामचरितम्’। इति आदेशबद्धः सः वाल्मीकिः रामायणरचनायां मग्नः अस्ति। तस्मात् ब्रवीमि, इदानीं तत्र अध्ययनमसम्भवम्।
वनदेवता – युज्यते ।
आत्रेयी – विश्रान्तास्मि भद्रे। सम्प्रति अगस्त्याश्रमस्य मार्ग कथय।

अनुवादः

वनदेवता – हा अडथळा आहे होय अध्ययनामध्ये?
आत्रेयी – अजून एक (अडथळा) आहे.
वनदेवता – दुसरा कोणता?
आत्रेयी – एकदा ते महर्षी (वाल्मिकी) दुपारच्या स्नानासाठी तमसा
नदीच्या तीरावर गेले. तिथे वृक्षावर कौंचपक्ष्याचे एक जोडपे बसले होते. अचानक व्याधाने मारलेल्या बाणाने त्यांच्यातील एक जखमी झाला. जमिनीवर पडलेल्या निचेष्ट जोडीदाराला पाहून कौंच पक्षीण विलाप करू लागली. तिचा करुण विलाप ऐकून महर्षीच्या मुखातून “निषादा…. शाश्वत काळापर्यंत तुला प्रतिष्ठा मिळणार नाही….” अशी पूर्वी कधीच न ऐकलेली अनुष्टुभ् छंदातील दैवी वाणी स्फुरली.
वनदेवता – किती सुंदर ! वेदांनंतर छंदांचा हा नवीनच आविष्कार आहे.
आत्रेयी – त्यामुळेच, काही काळाने तिथे ब्रह्मदेव अवतरले ‘महर्षी !
तुम्ही अत्यंत प्रज्ञावान आहात! रामचरित्राची रचना करा’ अशा आज्ञेने कटिबद्ध असलेले वाल्मीकी रामायण रचण्यात मग्न आहेत. म्हणून मी म्हणते आहे की तिथे अभ्यास होणे अशक्य आहे.
वनदेवता – बरोबर आहे!
आत्रेयी – मीथकले आहे. मला अगस्तिऋषींच्या आश्रमाचा मार्ग सांग!

Vanadevata – Is this the obstacle in learning ?
Atreyi – There is still onother one.
Vanadevata – Now what is the another one?
Atreyi – Once that great sage (Valmiki) went to the river Tamasa for afternoon worship/ritual. There, a pair of herons was sitting on a tree. Suddenly one among them was hit by an arrow shot by a hunter. Seeing the companion fallen lying still on the ground the female heron lamented. Hearing her sad lamentation suddenly divine speech, unheard of before came spontaneously from the mouth of great sage in Anushtubh meter. ‘O hunter, you will never attain respect for eternal years……..’
Vanadevata – Beautiful! After the Vedas this was the new form of meter!
Atreyi – Hence, after a while lord Brahma appeared there. Valmiki who was ordered as “O great sage, you are extremely intelligent. Do compose the story on Rama’s life.” is now engrossed in composing the Ramayana. Hence, I say that it is imposible to study there now.
Vanadeva – Right!
Atreyi – I am tired, O good lady! Now please tell me the way Agasti’s hermitage.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

शब्दार्थाः

  1. नेपथ्ये – backstage – नेपथ्यामधे
  2. तपोधना – female ascetic – तपस्विनी
  3. अध्वगवेषा – in the disguise of traveller – प्रवासी वेशातीला
  4. प्रयोजनम् – purpose – प्रयोजन
  5. अधिगन्तुम् – to know/to learn – जाणण्यासाठी
  6. उपगच्छन्ति – go near/approach – जवळ जातात
  7. अटति – wanders – फिरते
  8. प्रत्यूहः – obstacle – विघ्न
  9. दारकद्वय – two young boys – दोन लहान मुले
  10. उपनीतम् – brought – आणली
  11. वितरति – imparts – देतात
  12. जडे – to ignorant – अज्ञानी माणसाला
  13. वनदेवता – forest deity – वनदेवता
  14. अपहन्ति – takes away – काढून टाकतात
  15. भूयान् – great – मोठा
  16. शुचिः – clear – स्वच्छ
  17. बिम्बग्राहे – in reflecting – प्रतिबिंब पाडताना
  18. चय: – heap – ढीग
  19. अपरः – another – दुसरा
  20. माध्यन्दिनसवनाय – for afternoon bath – माध्यंदिन स्नानासाठी
  21. क्रौञ्चयुग्मम् – pair of herons – कौंचपक्ष्याचा जोडा
  22. व्याधेन – by hunter – शिकाऱ्याने
  23. विद्धः – wounded – मारलेला
  24. निशेष्टम् – still – निपचित
  25. व्यलपत् – lamented – विलाप करणाऱ्या
  26. विलापम् – lamentation – विलाप
  27. अनुष्टुप्छन्दसा – by Anushtubh meter – अनुष्टुभ छंदाने
  28. अश्रुतपूर्वा – not heard before – पूर्वी न ऐकलेली
  29. स्फुरिता – spontaneously came – स्फुरलेली
  30. निषाद – hunter – शिकारी
  31. शाश्वती: – eternal – शाश्वत
  32. चित्रम् – beautiful – सुंदर
  33. सहसा – suddenly – अचानक

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 12 अमरकोषः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Sanskrit Aamod Std 9 Digest Chapter 12 अमरकोषः Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कोषा: किमर्थम् आवश्यकाः?
उत्तरम् :
कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः।

प्रश्न आ.
कोष: नाम किम् ?
उत्तरम् :
कोष: नाम सङ्ग्रहः ।

प्रश्न इ.
क: अमरकोषस्य रचयिता ?
उत्तरम् :
अमरसिंह : नाम पण्डित: अमरकोषस्य रचयिता ।

प्रश्न ई.
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम् ?
उत्तरम् :
अमरकोषः पद्यमय: गेय: च अतः तस्य कण्ठस्थीकरणं सुलभम्।

प्रश्न उ.
अमरकोषे कति श्लोकाः सन्ति ?
उत्तरम् :
अमरकोषे उपसार्धसहसं (1500) श्लोकाः सन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न ऊ.
अमरकोषस्य किम् अन्यत् नामद्वयम् ?
उत्तरम् :
त्रिकाण्डकोष: नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।

2. माध्यमभाषया लिखत।

प्रश्न 1.
‘अमरकोष’- कण्ठस्थीकरणेन के लाभाः भवन्ति ?
उत्तरम् :
‘अमरकोष’ या संवादात्मक पाठात शिक्षिका व विद्यार्थी यांच्यातील संवादातून ‘अमरकोष’ या संस्कृत कोषाबद्दल माहिती मिळते व त्याचे महत्व कळते. ग्रंथालयातील विविध कोष बघून विद्यार्थी शिक्षिकेला त्यांची माहिती विचारतात. शिक्षिका त्यांना कोष म्हणजे काय, त्यांचे भाषा, शास्त्र हयांच्या अभ्यासातील महत्त्व सांगतात, ‘अमरकोष’ ह्य संस्कृत भाषेतील महत्त्वपूर्ण कोष असून पूर्वीच्या काळात विद्यार्थी विद्यारंभाच्या वेळी तो तोंडपाठ करीत असत. अमरकोषाच्या पाठांतरामुळे शब्दसंपत्ती वाढते. शिवाय स्मरणशक्ती व धारणशक्ती सुद्धा वाढते. अमरकोष तोंडपाठ असेल तर संस्कृत भाषेचे आकलन आणि शब्दांचे उपयोजन सहजपणे करता येते. संस्कृत नाटकांचा, काव्यांचा आस्वाद घेण्यास सुद्धा मदत होते.

The lesson अमरकोषः is dialogue between students and their teacher. Importance of learning 3HC is emphasised in this dialogne. The students ask teacher about various thesauruses which they find in the library. Teacher tells them about various thesaruses and their importance. She tells them about very important thesurus of Sanskrit language. i.e. Amarakosha. If one learns the Amarakosha by heart, his vocabulary increases.

One’s memory as well as understanding increase and pronunciation also gets pure and better. Due to that, language aquisition and usage become easy. It also helps in studying the Sanskrit poetry and drama. Amarakosha is very significant in studying Sanskrit language.

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।
उत्तरम् :
वयं वित्तको कस्य सङ्ग्रहं कुर्मः?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।
उत्तरम् :
अमरकोषे किं विद्यते?

4. अ) शब्दस्य वर्णविग्रहं कुरुत।

  1. सङ्ग्रहम्
  2. प्रयोगः
  3. वर्तन्ते
  4. क्वचित्

उत्तरम् :

  • सङ्ग्रहम् – स् + अ + ङ् + ग् + र् + अ + ह् + अ + म्।
  • वर्तन्ते – व् + अ + र + त् + अ + न् + त् + ए।

आ) मेलनं कुरुत।

प्रश्न 1.

विशेष्यम्विशेषणम्
1. कपाटिका1. सुलभम्
2. कोषग्रन्थः2. विशाला
3. कण्ठस्थीकरणम्3. भिन्ना:
4. अर्थाः4. पद्यमयः

उत्तरम् :

विशेष्यम्विशेषणम्
1. कपाटिका2. विशाला
2. कोषग्रन्थः4. पद्यमयः
3. कण्ठस्थीकरणम्1. सुलभम्
4. अर्थाः3. भिन्ना:

5. सूचनानुसारं वाक्यपरिवर्तनं कुरुत ।

प्रश्न 1.
छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म । (‘स्म’ निष्कासयत)
उत्तरम् :
अत्रा: अमरकोषं कण्ठस्थम् अकुर्वन्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
तेन क: लाभ: भवति? (बहवचने लिखत।)

प्रश्न 3.
वयमपि अमरकोषं कण्ठस्थं कुर्याम । (एकवचनं कुरुत।)
उत्तरम् :
अहमपि अमरकोषं कण्ठस्थं कुर्याम्।

6. समानार्थकशब्द लिखत।

प्रश्न 1.
कोषः, अमरकोषः, विख्यातः, सुलभम् ।
उत्तरम् :

  • कोषः – सज्ञयः सङ्ग्रहः, निधिः।
  • अमरकोषः – त्रिकाण्डकोषः, नामलिङ्गानुशासनम्।
  • विख्यातः – प्रसिद्धः, ख्यातः।
  • सुकरम् – सुलभम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

7. वाक्यं शुद्धं कुरुत।

प्रश्न 1.

  1. ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते ।
  2. छात्रा: ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।
  3. अमरकोषे तिस्रः काण्डानि सन्ति ।

उत्तरम् :

  1. ग्रन्थालये कोषाणां कृते एका विशाला कृपाटिका विद्यते।
  2. छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति।
  3. अमरकोषे त्रीणि काण्डानि सन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 12 अमरकोषः Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
कपाटिकायां के वर्तन्ते?
(अ) ग्रन्थाः
(आ) कोषाः
(इ) चषकाः
(ई) पुत्तलिकाः
उत्तरम् :
(आ) कोषाः

प्रश्न 2.
कोषा: किमर्थम् आवश्यका:?
(अ) पूजार्थम्
(आ) मनोरञ्जनार्थम्
(इ) वाचनार्थम्
(ई) शास्त्राणाम् अध्ययनार्थम्
उत्तरम् :
(ई) शास्त्राणाम् अध्ययनार्थम्

प्रश्न 3.
छात्रा: ग्रन्थालये किं पश्यन्ति?
(अ) पुस्तकानि
(आ) सन्दुक:
(इ) आसन्दः
(ई) कृष्णफलक:
उत्तरम् :
(अ) पुस्तकानि

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 4.
वित्तकोषे किं भवति?
(अ) धनसङ्ग्रहणम्
(आ) ऊर्जासङ्ग्रहणम्
(इ) पुस्तकसङ्ग्रहणम्
(ई) वस्वसङ्ग्रहणम्
उत्तरम् :
(अ) धनसङ्ग्रहणम्

प्रश्न 5.

  1. अमरकोषः ……………… (पद्यमयः/ गद्यमय:)
  2. तत्र एकस्य शब्दस्य कृते नैके ………………… शब्दाः वर्तन्ते। (समानार्थकाः / विरुद्धार्थकाः)
  3. अमरकोषस्य पठनेन ……………… वर्धते। (स्मरणशक्तिः/ पठनशक्तिः)

उत्तरम् :

  1. पद्यमयः
  2. समानार्थकाः
  3. स्मरणशक्तिः

प्रश्न 6.

  1. अमरकोषे ………… श्लोकाः सन्ति। (उपसार्धसहस्रम् /सहस्रम्/ शतम्)
  2. अमरकोषे …………. काण्डानि सन्ति। (द्वे / त्रीणि/ चत्वारि)
  3. अमरकोषस्य अपरं नाम ………….. । (त्रिकाण्डकोषः / शब्दकोष:)
  4. अमरकोषस्य पठनेन भाषायाः ………… सुकरं भवति। (आकलनं / लेखनं / श्रवणं)

उत्तरम् :

  1. उपसार्धसहस्रम्
  2. त्रीणि
  3. त्रिकाण्डकोषः
  4. आकलनम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
अमरकोषस्य कण्ठस्थीकरणं सुलभम्, यतः ……….
a. अमरकोषः गेयः अस्ति।
b. अमरकोषः अतीव लघुः अस्ति।
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणमं सुलभम्, यतः अमरकोषः गेयः अस्ति ।

प्रश्न 2.
अमरकोषस्य पठनेन शब्दसम्पत्तिः वर्धते, यतः …………….
a. तस्मिन् नैके समानार्थकाः शब्दाः सन्ति।
b. अमरकोषः सुलभः।
उत्तरम् :
अमरकोषस्य पठनेन शब्दसम्पत्ति: वर्धते, यतः तस्मिन् नैके समानार्थकाः शब्दा: सन्ति।

एकवाक्येन उत्तरत।

प्रश्न 1.
कपाटिकायां छात्राः किं पश्यन्ति?
उत्तरम् :
कपाटिकायां छात्राः विविधानि पुस्तकानि पश्यन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
वित्तकोषे कस्य सङ्ग्रहं कुर्मः?
उत्तरम् :
वित्तकोषे धनस्य सङ्गहं कुर्मः।

प्रश्न 3.
भाषाकोषे किं भवति?
उत्तरम् :
भाषाको शब्दानां सङ्ग्रहः भवति।

प्रश्न 4.
अमरकोषस्य अन्यत् वैशिष्ट्यं किम्?
उत्तरम् :
शब्दानां लिङ्गनिर्देश: इति अमकोषस्य अन्यत् वैशिष्ट्यम्।

प्रश्न 5.
लिङ्गनिर्देशेन किं भवति?
उत्तरम् :
लिङ्गनिर्देशेन भाषाया: आकलनं प्रयोग: च सुकर : भवति।

प्रश्न 6.
लिङ्गनिर्देशेन किं विनायासं पठितुं शक्नुमः?
उत्तरम् :
लिङ्गनिर्देशेन संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 7.
कोषस्य क: उपयोग:?
उत्तरम् :
सम्भाषणे, लेखने च भाषाप्रभुत्वं-प्राप्त्यर्थ , ज्ञानप्राप्यर्थ शब्दसंपत्ति-वर्धनम् इति कोषस्य उपयोगः ।

प्रश्न 8.
ग्रन्थालये के के कोषाः वर्तन्ते?
उत्तरम् :
ग्रन्थालये विश्वकोषाः, सुभाषितकोषाः, संस्कृतिकोषा: चरित्रकोषा: च वर्तन्ते ।

प्रश्न 9.
पुरातनकाले अध्ययनारम्भे छात्राः किं कण्ठस्थं कुर्वन्ति स्म?
उत्तरम् :
पुरातनकाले अध्ययनारम्भे छात्रा: अमरकोषं कण्ठस्थं कुर्वन्ति स्म।

प्रश्न 10.
अमरकोषः कीदृशः ग्रन्थः?
उत्तरम् :
अमरकोषः पद्यमयः ग्रन्थः ।

प्रश्न 11.
अमरकोषस्य कण्ठस्थीकरणं कीदृशम्?
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणं सुभाषितानां पठनम् इव अतीव सुलभम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. शास्त्राणाम् अध्ययनार्थ कोषाणां न आवश्यकता।
  2. वित्तकोषे ऊर्जासज्ञयः भवति ।
  3. भाषाकोषे शब्दानां सङ्ग्रहः भवति।
  4. कोषः नाम सङ्ग्रहः।
  5. अमरकोषः पद्यमयः।
  6. अमरकोषस्य कण्ठस्थीकरणम् अतीव दुष्करम्।
  7. अमरकोषस्य पठनेन स्मरणशक्ति: वर्धते।
  8. ज्ञानप्राप्त्यर्थ शब्दसम्पत्तेः सङ्ग्रहणम् आवश्यकम्।
  9. कोषपठनेन भाषाप्रभुत्वं प्राप्तुं शक्यते।
  10. अमरकोष: हिन्दीशब्दानां सङ्ग्रहग्रन्थः।
  11. अध्ययनारम्भे अमरकोषः पठनीयः।
  12. अमरकोषः त्रिकाण्डात्मकः।
  13. अमरकोषे केवलं समानार्थकशब्दाः सन्ति।
  14. अमरकोषे लिङ्गनिर्देशः कृतः।
  15. लिङ्गनिर्देशेन संस्कृतकाव्यानां पठनं दुष्करं भवति।

उत्तरम् :

  1. असत्यम्
  2. असत्यम्
  3. सत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. सत्यम्
  9. सत्यम्
  10. असत्यम्
  11. सत्यम्
  12. सत्यम्
  13. असत्यम्
  14. सत्यम्
  15. असत्यम्

कः कं वदति।

प्रश्न 1.

  1. कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते।
  2. कोषः नाम किम् ?
  3. क: तस्य उपयोग:? किं
  4. विद्यते अस्मिन् कोथे?
  5. अमरसिंहः नाम पण्डित: एतस्य रचयिता।
  6. वयमपि अमरकोषं कण्ठस्थं कुर्याम्।
  7. त्रिकाण्डकोष: इति अस्य अपरं नाम।
  8. नामलिङ्गानुशासनम् इति शब्दस्य क: अर्थः?

उत्तरम् :

  1. नयन: आचार्या वदति।
  2. सुमेधा आचार्या वदति।
  3. श्रेया अध्यपिकां वदति।
  4. स्वप्नील: अध्यापिकां वदति।
  5. अध्यापिका छात्रान् वदति।
  6. नयनः अध्यापिकां वदति।
  7. अध्यापिका छात्रान् वदति।
  8. सुमेधा अध्यापिकां वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते ।
उत्तरम् :
अध्यापिका छात्रान् वदति।

शब्दस्य वर्णविग्रहं कुरुत।

  • छात्राः – छ् + आ + त् + र् + आः।
  • भिन्ना – भ् + इ + न + न् + आ।
  • सर्वेषाम् – स् + अ + र + व् + ए + ष + आ + म्।
  • शास्त्राणाम् – श् + आ + स् + त् + र + आ + ण् + आ + म्।
  • कुर्मः – कु + उ + र + म् + अः।
  • सुयोग्यः – स् + उ + य् + ओ + ग् + य् + अः।
  • प्रश्न: – प् + र + अ + श् + न् + अः।
  • भाषाप्रभुत्व – भ् + आ + ष + आ + प् + र + अ + भ + उ + त् + व + अ।
  • ज्ञानप्राप्त्य र्थम् – ज् + ञ् + आ + न् + अ + + र + आ + प् + त् + य् + अ + र + थ् + अ + मा
  • संस्कृतिकोष: – स् + अ् + म् + स् + क् + ऋ + त् + इ + क् + ओ + ष + अः।
  • चरित्र – च् + अ + र् + इ + त् + र + अ।
  • ग्रन्थः – ग् + र + अ + न् + थ् + अः।
  • कण्ठस्थम् – क् + अ + ण् + ल् + अ + स् + थ् + अ + म्।
  • पद्यमयः – प् + अ + द् + य् + अ + म् + अ + य् + अः।
  • श्लोकानाम् – श् + ल् + ओ + क् + आ + न् + आ + म्।
  • शुद्धम् – श् + उ + द् + ध् + अ + म्।
  • शब्दस्य – श् + अ + ब् + द् + अ + स् + य् + अ।
  • क्वचित् – क् + व् + अ + च् + इ + त्।
  • सार्चयम् – स् + आ + श् + च् + अ + र + य + अ + म्।
  • वृद्धिम् – व् + ऋ + द् + ध् + इ + म्।
  • कुयोम – क् + उ + र + य् + आ + म् + अ।
  • तस्मिन् – त् + अ + स् + म् + इ + न्।
  • काण्डानि – क् + आ + ण् + ड् + आ + न् + इ।
  • लिमनिर्देश: – ल् + इ + इ + ग् + अ + न + इ + र + द् + ए + श् + अः।
  • सर्वः – स् + अ + र + व् + ऐः।
  • कर्तव्यम् – क् + अ + र् + त् + अ + व् + य् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्ननिर्माणं कुरुत।

  1. कोष: नाम सङ्ग्रहः।
  2. शास्त्राणाम् अध्ययनार्थ कोषा: आवश्यकाः।
  3. अमरसिंहः अमरकोषस्य रचयिता।
  4. पुरातनकाले छात्रा: अध्ययनार्थ गुरुकुलं प्रविशन्ति स्म।
  5. छात्राः अध्ययनारम्भे अमरकोषं कण्ठस्थं कुर्वन्ति स्म।
  6. अमरकोषे त्रीणि काण्डानि सन्ति।
  7. त्रिकाण्डकोषः इति अमरकोषस्य अपरं नाम।

उत्तरम् :

  1. कोषः नाम किम्?
  2. शास्त्राणाम् अध्ययनार्थ के आवश्यका:?
  3. कः अमरकोषस्य रचयिता?
  4. पुरातनकाले छात्रा: अध्ययनार्थ कुत्र प्रविशन्ति स्म?
  5. छात्रा: अध्ययनारम्भे किं कण्ठस्थं कुर्वन्ति स्म?
  6. अमरकोषे कति काण्डानि सन्ति?
  7. अमरकोषस्य अपरं नाम किम्?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम्विशेषणम्
………..…कोषा:
……………पुस्तकानि
सुयोग्यःप्रश्न:
बहवःविविधाः
विशेष:कोषः
उच्चारणम्शुद्धम्

उत्तरम् :

विशेष्यम्विशेषणम्
विविधाःकोषा:
विविधानिपुस्तकानि
सुयोग्यःप्रश्न:
बहवःकोषा:
विशेष:कोषः
उच्चारणम्शुद्धम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

विभक्त्यन्तरूपाणि।

  • प्रथमा – छात्रा:, कियन्तः, कोषाः, कपाटिका, वयम्, सङ्ग्रहः, एते, प्रश्नः, संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा:,अमरकोषः, सङ्ग्रहान्धः, अमरसिंहः, पण्डितः, रचयिता, छात्राः, लाभः, पद्यमयः, गेयः, समानार्थकशब्दाः, भिन्नाः, स्मरणशक्तिः, धारणाशक्तिः, ग्रन्थः, नैके।
  • द्वितीया – प्रश्नान, अध्यापिकाम्, गुरुकुलम्, अमरकोषम्, वृद्धिम्, अमरकोषम्।
  • तृतीया – तेन, पठनेन।
  • षष्ठी – सर्वेषाम्, शास्त्राणाम्, शब्दानाम्, धनस्य, शब्दसम्पत्तेः, अस्माकम्, एतस्य, कोषस्य, अस्माकम्, एकस्य,शब्दस्य, श्लोकानाम्, सुभाषितानाम् तस्य।
  • सप्तमी – ग्रन्थालये, वित्तकोषे, भाषाकोषे, सम्भाषणे, लेखने, ग्रन्थालये, तेषु, अस्मिन्, कोषे,पुरातनकाले, अध्ययनारम्भे, तस्मिन्।

लकारं लिखत।

  • पृच्छन्ति – ‘प्रच्छ-पृच्छ्’ धातुः षष्ठगण: परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • कुर्मः – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: बहुवचनम्।
  • वर्तन्ते – ‘वृत्-वत्’ धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • विद्यते – ‘विद्’ धातुः चतुर्थगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • कुर्वन्ति – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • वर्धते – ‘वृध्-वर्ष’ धातुः प्रथमगण:आत्मनेपदं लट्लकार: प्रथमपुरुष: द्विवचनम्।

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वाल्यबन्त अव्यय उपसर्ग + धातु + य / त्यतुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
कण्ठस्थीकर्तुम्
पठितुम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 3

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम्विशेष्यम्
गेयःग्रन्थः
विख्यातःकोषः
कृतःलिङ्गनिर्देश:
कर्तव्यम्पठनम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 4

अमरकोषः Summary in Marathi and English

प्रस्तावना :

कोणतीही भाषा नव्याने शिकताना त्या भाषेतील शब्दसंपत्ती ग्रहण करण्याकरिता शब्दकोष महत्त्वपूर्ण असतोच. इतर भाषांप्रमाणेच संस्कृतातही अनेक शब्दकोष उपलब्ध आहेत. अमरकोष हा संस्कृतभाषेचा प्रसिद्ध शब्दकोष, संस्कृतविद्वान अमरसिंह यांनी रचला. अमरकोष प्रसिद्ध आहे तो त्याच्या वैशिष्ट्यपूर्ण रचनेमुळे, अमरसिंह यांनी एका शब्दाचे इतर समानार्थ पद्यमय रचनेत मांडल्यामुळे कंठस्थीकरण सहज शक्य होते. चार विद्यार्थी आणि शिक्षिका यांच्या संवादातून प्रस्तुत पाठात अमरकोषाचे महत्त्व प्रतिपादित केले आहे.

Lexicons, dictionaries thesaureses are an important part of learning any language. Just like English, German, French, Marathi or any other language there are many Sanskrit dictionaries which are popular. Amarakosha is one of those celebrated lexicons in Sanskrit. It was composed by an ancient scholar Amarasimha.

Where he tried to enlist synonyms for almost all Sanskrit words. Learning the Amarakosha by heart is the best way to increase vocabulary. It is composed in such a simple way that even a beginner can easily learn it. This lesson talks about importance and significance of Amarakosha through a discussion between four students and their teachers.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 1

छात्रा: ग्रन्थालये ………….. सग्रहः भवति।
(छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति अध्यापिका प्रश्नान् च पृच्छन्ति ।)
नयनः – आचार्य, का एषा भिन्ना विशाला कपाटिका ? अहो ! कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते !
अध्यापिका – आम्, सर्वेषां शास्त्राणाम् अध्ययनार्थम् एते कोषा: आवश्यकाः।
सुमेधा – कोष: नाम किम् ?
अध्यापिका – कोष: नाम सङ्ग्रहः। यथा वयं वित्तकोषे धनस्य सङ्ग्रहणं कुर्मः तथैव भाषाकोषे शब्दानां सङ्ग्रहः भवति ।

अनुवादः

(विद्यार्थी ग्रंथालयात विविध पुस्तके बघतात आणि शिक्षिकेला प्रश्न विचारतात.)
नयनः – बाई ! हे वेगळे मोठे कपाट कोणते ? अरे वा ! यात किती वेगवेगळे कोष आहेत !
शिक्षिका – हो, सर्वशास्वांच्या अभ्यासासाठी कोष आवश्यक असतात.
सुमेधा – कोष म्हणजे काय ?
शिक्षिका – कोष म्हणजे संग्रह. ज्याप्रमाणे आपण बँकेमध्ये पैसे साठवतो तसाच भाषाकोषामध्ये शब्दांचा संग्रह असतो.

(Students see various books in the library and ask questions to the teacher.)
Nayan: Teacher, what is this separate huge cupboard? Oh! So many dictionaries/ thesauruses are here!
Teacher: Yes, to study all sciences/scriptures these dictionaries/thesauruses are necessary.
Sumedha: What is a thesaurus?
Teacher: Thesaurus is a collection. Just like, we deposit money in the bank likewise, there is collection of words in the thesaurus.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 2

श्रेया: – क: तस्य ……………… तथैव प्रवर्तते।
श्रेया – क : तस्य उपयोग:?
अध्यापिका – सुयोग्यः प्रश्नः। सम्भाषणे लेखने च भाषाप्रभुत्व-प्राप्त्यर्थ तथैव नैकेषां विषयाणां ज्ञानप्राप्त्यर्थं शब्दसम्पत्तेः सङ्ग्रहणम् अतीव आवश्यकम्। अस्माकं ग्रन्थालये संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा: च इत्यादयः बहवः कोषा: वर्तन्ते। तेषु ‘अमरकोषः’ नाम कञ्चन विशेष: कोषः।
स्वप्नीलः – अमरकोषः? ‘अमरकोषः’ इति नाम किमर्थम् ? किं विद्यते अस्मिन् को?
अध्यापिका – एष: संस्कृतशब्दानां सङग्रहग्रन्थः। अमरसिंहः नाम पण्डित: एतस्य रचयिता। अत: कोषस्य नाम अमरकोषः’ इति। परातनकाले यदा छात्रा: अध्ययनाचे गुरुकुलं प्रविशन्ति स्म तदा अध्ययनारम्भे ते अमरकोषं कण्ठस्थं कुर्वन्ति स्म। अधुना अपि तथैव प्रवर्तते।

अनुवादः

श्रेया शिक्षिका – त्याचा उपयोग काय?
शिक्षिका – अगदी योग्य प्रश्न आहे ! बोलताना, लिहिताना भाषेवर आहे. आपल्या ग्रंथालयात संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषित कोष असे अनेक कोष आहेत. त्यापैकी ‘अमरकोष’ नावाचा एक विशेष कोष आहे.
स्वफ्नील – अमरकोष? अमरकोष हे नाव का? या कोषात काय आहे?
शिक्षिका – हा संस्कृतशब्दांचा संग्रह आहे. अमरसिंह नावाचा विद्वान याचा रचनाकार आहे. म्हणून या कोषाचे नाव ‘अमरकोष’ आहे. पूर्वीच्या काळी जेव्हा विद्यार्थी शिक्षणासाठी गुरुकुलात जात असत तेव्हा ते अमरकोष तोंडपाठ करत असत. अजूनही तशी प्रथा आहे.

Shreya: What is its use?
Teacher: Very apt question ! While speaking and so many subjects we need vocabulary, In our library there are so many thesauruses like संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषितकोष etc. Among these Amarakosha is one distinct kind of a thesaurus.
Swapnil: Amarakosha? Why its name is Amarakosha? What is there in this thesaurus?
Teacher: This is collection of Sanskrit words. A scholar named Amarsinha is the composet of this thesaurus. Hence, this thesaurus is named as Amarakosha. In Ancient times, when students used to go to teacher’s home to study, they used to learn by heart Amarakosha. Even this prevails in current time.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 3

आर्या (साश्चर्यम्) किं कोष: ……………. उच्चारणमपि शुद्धं भवति?
आर्या – (साश्चर्यम्) किं कोषः कण्ठस्थीकर्तुं शक्यः? तेन क; लाभ; भवति?
अध्यापिका – अथ किम् । पद्यमयः एषः ग्रन्थः गेयः । अतः श्लोकानां, सुभाषितानां पठनम् इव तस्य कण्ठस्थीकरणम् अतीव सुलभम् । तत्र एकस्य शब्दस्य कृते नैके समानार्थकशब्दाः वर्तन्ते । क्वचित् एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते । अतः तस्य पठनेन अस्माकं शब्दसम्पत्ति: वद्धिं गच्छति । अस्माकं स्मरणशक्ति: धारणाशक्तिः च वर्धेते, उच्चारणमपि शुद्धं भवति ।

अनुवादः

आर्या – (आश्चर्यचकित होऊन) कोष तोंडपाठ करणे शक्य आहे? त्याने काय फायदा होतो?
शिक्षिका – होय तर ! हा ग्रंथ पद्यमय आहे आणि म्हणूनच गेयसुद्धा. त्यामुळे श्लोक. सुभाषित यांच्यासारखेच अमरकोष पाठ करणे सुद्धा सोपे आहे. त्यात एका शब्दासाठी अनेक समानार्थी शब्द आहेत. काही ठिकाणी एका शब्दाचे अनेक भिन्न अर्थसुद्धा दिले आहेत. त्यामुळे अमरकोषाच्या पाठांतराने आपली शब्दसंपत्ती वृद्धिंगत होते. आपली स्मरणशक्ती, धारणाशक्ती वाढते आणि उच्चारणसुद्धा शुद्ध होते.

Arya : (Surprisingly) Is it possible to learn a thesaurus by heart? What’s the benefit of that?
Teacher: Of course! This book is in the verse form, which is fit to sing. Hence, just like other verses, learning this thesaurus is also very easy. There, for a single word, numerous sysnonyms are given. Sometimes even different meaning of a single word are there. Hence, learing by heart this thesaurus increases our vocabulary. Our memory, retention also increases, Pronunciation also gets better. (pure)

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 4

नयन: – वयमपि ………………. अवश्यं कर्तव्यमेव।
नयनः – वयमपि अमरकोषं कठस्थं कुर्याम। तस्मिन् कति श्लोकाः सन्ति?
अध्यापिका – उपसार्धसहस्र (1500) श्लोकाः सन्ति। तत्र त्रीणि काण्डानि सन्ति। अत:’त्रिकाण्डकोषः’ इति एतस्य अपरं नाम। तथा ‘नामलिङ्गानुशासनम्’ इति नाम्ना अपि विख्यात: एषः कोषः।
सुमेधा – ‘नामलिङ्गानुशासनम्’ इति शब्दस्य क: अर्थ:?
अध्यापिका – तदपि अस्य ग्रन्थस्य अपरं वैशिष्ट्यम्। अत्र न केवलं समानार्थकशब्दाः अपि तु तेषां लिङ्गनिर्देशः कृतः। तेन भाषायाः आकलनं प्रयोगः च सुकर: भवति।
स्वप्नीलः – आचार्ये, तेन वयं संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः खलु।
अध्यापिका – निश्चयेन! तर्हि इत:परं सर्वैः अमरकोषस्य पठनम् अवश्यं कर्तव्यमेव।

अनुवादः

नयन – आपणसुद्धा अमरकोष तोंडपाठ करूया. त्यात किती श्लोक आहेत?
शिक्षिका – जवळपास दीड हजार (1500) श्लोक आहेत. त्यात तीन काण्डे विभाग आहेत. म्हणूनच त्याचे दुसरे नाव त्रिकाण्डकोष असे आहे. शिवाय ‘नामलिङ्गानुशासन’ या नावाने सुद्धा हा कोष प्रसिद्ध आहे.
सुमेधा – ‘नामलिङ्गनुशासन’ या शब्दाचा अर्थ काय?
शिक्षिका – तेसुद्धा या ग्रंथाचे दुसरे वैशिष्ट्य आहे. यात फक्त समानार्थी शब्दच नाहीत पण त्यांचा लिंगनिर्देश सुद्धा केला आहे. त्यामुळे भाषा समजणे आणि प्रयोग करणे सोपे होते.
स्वप्नील – बाई! त्यामुळे आपण संस्कृत काव्य आणि नाटक यांचा अगदी सहज करू शकतो.
शिक्षिका – निश्चितच! तर इथूनपुढे आपण सर्वांनी अमरकोषाचा अभ्यास केला पाहिजे.

Nayan: We too shall learn Amarakosha by heart. How many verses are there?
Teacher: There are one thousand and five hundred verses. There are three chapters. Hence its other name is त्रिकाण्डकोष. Apart from this thesaurus is also popularly known as नामलिङ्गानुशासनम्.
Sumedha: What’s the meaning of नामलिङ्गानुशासनम्?
Teacher: That’s the another frature of this thesaurus. It doesn’t have just synonyms for the words but gender specification is also mode. Because of that understanding and use of language gets easy.
Swapnil: Teacher, then we can study the Sanskrit poetry as well as drama without much efforts!
Teacher: Definitely ! so now onwards we all should learn Amarakosha.

सन्धिविग्रहः

  • तथैव- तथा + एव।
  • तथैव – तथा + एव ।
  • उच्चारणमपि – उच्चारणम् + अपि।
  • वयमपि – वयम् + अपि ।
  • तदपि – तत् + अपि।
  • कर्तव्यमेव – कर्तव्यम् + एव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

समानार्थकशब्दाः

  • आचार्या – अध्यापिका, शिक्षिका।
  • भाषा – वाक्, वाणी, भारती।
  • उपयोगः – उपयोजनम्।
  • पण्डितः – विद्वान्, धीमान्।
  • छात्राः – विद्यार्थिनः।
  • लाभः – उपयोगः।
  • ग्रन्थः – पुस्तकम्।

विरुद्धार्थकशब्दाः

  1. भिन्ना × समाना।
  2. विशाला × लघु।
  3. आवश्यक: × अनावश्यकः।
  4. सुयोग्य: × अयोग्यः।
  5. पण्डित: × मूढः ।
  6. सुलभम् × कठिनम्, दुष्करम्।
  7. शुद्धम् × अशुद्धम्।
  8. विख्यातः × कुख्यातः।
  9. सुकरः × दुष्करः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

शब्दार्थाः

  1. ग्रन्थालयः – library – ग्रंथालय, वाचनालय
  2. आचार्या – teacher – शिक्षिका
  3. शास्त्रम् – science, scripture – विज्ञान, शास्त्र
  4. कोषः – dictionary – कोष
  5. सङ्ग्रह: – collection – साठा / संग्रह
  6. वित्तकोष – bank – बैंक
  7. उपयोग: – usage – उपयोग
  8. सुयोग्य: – apt – बरोबर
  9. संभाषण – conversation – संभाषण
  10. भाषाप्रभुत्वम् – command on language – भाषेवरील प्रभुत्व, पकड
  11. ज्ञानप्राप्त्यर्थम् – to aquire knowledge – ज्ञान मिळवण्यासाठी
  12. विशेषः – special, distinct – विशेष
  13. शब्दसंपत्तिः – vocabulary – शब्दसंपत्ती
  14. पण्डितः – scholar – विद्वान
  15. रचयिता – composer – रचणारा
  16. पुरातनकाले – in ancient times – पुरातन काळात
  17. गुरुकुल – abode of Guru – गुरुकुल
  18. कण्ठस्थम् – learn by heart – पाठांतर
  19. पद्यमयः – in verse form – पद्य
  20. गेयः – fit to sing / melodious – गाण्यायोग्य
  21. वृध्दिं गच्छति – increases – वाढते
  22. स्मरणशक्तिः – memory – स्मरणशक्ती
  23. उच्चारणम् – pronunciation – उच्चार
  24. धारणाशक्ति: – retention power – धारणक्षमता
  25. श्लोकाः – verses – श्लोक
  26. काण्डानि – sections – विभाग, खंड
  27. लिङ्गनिर्देश: – gender – शब्दाच्या लिंगाविषयी
  28. specification – सूचना / उल्लेख
  29. आकलनम् – understanding – आकलन
  30. सुंकारः – easy – सोपा
  31. विनायासम् – easily – सोप्या रीतीने सहजपणे
  32. विख्यातः – famous, known – प्रसिद्ध

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 13 सरमाया: शीलम् Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

Sanskrit Aamod Std 9 Digest Chapter 13 सरमाया: शीलम् Textbook Questions and Answers

भाषाभ्यास:

माध्यमभाषया उत्तरत।

1. सरमायाः कर्तव्यपालने के विघ्नाः अभवन् ?

प्रश्न 1.
सरमायाः कर्तव्यपालने के विघ्नाः अभवन् ?
उत्तरम् :
देवांची कुत्री सरमा तिच्या स्वामिनिष्ठेमुळे वेदवाङ्मयात प्रसिद्ध आहे. पूर्वी पणी नामक असुरांनी देवांच्या गायी पळवल्या, त्या शोधण्यासाठी देवांचा गरुड सुपर्ण पणींच्या देशात गेला. मात्र पणींनी त्याला भेटवस्तू देऊन आपल्याकडे वळवले आणि गोधनाविषयी सुपर्ण याने देवांना काहीच माहिती दिली नाही. गायी शोधण्यासाठी देवांनी त्यांची कुत्री सरमा हिला पाठवले.

पणींच्या देशात जाण्यासाठी सरमेला रसा नदी पार करावी लागणार होती, मात्र ती रसा नदी अतिशय वेगवान होती. ती पार करणे सरमेला शक्य नव्हते; मात्र सोपवलेले काम पूर्ण करायच्या निश्चयाने सरमेने नदीला विनंती केली की तिने तिचा वेग कमी करावा तसेच पाणी उथळ करावे. ज्यामुळे नदी पोहून दुसऱ्या काठावर जाणे शक्य होईल.

मात्र रसा स्वत:ला सर्वश्रेष्ठ समजत असल्याने तिने सरमेची विनंती धुडकावली. रसासारखी वेगवान नदी असूनही सरमेने जराही न डगमगता तिच्यात उडी मारली आणि धैर्याने दुसऱ्या तीरावर पोहोचली. तिथे पोहचल्या नंतर सुद्धा गायी शोधणे सोपे नव्हते. तरीसुद्धा सरमेने चिकाटीने गोधनाचा शोध लावला. इंद्राकडे परतताना पणींनी तिला लालूच दाखवली, तिची निंदा केली. पण सरमेने त्यांना दाद दिली नाही. मार्गात आलेल्या सर्व अडचणींना नेटाने तोंड देऊन सरमेने आपले कर्तव्य बजावले.

In Vedic literature, thestory of सरमा, Indra’s dog is very famous. She is famous for her loyalty towards the Gods. Formerly, the demons named for stole the cattle-wealth of Gods. In order to search the cattle-wealth, the eagle सुपर्ण was sent but the पणिs bribed him. सुपर्ण did not inform Gods about the cattle though he had found it hidden in the cave. Hence, was appointed to search the cattle wealth.

सरमा had to cross the river रसा to reach the country of पणि, रसा was flowing swiftly. It was very difficult for HRAT to cross over; but she did not give up. She requested रसा modestly to slow down her speed so that she would reach the other bank; but the who considered herself superior declined her request.

Yet, without caring for life descended into the current and reached the other bank courageously. She also faced great difficulty in searching the cattle-welath. ufus tried to test her loyalty by trying to bribe her.

Though there were so many difficulties in fulfilling her duty, सरमा overcame those difficulties with determination and accomplished her task.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

2. सरमा कर्तव्यपालने विघ्नान् कथं तरति ?

प्रश्न 2.
सरमा कर्तव्यपालने विघ्नान् कथं तरति ?
उत्तरम् :
देवांची कुत्री सरमा तिच्या स्वामिनिष्ठेमुळे वेदवाङ्मयात प्रसिद्ध आहे. पूर्वी पणी नामक असुरांनी देवांच्या गायी पळवल्या. त्या शोधण्यासाठी देवांचा गरुड सुपर्ण पणींच्या देशात गेला. मात्र पणींनी त्याला भेटवस्तू देऊन आपल्याकडे वळवले आणि गोधनाविषयी सुपर्ण याने देवांना काहीच माहिती दिली नाही. गायी शोधण्यासाठी देवांनी त्यांची कुत्री सरमा हिला पाठवले.

पणींच्या देशात जाण्यासाठी सरमेला रसा नदी पार करावी लागणार होती, मात्र ती रसा नदी अतिशय वेगवान होती. ती पार करणे सरमेला शक्य नव्हते; मात्र सोपवलेले काम पूर्ण करायच्या निश्ययाने सरमेने नदीला विनंती केली की तिने तिचा वेग कमी करावा तसेच पाणी उथळ करावे. ज्यामुळे नदी पोहून दुसऱ्या काठावर जाणे शक्य होईल.

मात्र रसा स्वत:ला सर्वश्रेष्ठ समजत असल्याने तिने सरमेची विनंती धुडकावली. रसासारखी वेगवान नदी असूनही सरमेने जराही न डगमगता तिच्यात उडी मारली आणि धैर्याने दुसऱ्या तीरावर पोहोचली. गोधनाच्या शोधासाठी सुद्धा सरमा पणींच्या देशात खूप भटकली. अनेकांना विचारले मात्र कुणीच काही बोलले नाही. शेवटी जंगलातल्या गुहेत शिरुन पणींनी लपवलेल्या गायींचा शोध लावण्यात ती यशस्वी झाली. इंद्राकडे परतताना पणीनी तिला लालूच दाखवली, तिची निंदा केली. पण सरमेने त्यांना दाद दिली नाही.

मार्गात आलेल्या सर्व अडचणींना नेटाने तोंड देऊन सरमेने आपले कर्तव्य बजावले.

In Vedic literature, the story of सरमा, Indra’s dog is very famous. She is famous for her loyalty towards the Gods. Formerly, the demons named for stole the cattle-wealth of Gods. In order to search the cattle-wealth, the eagle सुपर्ण was sent but the पणिs bribed him. सुपर्ण did not inform Gods about the cattle though he had found it hidden in the cave. Hence, सरमा was appointed to search the cattle-wealth.

सरमा had to cross the river रसा to reach the country of पणि. रसा was flowing swiftly. It was very difficult for 1 to cross over; but she did not give up. She requested the modestly to slow down her speed so that she would reach the other bank, but tai who considered herself superior declined her request.

Yet, it without caring for life descended the current and reached the other bank courageously. सरमा wandered here and there to find out the cattlewelath in the country of us. She asked many people there but no one was ready to help her. At the end, she was successful in searching the cattle wealth. wus tried to stop her in every possible manner but सरमा did not step back even a little.

सरमा overcame obstaclescourageously. She was extremly loyal and determined to accomplish her task by defeating all obstacles.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

3. पणयः सरमाया: निन्दा कदा अकुर्वन् ?

प्रश्न 3.
पणयः सरमाया: निन्दा कदा अकुर्वन् ?
उत्तरम् :
देवांची कुवी सरमा तिच्या स्वामिनिष्ठेमुळे वेदवाङ्मयात प्रसिद्ध आहे. पूर्वी पणी नामक असुरांनी देवांच्या गायी पळवल्या. त्या शोधण्यासाठी देवांचा गरुड सुपर्ण पणींच्या देशात गेला. मात्र पणींनी त्याला भेटवस्तू देऊन आपल्याकडे वळवले आणि गोधनाविषयी सुपर्ण याने देवांना काहीच माहिती दिली नाही. गायी शोधण्यासाठी देवांनी त्यांची कुत्री सरमा हिला पाठवले.

पणींच्या देशात पोहोचल्यावर सरमैने अतिशय कष्टाने गायींना शोधले. गायींना पाहिल्यावर आनंद झालेली सरमा इंद्राला सांगण्यासाठी निघाली. हे पाहिल्यावर पणींनी तिला अनेक प्रकारे फितवण्याचा, आपल्याकडे वळवण्याचा प्रयत्न केला. तिला दूध, तूप, दही खाण्याचा आग्रह केला. इतकेच नाही तर गोधनातील काही भागही देऊ केला, मात्र सरमा बधली नाही. तेव्हा पणींनी तिची निंदा करण्यास सुरुवात केली. जेणेकरून सरमा इंद्राकडे जाण्यापासून परावृत्त होईल.

In Vedic literature, the story of सरमा, Indra’s dog is very famous. She is famous for her loyalty towards the Gods. Formerly, the demons named for stole the cattle-wealth of Gods. In order to search the cattle-wealth, the eagle you was sent but the पणी bribed him. सुपर्ण did not inform Gods about the cattle though he had found it hidden in the cave. Hence, सरमा was appointed to search the cattle-wealth.

सरमा searched for the cattle-wealth rigorously. There was no help available. She succeeded in finding out the cattle-wealth hidden in one of the caves in the forest. Immediately she started to return to inform the gods. quit tried to bribe her. They offered her milk, butter, ghee. They were ready to share some of the cattle-welath with her; but she refused everything and remained loyal to her duty. Then the Panis started to criticise her to stop from going back to Indra.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

4. पणयः सरमां किमर्थं निन्दन्ति ?

प्रश्न 4.
पणयः सरमां किमर्थं निन्दन्ति ?
उत्तरम् :
देवांची कुत्री सरमा तिच्या स्वामिनिष्ठेमुळे वेदवाङ्मयात प्रसिद्ध आहे. पूर्वी पणी नामक असुरांनी देवांच्या गायी पळवल्या. त्या शोधण्यासाठी देवांचा गरुड सुपर्ण पणींच्या देशात गेला. मात्र पणींनी त्याला भेटवस्तू देऊन आपल्याकडे वळवले आणि गोधनाविषयी सुपर्ण याने देवांना काहीच माहिती दिली नाही. गायी शोधण्यासाठी देवांनी त्यांची कुत्री सरमा हिला पाठवले.

देवांच्या गायी पळवून आणल्यानंतर पणींनी त्या गुहेत दडवून ठेवल्या. देवांची कुत्री सरमा हिने अतिशय कष्टाने त्या शोधल्या आणि त्यांची माहिती देण्यासाठी की इंद्राकडे निघाली. सुपर्ण गरुडाप्रमाणे सरमेला आपल्याकडे वळवून घेण्याचा प्रयत्न पणींनी केला मात्र सरमा त्याला बदली नाही. तिने मी लोभाला बळी पडणार नाही. मी इंद्राची स्वामिनिष्ठ सेविका आहे असे ठणकावले.

हे ऐकताच पणी खवळले आणि सरमेचा अपमान केला. सरमा ही मांस खाते असा अपप्रचार केला. यामुळे सरमेचे मनोबल बळेल, असे पणींना वाटले, मात्र अविचल कार्यनिष्ठा असलेली सरमा पणींकडे दुर्लक्ष करून निघाली.

In Vedic literature, the story of सरमा, Indra’s dog is very famous. She is famous for her loyalty towards the Gods. Formerly, the demons named for stole the cattle-wealth of Gods. The was appointed to search the cattle wealth.

सरमा searched for the cattle-wealth rigorously. There was no help available. She succeeded in finding out the cattle-wealth hidden in one of the caves in the forest. Immediately she started to return to inform ths gods. for tried to bribe her.

They offered her milk, butter, ghee. They were ready to share some of the cattle-welath with her; but सरमा with undisturbed mind igonored पणि, After that पणि criticized सरमा that she consumes meat. for thought that he would get discouraged due to insult and would not inform gods.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

Sanskrit Aamod Class 9 Textbook Solutions Chapter 13 सरमाया: शीलम् Additional Important Questions and Answers

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम्विशेष्यम्
दृष्टःकिङ्करः
नियुक्ता, आज्ञप्ता, प्रस्थिता, प्राप्ता, प्रमुदिता, अवरोधिता, निन्दितासरमा
दृष्टा, पराभूतारसा
रुद्धम्गोधनसर्वस्वम्
समाप्तम्अन्वेषणकार्यम्
अन्विष्टाःधेनवः
अपिहितम्कर्णद्वयम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाय शीलम् 1

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

सरमाया: शीलम् Summary in Marathi and English

प्रस्तावना :

प्राण्यांच्या चातुर्यकथा, नीतीकथा जगभरातील साहित्यात खूप प्रसिद्ध आहेत. रामायणातसुद्धा सागरी सेतू बांधण्यासाठी श्रीरामाला मदत करणाऱ्या खारीची गोष्ट येते. सरमा नामक कुत्रीची, तिच्या अविचल स्वामिनिष्ठेची कथा प्रसिद्ध आहे. पूर्वी यणी नामक असुरांनी देवांचे गोधन चोरले. ते शोधण्यासाठी सुपर्ण गरुडास देवांनी पणींच्या देशात पाठवले मात्र पणींनी सुपर्णाला लाच देऊन आपल्याकडे वळवले त्यामुळ देवांना गोधनाविषयी माहिती मिळाली नाही.

देवांनी या कामी सरमा नावाच्या कुत्रीला पाठवले. मार्गात येणाऱ्या वेगवान रसा नदीला ओलांडून, पणींच्या देशात निर्भयतेने शोध घेऊन सरमेने गोधन शोधले. पणींच्या लोभाला बळी न पडता सरमेने इंद्राला सर्व वृत्तांत सांगितला. कामात यशस्वी झालेल्या सरमेला इंद्राने वर दिला तर द्रोही गरुडाला शाप. सरमा ही कुत्री असूनही कार्यनिष्ठा, स्वामिनिष्ठा, धैर्य, स्वाभिमान या गुणांच्या जोरावर आदर्श ठरली तिच्या या कर्तृत्वाचे वर्णन पं. प्रभाकर भातखंडे यांनी संस्कृत पोवाड्यातून केले आहे. पोवाडा हा महाराष्ट्रातील लोककलाप्रकार असून त्यात वीररसाचे महत्त्वाचे स्थान आहे. शूरांच्या गाथा सांगण्यासाठी पोवाड्याची रचना केली जाते.

Stories advising morals through animals is very famous idea in literature all over the world. Infact several values are taught through the medium of animals and birds. This is dates back to the vedic period.

In the Ramayana too a story of squirrel helping the monkeys while building the bridge is known. The story of सरमा a dog from the ऋग्वेद is famous for her firm loyalty. It is said that some demons called ufuis once stole the cattle wealth of gods. Indra sent their eagle yup to look for the cattle. But the ufus bribed it and turned it on their side.

So Indra did not get any information about their cattle. Then Indra sent सरमा for the same task. सरमा accomplished her task fighting against all odds. Indra blessed ERCAT with a boon and cursed the eagle सुपर्ण..

सरमा set an example of courage, loyalty and commitment even if she was a bitch (female dog). This पोवाडा composed by पं. प्रभाकर भातखंडे celebrates T’s courageous behaviour. पोवाडाis a type of Marathi folk songs. The essence of bravery (a) is highlighted in these kind of songs. This present day creation is a beautiful example of Vedic story in a form that can reach the modern generation is very attractive manner.

शाहिरः – सभायां ………………… हे जी जी जी जी जी ।।

शाहिरः – सभायां देवराज इन्द्रः
चिन्तयति कः प्रेषितव्यः।
किकरो नैकोऽपि दृष्टः
यो भवेत् सदा स्वामिनिष्ठः।।

गायकवृन्दः – तदा?
शाहिरः – सेवायां तत्परा, देवगणप्रिया,
नियुक्ता गोधनप्राप्त्यर्थम्।
मघवता आज्ञप्ता सरमा,
प्रस्थिता देवशुनी सरमा। हे जी जी जी जी।।

गायकवृन्दः – प्रस्थिता देवशुनी सरमा। हे जी जी जी जी जी।
शाहिरः – तदा मार्गे दृष्टा, तटरुहतरुत्पाटिनी रसा
जलौघसमृद्ध्या पृथुलरभसा याति सरसा।।

रसां दृष्टा सरमया चिन्तितम् –
“अवश्यं गच्छेयं नदी यदि भवेत् अद्य सुसहा।
अतस्तां याचेऽहं विनयवचसा नम्रशिरसा।।
रसे, कुरु कृपाम्।
जलं तवेदम् । महागभीरम्।
कुरुष्व गाधम् । येन तरेयम्।
परं च तीरम् । अहं व्रजेयम् ।
स्वामिनः शोभनकार्यार्थम्,
आर्यगणमङ्गलकार्यार्थम्।

गायकवृन्दः – आर्यगणमङ्गलकार्यार्थम्। हे जी जी जी जी।।
रसा उवाच – “अहं च श्रेष्ठा, त्वं तु क्षुद्रा
न हि त्वदर्थ, जलप्रवाहम्।
करोमि अल्पम्, अपसर अपसर।।
श्रुत्वा तद् वाक्यं सरमया गर्जितम्।
“पश्य मे सामर्थ्य, कार्यनिष्ठासामर्थ्यम्
इति उक्त्वा सा जले अपतत्

शाहिरः – सा गता परं तीरम्।
रसा सा अधोमुखी भूता।
लज्जया म्लानमुखी जाता।
क्षुद्रया कथं पराभूता।
पश्यति क्षुद्रशुनीं सरमाम्।

गायकवृन्दः – पश्यति क्षुद्रशुनीं सरमाम्।
हे जी जी जी जी जी।।

गद्यम्: – एवं सरमा परतीरं प्राप्ता।
इतः पश्यति, ततः पश्यति
वलं पृच्छति, पणीन् पृच्छति।।
वनं गच्छति, गुहां प्रविशति।
गुहायां पणिभिर्यद्रुद्धं प्रभोः गोधनसर्वस्वम्।
समाप्तमन्वेषणकार्य, समाप्तमन्वेषणकार्यम्।।

गायकवृन्दः – प्रमुदिता इन्द्रशुनी सरमा हे जी जी जी जी जी।।
गद्यम्: – सरमया धेनवः अन्विष्टाः।
एतां वार्ताम् इन्द्रं वक्तुं प्रस्थिता सा।
परं वलैः सा अवरोधिता।

गायकवन्दः – हे सरमे, हे सरमे, दुग्धं पिबतु, दधि खादतु।
घृतं पिबतु, अत्र तिष्ठतु
गोधनस्य भागं तुभ्यं दद्यः।।

सरमा – सेविका नाहं लोभस्य,सेविका नाहं मोहस्य।
गायकवृन्दः – सेविका स्वामिनः इन्द्रस्य।
हे जी जी जी जी जी।।
सेविका स्वामिनः इन्द्रस्य।
हे जी जी जी जी जी।।

गद्यम्: – अन्ते पणिभि: सरमा निन्दिता।
“एषा सरमा जारु खादति।
“एषा सरमा जारु खादति।
सरमया किश्चत् तन्त्र श्रुतम्।
अपिहितं दीर्घ कर्णद्वयम्।
“वृत्तान्तं वक्तुं गमनमारभे।
प्रस्थिता सत्यप्रिया सरमा।

गायकवृन्दः – प्रस्थिता देवशुनी सरमा।
हे जी जी जी जी जी।।

अनुवादः

शाहीर – सभेमध्ये देवराज इंद्र (बसला आहे) कोणाला पाठवावे याचा विचार करत आहे. त्याला एकही सेवक दिसला
नाही – जो सदैव स्वामिनिष्ठ असेल.
गायकगण – तेव्हा मग पुढे?
शाहीर – सेवेमध्ये तत्पर असलेली, देवांची लाडकी, गोधन मिळवण्यासाठी नियुक्त झालेली, इंद्राने आशा दिलेली, सरमा देवांची कुत्री सरमा निघाली.
गायकगण – देवांची कुत्री सरमा निघाली.
शाहीर – तेव्हा तिने वाटेत काठावर वाढलेल्या झाडांना उन्मळून (पाडून) टाकणारी रसा (नदी) पाहिली. पाण्याच्या समृद्ध प्रवाहने (ती) रसा वेगाने वाहत होती. रसेला पाहून सरमेने विचार केला, “आज नदी सुसहा (तरुन जाण्यायोग्य झाली) झाली तर मी अवश्य जाईन. म्हणून मी तिला नम्र बोलण्याने, डोके टेकवून विनंती करते. रसे, कृपा कर, तुझे पाणी खूप खोल आहे. ते उथळ कर. जेणेकरुन मी पोहून जाईन. दुसऱ्या तीरावर मी जाईन. स्वामींच्या (इंद्राच्या) कार्यासाठी आर्यांच्या (देवांच्या) मंगल कामासाठी (मी जात आहे.)
गायकगण – आर्यांच्या (देवांच्या) मंगल कामासाठी (मी जात आहे.)
रसा म्हणाली – मी श्रेष्ठ, तू क्षुद्र जलप्रवाह तुझ्यासाठी नाही करणार उथळ! (कमी) मागे हो, मागे हो. ते वाक्य ऐकून सरमा गर्जली. माझे सामर्थ्य बघ, कार्य निष्ठेची शक्ती बघ असे म्हणून ती पाण्यात उतरली.
शाहीर – ती दुसऱ्या तीरावर गेली. त्या रसेने तोंड झुकवले. लाजेने तिचे तोंड उतरले. मी क्षुद्र कुत्रीकडून कशी पराभूत झाले? (असे म्हणत ती) क्षुद्र सरमेला पाहू लागली.
गायकगण – क्षुद्र सरमेला पाहू लागली.
गद्य – अशा रीतीने सरमा दुसऱ्या तीरावर गेली. इथे पाहिले, तिथे पाहिले. वलांना विचारले, पणींना विचारले, वनात गेली, गुहेत शिरली, गुहेमध्ये देवांचे गोधन पणींनी दडवून ठेवले होते. शोधकार्य संपले, शोधकार्य संपले.
गायकगण – इंद्राची कुत्री सरमा आनंदली.
गद्य – सरमेने गायी शोधल्या ही बातमी इंद्राला सांगण्यासाठी ती निघाली मात्र वलांनी तिला अडवले.
गायकगण – अगं सरमे, दूध पी, दही खा. तूप पी, इथेच थांब गोधनाचा भाग तुलाही देतो आम्ही.
सरमा – मी लोभाची सेविका नाही. मी मोहाची सेविका नाही. (मी लोभामोहाने बधणार नाही.)
गायकगण – इंद्राची सेविका.
इंद्राची सेविका.
गद्य – शेवटी पणींनी सरमेची निंदा केली ही सरमा मांस (क्षुद्रान) खाते. सरमेने ते काहीएक ऐकून घेतले नाही. तिने आपले दोन मोठे कान बंद केले. वृत्तांत सांगण्यासाठी मी जात आहे. सत्यप्रिय सरमा निघाली.
गायकगण – देवांची कुत्री सरमा निघाली.

Shahir : In the assembly, Indra the king of Gods thought who should be sent. He didn’t see any servant who would be ever loyal.
Chorus : Then?
Shahir : Sarama, who was prompt in service, liked by the gods was appointed to bring the cows. Sarama the dog of the Gods who was ordered by Indra set off.
Chorus : The dog of the Gods Sarama set off.
Shahir : Then on the way she saw Rasa (river) who uprooted trees that grow on the banks, flowing with force with a strong current. Seeing Rasa Sarama thought, I shall surely go today if the river becomes tolerable (less forceful). So, I shall ask her modestly with modest words) and head bent in modestly. ‘Oh, Rasa, please do a favour. Your water is very deep. Please make it shallow. By which I shall cross to the other bank. I shall go for the good task of the master, for the auspicious task of the noble ones.
Chorus : For the auspicious task of the noble ones.
Rasa said : “I am superior and you are inferior. I shall not reduce the water current, move away, move away.” Listening to those words, Sarama roared, “See my capacity, the power of my dedication.” saying this she fell (jumped) into the water.
Shahir : She went to the other bank. Rasa was ashamed. She became sad due to shame. How was she defeated by some one inferior. Looks at that lowly dog Sarama.
Chorus : (She) looks at that lowly dog sarama.
Prose : Thus Sarama reached the other bank. She looks here, she looks there. She asks the Vala, she asks the demons. She goes to the forest, she enters the cave. In the cave is all the Lord’s cattle wealth trapped by the demons. The search was over, the search was over.
Chorus: Sarama the God’sdog was delighted.
Prose : Sarama had found the cattle. She set off to inform this news to Indra. But she was stopped by the Valas.
Chorus: O Sarama, O Sarama. Drink milk, eat curds, drink ghee, wait here. We shall give you a part of the cattle wealth.
Sarama : I am not servant of greed. I am not servant of illusion
Chorus : Servant of Lord Indra.
Servant of Lord Indra.
Prose : Finally Sarama was criticised by the demons. “This Sarama eats flesh” But. Sarama paid no heed to all that. She closed the two long ears and started to depart to narrate the account. The truth lover Sarama set off.
Chorus : Sarama the god’s dog set off.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 13 सरमाया: शीलम्

शब्दार्थाः

  1. उपहार: – gift – बक्षीस, नजराणा
  2. प्रेषितव्यः – should be sent – पाठवण्याजोगा
  3. किड्करः – servant – नोकर, सेवक
  4. गोधनम् – cattle wealth – गोधन
  5. मघवान् – Lord Indra – इंद्रदेव
  6. ‘तटरुहतरुः – tree that grows on the banks – झाड
  7. जलौघः – water-current – पाण्याचा प्रवाह
  8. पृथुलरभसा – with tremendous speed – अत्यंत वेगाने
  9. विनयवचसा – with modest speech – विनयपूर्ण वाणीने
  10. गभीरम् – deep – खोल
  11. म्लानमुखी – sad – खिन्न
  12. परतीरम् – to other bank – पलीकडच्या काठावर
  13. वलम् – community of demons Pani – पणि नावाचे असूर
  14. अन्विष्टाः – found – सापडल्या
  15. घृतम् – ghee – तूप
  16. जारुः – flesh/bad food – मांस, निकृष्ट खाणे

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 11 मनसः स्वच्छता Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Sanskrit Aamod Std 9 Digest Chapter 11 मनसः स्वच्छता Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
निद्रा कदा उत्तमा भवति?
उत्तरम् :
शरीरं मन: च स्वच्छे तर्हि निद्रा उत्तमा भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 2.
स्नानेन किं भवति?
उत्तरम् :
स्नानेन शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते।

प्रश्न 3.
कदा प्रार्थनां बदामः?
उत्तरम् :
रात्रौ निद्रायाः पूर्व प्रार्थनां वदामः ।

प्रश्न 4.
माता श्यामस्य चरणौ केन मार्जयति?
उत्तरम् :
माता श्यामस्य चरणौ शाटिकाशलेन मार्जयति।

प्रश्न 5.
वयं प्रतिदिनं किमर्थ प्रयतामहे ?
उत्तरम् :
वयं पावित्र्यार्थ, स्वच्छतायै प्रतिदिनं प्रयतामहे ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

2. माध्यमभाषया लिखत।

प्रश्न 1.
मनसः स्वच्छताविषये माता श्यामं कथं बोधितवती?
उत्तरम् :
‘श्यामची आई’ या पुस्तकातील कथेवर आधारित ‘मनस: स्वच्छता’ या पाठात मनाची शुद्धता व आत्मिक समाधान यावर भाष्य केले आहे. श्याम शारीरिक स्वच्छतेबद्दल खूप जागरुक होता. तो लहानपणापासून दररोज न चुकता दोनदा आंघोळ करीत असे. एकदा संध्याकाळी खेळून आल्यावर श्यामने आंघोळ केली.

आईने त्याचे अंग नेहमीप्रमाणे पदराने स्वच्छ पुसले नंतर तिने श्यामला देवपूजेसाठी फुले आणण्यासाठी जा असे सांगितले पण श्याम म्हणाला, ‘माझे तळवे ओले आहेत त्यांना माती लागेल. तू आधी मोझे तळवे पूस. आईने श्यामचे तळवे पुसले. श्याम फुले घेऊन आल्यावर आई त्याच्याजवळ गेली आणि म्हणाली, ‘श्याम पायाला माती लागू नये, म्हणून जसे जपतोस तसेच मनाला मळ लागू म्हणून सुध्दा जप! देवाकडे प्रार्थना कर, शुद्ध बुद्धी दे!’ श्यामचा शरीर स्वच्छ ठेवण्याचा हट्ट बघून आईला कौतुक वाटलेच पण ही संधी साधून तिने श्यामच्या कोवळ्या मनावर एक सुंदर विचार बिंबवला. शरीराप्रमाणेच आपले मन स्वच्छ ठेवणे गरजेचे आहे. श्यामच्या आईने श्यामला दिलेला हा विचार सर्वांनीच आचरणात आणायला हवा.

In the lesson ‘मनसः स्वच्छता।’ Shyam’s mother has given him the moral about purity of mind. Shyam was very keen about his physical cleanliness. He used to take a bath twice a day without fail ever since his childhood.

Once he came home and took bath after playing in the evening. His mother wiped his body clean as she used to do every day. Then she asked Shyam to bring some flowers for worship.

He refused to keep his feet on soil fearing his wet feet would get dirty. Mother spreaded her pallu on the floor then Shyam dried his feet went. After getting the flowers, he came to his mother.

That time his mother told his that just as you take care of your feet not to get dirty also take care about purity of mind. Pray to God for a pure mind. In this way, with the instance of Shyam’s own habit physical cleanliness, mother enlightens Shyam to strive for purity of the mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

3. अ. सन्धिविग्रहं कुरुत ।

प्रश्न 1.

  1. लघुभारमिव
  2. इत्यपि
  3. इतोऽपि
  4. तथैव
  5. कदापि

उत्तरम् :

  1. लघुभारमिव – लघुभारम् + इव।
  2. इत्यपि – इति + अपि।
  3. इतोऽपि – इत: + अपि।
  4. तथैव – तथा + एव।
  5. कदापि – कदा + अपि।

आ. वर्णविग्रहं कुरुत।

प्रश्न 1.
1. पादतलौ
2. स्नानस्य
उत्तरम् :
1. पादतलौ – प् + आ + द् + अ + त् + अ + ल् + औ।
2. स्नानस्य – स् + न् + आ + न् + अ + स् + य् + अ ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

इ. विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम्विशेषणम्
पादतलौसतेजः
अभ्यासःमलिनम्
मनःआर्द्रो
शरीरम्उत्तमः

उत्तरम् :

विशेष्यम्विशेषणम्
पादतलौआर्द्रो
अभ्यासःउत्तमः
मनःमलिनम्
शरीरम्सतेजः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

4. सूचनानुसारं परिवर्तनं कुरुत।

प्रश्न 1.
1. अहं द्विवारं स्नानं करोमि स्म । (‘स्म’ निष्कासयत)
2. वयं प्रतिदिनं प्रयतामहे । (एकवचनं कुरुत)
उत्तरम् :
1. अहं द्विवारं स्नानम् अकरवम्।
2.

5. समानार्थकशब्दयुग्मं चिनुत ।
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः

प्रश्न 1.
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः
उत्तरम् :

  • शरीरम् – तनुः, कायः, देहः
  • मृत्तिका – मृद्।
  • चरणौ – पादौ।
  • सुहृद् – मित्रम्, वयस्यः, सखा।
  • मन: – चित्तम्, चेतः, अन्त:करणम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

6. विरुद्धार्थक शब्द लिखत ।
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।

प्रश्न 1.
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।
उत्तरम् :

  • पवित्रम् × अपवित्रम्, मलिनम्।
  • शुष्कम् × आर्द्रम्।
  • नीचैः × उच्चैः।
  • स्वच्छम् × अस्वच्छम् ।
  • अधिकम् × स्वल्पम्, न्यूनम् ।
  • सत्वरम् × शनैः।

7. उपपदविभक्तिं योजयत ।

प्रश्न 1.
1. …………. पूर्वं वयं प्रार्थनां वदामः । (निद्रायाः/निद्रायै)
2. एकदा नित्यमिव खेलित्वा अहं ………. आगतः। (गृहे/गृहम्)

8. उचितं कारणं चित्वा वाक्यं पुनर्लिखत।।

प्रश्न 1.
मात्रा स्वशाटिका आर्द्रा कृता यतः …..।
अ) सा वर्षायां क्लिन्ना।
आ) तेन पुत्रेच्छा पूर्णा भवेत्।
उत्तरम् :
आ) तेन पुत्रेच्छा पूर्णा भवेत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Sanskrit Aamod Class 9 Textbook Solutions Chapter 11 मनसः स्वच्छता Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.

  1. बाल्यादेव ……… स्नानं करोमि स्म। (त्रिवार, द्विवार)
  2. ……… निद्रायाः पूर्व प्रार्थना करणीया। (दिने, रात्रौ)
  3. अहं ……… आगत्य स्नानार्थं गतवान् । (गृहे / गृहम्)
  4. सायङ्कालस्य स्नानार्थं ……… जलस्य आवश्यकता न भवति। (अधिकं / अधिकस्य)
  5. ………… पुष्पाणि आनय। (देवपूजार्थं / देवपूजया)
  6. मम………… आज़े। (पादतलं / पादतलौ)
  7. ………… पाषाणे विस्तारय। (वस्त्रं / शाटिकाञ्चल)
  8. मातुः वस्त्रम् ………… अभवत्। (शुष्कम् / आम्)

उत्तरम् :

  1. द्विवारं
  2. रात्रौ
  3. गृहम्
  4. अधिकस्य
  5. देवपूजार्थम्
  6. पादतलौ
  7. शाटिकाञ्चलम्
  8. आर्द्रम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

एकवाक्येन उत्तरत।

प्रश्न 1.
मनसः स्नानं नाम किम्?
उत्तरम् :
निद्रायाः पूर्वं कृता प्रार्थना नाम मनसः स्नानम्।

प्रश्न 2.
श्यामः कतिवारं स्नानं करोति स्म?
उत्तरम् :
श्यामः द्विवारं स्नानं करोति स्म।

प्रश्न 3.
कस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति?
उत्तरम् :
सायङ्कालस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 4.
श्यामस्य माता कश्यं तस्य शरीरं मार्जयति स्म?
उत्तरम् :
श्यामस्य माता स्वशाटिकया तस्य शरीर मार्जयति स्म।

प्रश्न 5.
मात्रा किमर्थ स्वशाटिका आाकृता?
उत्तरम् :
मात्रा पुत्रेच्छा पूर्णा भवेत् एतदर्थ स्वशाटिका आर्द्राकृता।

प्रश्न 6.
माता किं गृहीत्वा आगतवती?
उत्तरम् :
माता दीपं गृहीत्वा आगतवती।

प्रश्न 7.
वस्त्रस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति।

प्रश्न 8.
शरीरस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
शरीरस्वच्छतार्थ चन्दनफेनकानि अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 9.
सर्वे किमर्थं प्रयत्नं कुर्वन्ति?
उत्तरम् :
शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्न कुर्वन्ति।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. श्यामः बाल्ये एकवारमेव स्नानं करोति स्म।
  2. द्विवारं सानस्य अभ्यास: उत्तमः।
  3. निद्रायाः पूर्वं स्नानं कृतं चेत् शरीरं बहुभारमिव भासते।
  4. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं स्वच्छं भवति।
  5. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं सतेजः भवति।
  6. प्रार्थना नाम शरीरस्य स्नानम् ।
  7. शरीरमनसो: स्वच्छतया निद्रा उत्तमा भवति।
  8. मातुः वस्त्रं शुष्कम् अभवत्।
  9. मात्रा शाटिकाञ्चलं विस्तारितम्।
  10. माता श्यामस्य अङ्गं न मार्जितवती।
  11. मात्रा शाटिकापरिवर्तनं कर्तुं शक्यते।
  12. माता पुत्रार्थ किमपि न करोति।
  13. वयं प्रतिदिनं स्वच्छतार्थ प्रयतामहे ।
  14. वयं मनसः स्वच्छतायै न प्रयतामहे।
  15. शरीरस्वच्छतायै क्षालनचूर्णम् अस्ति।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्
  10. असत्यम्
  11. असत्यम्
  12. असत्यम्
  13. सत्यम्
  14. सत्यम्
  15. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

कः कं वदति।

प्रश्न 1.
“शुष्कय मे अङ्गम्।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 2.
“जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्’
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 3.
“बाल्यादेव द्विवारं स्नानं करोमि स्म अहम् ।”
उत्तरम् :
श्यामः सर्वान् वदति।

प्रश्न 4.
“देवपूजार्थं पुष्पाणि आनय।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 5.
“मम पादतलौ अपि स्वच्छीकुरु।”
उत्तरम् :
श्याम : मातरं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 6.
“अधुना केन वस्रेण मार्जयामि।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 7.
“तव शाटिकाञ्चलं पाषाणे विस्तारय।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 8.
“प्रार्थय देवं शुद्धबुद्ध्यर्थम्।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 9.
“मन: मलिनं न भवतु एतदर्थम् अपि प्रयतस्व।”
उत्तरम् :
माता श्यामं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
रात्रौ निद्रायाः पूर्व स्नानं करणीयम् यतः ……….।
a. शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।
b. प्रार्थना करणीया।
उत्तरम् :
रात्रौ निद्रायाः पूर्व स्नानं करणीयं यतः शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।

प्रश्न 2.
निद्रायाः पूर्व प्रार्थना करणीया, यतः ……….।
a. शरीरं स्वच्छं भवति।
b. मनः स्वच्छं भवति।
उत्तरम् :
निद्रायाः पूर्व प्रार्थना करणीया, यत: मन: स्वच्छं भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

शब्दस्य वर्णविग्रहं कुरुत।

  1. निद्रायाः – न् + इ + द् + र + आ + य् + आः।
  2. प्रार्थनाम् – प् + र + आ + र + थ् + अ + न् + आ + म्।
  3. स्व च्छे – स् + व् + अ + च + छ् + ए।
  4. खेलित्वा – + ए + ल् + इ + त् + व् + आ।
  5. गृहम् – ग् + ऋ + ह् + अ् + म्।
  6. सायकालस्य – स् + आ + य् + अ + ङ् + क् + आ + ल + अ + स् + य् + ।
  7. शुष्कय – श् + उ + ष् + क् + अ + य् + अ। .
  8. अङ्गम् – अ + इ + ग् + अ + म्।
  9. समाप्तम् – स् + अ + म् + आ + प् + त् + अ + म्।
  10. उच्चैः – उ + च् + च् + ऐः।
  11. मार्जयति – म् + आ + र + ज् + अ + य् + अ + त् + इ।
  12. पुष्पाणि – प् + उ + ष् + प् + आ + ण् + इ।
  13. आर्द्रम् – आ + र + द् + र + अ + म्।
  14. मृत्तिकया – म् + ऋ + त् + त् + इ + क् + अ + य् +आ।
  15. भविष्यत: – भ + अ + व + इ + ष् + य् + अ + त् + अः।
  16. तर्हि – त् + अ + र + ह् + इ।
  17. वखम् – व् + अ + स् + त् + र् + अ + म्।
  18. उक्त्वा – उ + क् + त् + व् + आ।
  19. मात्रा – म् + आ + त् + र + आ।
  20. तस्मिन् – त् + अ + स् + म् + इ + न्।
  21. कर्तुम् – क् + अ + र् + त् + उ + म्।
  22. पुत्रेच्छा – प् + उ + त् + र् + ए + च् + छ + आ।
  23. गृहीत्वा – ग् + ऋ + ह् + ई + त् + व् + आ।
  24. प्रयतस्व – प् + र + अ + य् + अ + त् + अ + स् + व् + अ।
  25. शब्दाः – श् + अ + ब् + द् + आः।
  26. प्रयत्नम् – प् + र + य् + अ + त् + न् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. द्विवारं स्नानस्य अभ्यासः उत्तमः।
  2. निद्रायाः पूर्वं प्रार्थना करणीया।
  3. शरीरः मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति ।
  4. पूजार्थं पुष्पाणि आवश्यकानि।
  5. पादतलौ आद्रौं स्तः।
  6. मृत्तिकया पादतलौ मलिनौ भविष्यतः।
  7. शाटिकाचलं पाषाणे विस्तारय।
  8. शाटिकापरिवर्तनं कर्तुं न शक्यते।
  9. मन: मलिनं न भवतु एतदर्थं प्रयतस्व।
  10. प्रार्थय देवं शुद्धबुर्ध्वम्।

उत्तरम् :

  1. द्विवारं स्नानस्य अभ्यास: कीदृशः?
  2. निद्रायाः पूर्व का करणीया?
  3. निद्रा कदा उत्तमा भवति?
  4. किमर्थं पुष्पाणि आवश्यकानि?
  5. को आज़े स्त:?
  6. कया पादतलौ मलिनौ भविष्यतः?
  7. शाटिकाञ्चलं कुत्र विस्तारय?
  8. किं कर्तुं न शक्यते?
  9. किं मलिनं न भवतु एतदर्थं प्रयतस्व?
  10. किमर्थं देवं प्रार्थय?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम्विशेषणम्
शुष्कीचरणौ
आर्दम्वखम्
आर्द्रास्वशाटिका
मधुरा:शब्दाः
पूर्णावस्त्राणि
मलिनानिपुत्रेच्छा

उत्तरम् :

विशेष्यम्विशेषणम्
शुष्कीचरणौ
आर्दम्वखम्
आर्द्रास्वशाटिका
मधुरा:शब्दाः
पूर्णापुत्रेच्छा
मलिनानिवस्त्राणि

वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वाल्यबन्त अव्यय उपसर्ग + धातु + य / त्यतुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
खेलित्वासमाप्य
उक्त्वा
स्थापयित्वा
कारयित्वा
गृहीत्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

विभक्त्यन्तरूपाणि।

  • प्रथमा – स्नानम्, कथा, शरीरम, वयम्, मनः, निद्रा, अहम्, गृहम्, माता, गतवान, अभ्यासः, माता, पुष्पाणि, पादतलौ, हठस्वभावः, चरणी, वस्त्रम्, पुत्रचरणौ, मलिनौ, पुत्रेच्छा, पूर्णा, स्वशाटिका, माता, मनः, वयम्, सर्वे, वस्त्राणि।
  • द्वितीया – प्रार्थनाम्, आज्ञाम्, अङ्गम्, शाटिकावलम्, चरणौ, दीपम्, देवम्, प्रयत्नम्।
  • तृतीया – श्यामेन, मया, स्वशाटिकया, वस्त्रेण, केन, मात्रा, मृत्तिकया, मया, मया।
  • चतुर्थी – स्वच्छताये।
  • पञ्चमी – बाल्यात, निद्रायाः।
  • षष्ठी – स्नानस्य, मनसः, जलस्य, मे, मम, मातुः, मम, गृहस्य।
  • सप्तमी – सायङ्काले, रात्रौ, पाषाणे, तस्मिन, समये।

‘स्म’ निष्कासयत।

प्रश्न 1.
माता स्वशाटिकया एव शरीरं मार्जयति स्म।
उत्तरम् :
माता स्वशाटिकया एव शरीरम् अमार्जयत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

लकारं लिखत।

  • करोमि – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  • कुर्मः – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्ल कार: उत्तमपुरुष: बहुवचनम्।
  • आनय – आन + नौ-नय् धातुः उभयपदम् अत्र परस्मैपदं लोट्लकारः मध्यमपुरुष: एकवचनम्।
  • स्तः – अस् धातुः द्वितीयगणः लट्लकार: प्रथमपुरुष: द्विवचनम्।
  • शक्यते – शक् धातुः पञ्चमगणः परस्मैपदं लट्लकार: (कर्मवाच्यम्) प्रथमपुरुष: एकवचनम्।
  • समर्पयति – सम् + धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्, प्रयोजकरूपम्।
  • सह ते – सह् धातुः प्रथमगणः आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • प्रयत स्व – प्र + यत् धातुः प्रथमगण: आत्मनेपदं लोट्लकार: मध्यमपुरुषः एकवचनम्।
  • प्रयत से – प्र + यत् धातुः प्रथमगण: आत्मनेपदं लट्लकार: मध्यमपुरुषः एकवचनम्।

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

1. निद्रा – शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति।
शरीरं मनः च स्वच्छे तर्हि स्वापः उत्तमः भवति।

2. पुत्रः – पुत्रस्य इच्छा पूर्णां भवेत् एतदर्थ मात्रा स्वशाटिका आर्द्रा कृता।
तनयस्य इच्छा पूर्णा भवेत् एतदर्थ मात्रा स्वशाटिका आः कृता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 3

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

समासा:।

समस्तपदम्अर्थ:समासविग्रहःसमासनाम
प्रतिदिनम्every dayदिने दिने।अव्ययीभाव समास
स्नानार्थम्for bathस्नानाय इदम्।चतुर्थी तत्पुरुष समास
स्वशाटिकयाwith own sareeस्वस्य शाटिका, तया।षष्ठी तत्पुरुष समास
शाटिकाञ्चलम्pallu of sareeशाटिकाया: आझलम्षष्ठी तत्पुरुष समास
पूजार्थम्for worshipपूजाय इदम्।चतुर्थी तत्पुरुष समास
पादतलौsurface of feetपादयोः तलौ।षष्ठी तत्पुरुष समास
वस्त्रस्वच्छतार्थम्for cleaning
the clothesवस्त्र स्वच्छतायै इदम्।चतुर्थी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

धातुसाथितविशेषणानि।

धातुसाधित – विशेषणम्विशेष्यम्
आरब्धाकथा
विस्तारितम्शाटिकाबलम्
आगतामाता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 4

मनसः स्वच्छता Summary in Marathi and English

प्रस्तावना :

प्रख्यात समाजसुधारक आणि लेखक पांडुरंग सदाशिव साने उर्फ सानेगुरुजी यांच्या ‘श्यामची आई’ या आत्मकथनपर पुस्तकातून ही कथा घेतली आहे. मनाच्या स्वच्छतेचे महत्व सांगणारी ही कथा डॉ. मंजूषा कुलकर्णी यांनी संस्कृतात अनुवादित केली आहे. ‘श्यामची आई’ म्हणजे मातृप्रेमाचा आदर्शच.

आजच्या चंगळवादी युगात मनाच्या शुद्धतेचे महत्त्व सांगणारी ही कथा आत्मिक समाधानाकडेही नेणारी आहे. लोक मनाच्या शुद्धतेपेक्षा शरीराच्या स्वच्छतेकडेच जास्त लक्ष देतात. या कथेत श्यामची आई त्याला मनाच्या शुद्धतेचे महत्व पटवून

This story is based on a small extract from a celebrated Marathi story collection ‘श्यामची आई’ by a renowned social activist and author Panduranga Sadashiv Sane popularly known as सानेगुरुजी. This story translated by Dr. Manjusha Kulkarni renders a valuable message about the purity of heart.

‘श्यामची आई’ is a legend of motherhood. In the era of materialistic acquisitions, one really needs this message for inner purity which leads to eternal satisfaction. Generally, people focus on keeping their body clean but they don’t bother much about the purity of the mind and heart. In this story a mother addresses her son and tells him to be keen about the purity of the mind and thoughts.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 1

बाल्यादेव द्विवारं ……………. मार्जयति स्म।

“बाल्यादेव द्विवार स्नान करोमि स्म अहम्।” श्यामेन कथा आरब्धा। “द्विवार स्नानस्य अभ्यासः उत्तमः एव। रात्री निद्रायाः पूर्व स्नानं कुर्मः चेत् शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते। निद्रायाः पूर्व वयं प्रार्थनां कुर्मः, एतत् भवति मनसः स्नानम्। शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति। एकदा प्रतिदिनमिव खेलित्वा अहं गृहम् आगत्य स्नानार्थं गतवान्।

सायकालस्य स्नानार्थम् अधिकस्य जलस्य आवश्यकता न भवति । स्नानं समाप्य मया उक्तम्, “अम्ब, शुष्कय मे अङ्गम्। जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्” इति उच्चैः अवदम् अहम्। सायङ्काले में माता स्वशाटिकया एव मम शरीरं मार्जयति स्म।

अनुवादः

“लहानपणापासूनच मी दोनदा आंघोळ करत असे,” श्यामने गोष्ट सुरु केली. दोनदा आंघोळ करण्याची सवय चांगलीच! रात्री झोपण्यापूर्वी आपण आंघोळ केली तर शरीर स्वच्छ, तेजस्वी आणि हलके वाटते! रात्री झोपण्यापूर्वी आपण प्रार्थना करतो, हे मनाचे सान! शरीर आणि मन स्वच्छ असेल तर झोप कशी गाढ लागते.

एकदा नेहमीप्रमाणे खेळून झाल्यावर घरी आल्यानंतर मी आंघोळीला गेलो. संध्याकाळच्या आंघोळीसाठी जास्त पाण्याची गरज नसते. आंघोळ उरकून मी म्हणालो, “आई! माझे अंग कोरडे कर गं! पाणी संपले. लवकर कोरडे कर माझे अंग!” मी मोठ्याने ओरडू लागलो. संध्याकाळी माझी आई स्वत:च्या साडीनेच माझे अंग पुसत असे.

Shyam started the story, “Since childhood itself, I used to bathe twice a day. Taking a bath twice is indeed a good habit If we take a bath at the night before going to bed, our body remains clean, glowing and seems light. Before sleeping we pray, that itself is cleansing of the mind.

If body and mind are clean, we get sound sleep. Once like every day having come home after playing I went to take a bath. Much water is not needed for the evening bath. After finishing my bath I said, “O mother! please make my body dry. Water is over. Please dry up my body fast!” I shouted loudly. In the evening my mother used to wipe my body with her own saree.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 2

माता आगता, …………… आर्द्रम् अभवत्?

माता आगता, मम अङ्ग मार्जितवती आज्ञां च दत्तवती “देवपूजार्थं पुष्पाणि आनय, श्याम” इति। “मम पादतलौ आद्रौं स्तः। मृत्तिकया मलिनी भविष्यतः। अतः मम पादतली अपि स्वच्छीकुरु।” इति “पादतलौ आद्रौ स्त: तर्हि किं जातं रे श्याम? अधुना केन वस्त्रेण मार्जयामि?” “अम्ब, तव शाटिकाशलं पाषाणे विस्तारय।” श्याम, अतीव हठस्वभावः असि।” इति उक्त्वा मात्रा शाटिकाञ्चल विस्तारितम्। अहं चरणी तदुपरि स्थापयित्वा शुष्कौ कारयित्वा निर्गतवान्। मातु: वस्त्रम् आर्द्रम् अभवत्।

अनुवादः

आई आली. माझे अंग पुसले आणि म्हणाली, “श्याम! देवपूजेसाठी फुले “माझे तळवे ओले आहेत. मातीने खराब होतील. म्हणून माझे तळवे पण स्वच्छ कर!” मी म्हणालो. तळवे ओले असले म्हणून काय झालं रे श्याम? आता कोणत्या कापडाने पुसू?” “आई तुझा पदर दगडावर पसर.” “खूप हट्टी आहेस हो श्याम! असे म्हणून आईने पदर पसरला. मी त्यावर पाय ठेवून कोरडे करून गेलो. आईचा पदर ओला झाला.

Mother came, wiped my body and ordered me, “O Shyam! bring some flowers for worshipping god.” “The soles of my feet are wet. They will get dirty with the mud. Hence wipe my feet too.” “I told mother, So what if your soles get wet Shyam? Now with which cloth should I wipe?” “O mother! spread the pallu of your saree on the rock.”

“OShyam! you are very stubborn!” Saying this the mother spread the pallus of her saree. I went putting my feet on that and drying them. Mother’s saree got wet.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 3

तस्मिन् समये …………….. स्वच्छतायै प्रयतामहे?

तस्मिन् समये तया शाटिकापरिवर्तनं कर्तुं न शक्यते इत्यपि मया न चिन्तितम्। परन्तु पुत्रचरणौ मलिनी न भवेताम, पुत्रेच्छा पूर्णा भवेत् एतदर्थ तया स्वशाटिका आा कृता। माता पुत्रार्थ किं किं न करोति, किं किं न सहते, किं किं न समर्पयति ? अहं गृहस्य अन्तर्भागं गतवान, पूजार्थ पुष्पाणि स्थापितवान्।

माता दीपं गृहीत्वा आगतवती उक्तवती च, “श्याम, चरणी मलिनी न भवतः अतः यथा प्रयतसे तयैव मनः मलिनं न भवतु एतदर्थम् अपि प्रयतस्व। प्रार्थय देवं शुद्धबुद्ध्यर्थम्।” भो मित्राणि, कियन्त; मधुराः शब्दाः! पावित्र्याचं स्वच्छतायै वयं प्रतिदिनं प्रयतामहे । वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति, शरीरा) चन्दनफेनकानि सन्ति। शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्नं कुर्वन्ति । अपि वयं मनसः स्वच्छतायै प्रयतामहे?”

अनुवादः

त्यावेळी तिला साडी बदलणं शक्य नव्हते, याचासुद्धा मी विचार केला नाही. पण मुलाचे पाय खराब होऊ नयेत, मुलाची इच्छा पूर्ण व्हावी म्हणून तिने स्वत:ची साड़ी ओली केली. आई मुलासाठी काय काय नाही करत, काय काय सहन नाही करत, कशाचा त्याग नाही करत. मी घरात गेलो, पूजेसाठी फुले ठेवली.

आई दिवा घेऊन आली आणि म्हणाली, “श्याम, तळवे खराब होऊ नयेत म्हणून जशी काळजी घेतोस, तशीच मनसुद्धा अस्वच्छ होऊ नये म्हणून जप हो! देवाला सांग शुद्ध बुद्धी दे!” मित्रांनो ! किती सुंदर शब्द ! पावित्र्यासाठी, स्वच्छतेसाठी आपण दररोज प्रयत्न करतो. कपडे धुण्यासाठी साबण आहे, शरीरासाठी चंदनाचा साबण आहे. शरीर, कपडे खराब होऊ नयेत म्हणून सगळे प्रयत्न करतात. पण आपण मनाच्या पावित्र्यासाठी झटतो का?

That time I did not even think that it was not possible for her to change the saree. But she let her saree get wet. So that her son’s feet don’t get wet, her son’s wish get fulfilled. What a mother wouldn’t do for her child! What all she bears with! What all she sacrifices.

I went inside the house and put flowers for God’s worship, Mother came with a lamp in her hand and said, “O Shyam! Just as you try for not getting feet dirty, exactly likewise try hard, so that your mind won’t get dirty. Pray to god for pure intellect.

My friends!How sweet words! for purity,cleanliness we try everyday. For cleaning clothes we have detergents, for | (cleaning) body there is sandalwood soap. Everyone tries not to make one’s body and clothes dirty. But do we strive to keep our mind clean/pure?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

सन्धिविग्रहः

बाल्यादेव – बाल्यात् + एव।
प्रतिदिनमिव – प्रतिदिनम् + इव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

समानार्थकशब्दाः

  • रात्रिः – निशा, शर्वरी, यामिनी।
  • माता – जननी, अम्बा, जन्मदात्री।
  • पुष्पाणि – सुमनानि, कुसुमानि, प्रसूनानि।
  • वस्त्रम् – वासः, वसनम्।
  • इच्छा – आकाङ्क्षा।
  • प्रयत्न: – यत्नः।
  • देवः – ईश्वरः, ईशः।

विरुद्धार्थकशब्दाः

  • रात्रिः × दिनः ।
  • पूर्वम् × पश्चात् ।
  • पूर्णा × अपूर्णा।
  • मधुर: × कटुः/तिक्तः।
  • उपरि × अधः।
  • शुद्धम् × अशुद्धम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

शब्दार्थाः

  1. द्विवारम् – twice – दोनदा
  2. आरब्धा – started – सुरु केली
  3. अभ्यास: – practice, habit – पद्धत, सवय
  4. सतेज: – glowing – तेजस्वी, निर्मळ
  5. लघुभारम् – light – हलके
  6. भासते – feels – वाटते
  7. प्रार्थना – prayer – प्रार्थना
  8. मनसः स्नानम् – cleansing of the mind – मनाची आंघोळ/ स्वच्छता
  9. स्नानार्थम् – for bath – आंघोळीकरिता
  10. शुष्कय – please dry – कृपया कोरडे कर
  11. समाप्तम् – over, finished – संपले
  12. स्वशाटिकया – with own saree – स्वत:च्या साडीने
  13. मार्जयति – wipes out – पुसते
  14. देवपूजार्थम् – for worshiping – देवपूजेसाठी
  15. आनय – bring – आण
  16. पादतलौ – surface of feet – तळवे
  17. आर्द्रः – wet, moist – ओले
  18. मृत्तिकया – by soil – मातीने
  19. मलिनी – dirty – मळकट
  20. अत: – hence – म्हणून
  21. अधुना – now – आता
  22. शाटिकाशलम् – pallu of sarees – साडीचा पदर
  23. पाषाणे – on rock – दगडावर
  24. हठस्वभाव: – stubborn – हड़ी
  25. स्थापयित्वा – after putting – ठेवून
  26. पुत्रेच्छा – son’s wish – मुलाची इच्छा
  27. शाटिका – परिवर्तनम् – changing the saree – साडी बदलणे
  28. मधुराः – sweet – गोड
  29. पुत्रार्थम् – for son – मुलासाठी
  30. प्रयतसे – you try – प्रयत्न करतोस
  31. शुद्धबुद्ध्यर्थम् – for pure intellect – शुद्ध बुद्धीसाठी
  32. पावित्र्यार्थम् – for purity – पावित्र्यासाठी
  33. सहते – bears – सहन करते
  34. समर्पयति – sacrifices, gives, offers – समर्पित करते
  35. प्रयतामहे – we try, strive – आपण प्रयत्न करतो
  36. क्षालनचूर्णम् – detergents – कपड्याचा साबण
  37. चन्दनफेनकानि – sandalwood soap – चंदन साबण

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 9 सूक्तिसुधा Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

Sanskrit Aamod Std 9 Digest Chapter 9 सूक्तिसुधा Textbook Questions and Answers

भाषाभ्यास:

श्लोकः 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कैः धनं न हीयते?
उत्तरम् :
चौरेण, राज्ञा च विद्याधनं न ह्रियते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न आ.
केषु धनं न विभज्यते ?
उत्तरम् :
भ्रातृषु धनं न विभज्यते।

प्रश्न इ.
सर्वधनप्रधानं किम् ?
उत्तरम् :
सर्वधनप्रधानं विद्याधनम् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
विद्याधनं व्यये कृते कथं वर्धते ?
उत्तरम् :
‘सूक्तिसुधा’ या पद्यपाठामध्ये विविध संस्कृत साहित्यकृतींमधून सुभाषिते संकलित केली आहेत. प्रसङ्गाभरणम् मधील श्लोक विद्येचे महत्त्व सांगतो. विद्या हे धन असे आहे जे कोणी चोरू शकत नाही, जे राजा कुणाकडून घेऊ शकत नाही, विद्याधन हे भावंडांमध्ये इतर मालमत्तेप्रमाणे वाटले जाऊ शकत नाही व त्याचे कधी ओझे सुद्धा होत नाही.

पैसा खर्च केला की तो कमी होतो, पण विद्याधन मात्र जितके वाटू तितके वाढते. आपण आपल्याकडचे ज्ञान जेव्हा दुसऱ्याला देतो तेव्हा त्याच्याकडूनसुध्दा आपल्याला अधिक ज्ञान मिळते. चर्चामधून, ज्ञानाच्या आदान-प्रदानामधून आपल्या ज्ञानात वाढच होते. ज्ञान दिल्याने वाढते, हा संदेश या श्लोकातून दिला आहे.

In the lesson ‘सूक्तिसुधा’ various subhashitas are collected from different literature pieces of Sanskrit. – In the shloka from प्रसङ्गाभरणम् the importance of knowledge is expressed. Knowledge can neither be stolen nor it can be taken away by king. It is indivisible and is not burden either.

Knowledge is that kind of a wealth which increases though spent unlike other riches. When we impart knowledge to someone, through that interaction we gain more knowledge. Here knowledge increases but never decreases. This special feature of knowledge suggests us that we should always share our knowledge and it is the greatest wealth.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

3. सन्धिविग्रहं कुरुत ।
वर्धत एव ।

प्रश्न 1.
वर्धत एव ।
उत्तरम् :
वर्धत एव – वर्धते + एव।

4. समानार्थकशब्द लिखत।
चोरः, भारः, नित्यम्, विद्या, धनम्, प्रधानम् ।

प्रश्न 1.
चोरः, भारः, नित्यम्, विद्या, धनम्, प्रधानम् ।
उत्तरम् :

  • चोरः – तस्करः, स्तेनः।
  • नित्यम् – सदा, सर्वदा, सदैव।
  • विद्या – ज्ञानम्।
  • धनम् – वित्तम्।
  • प्रधानम् – प्रमुखम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

5. विरुद्धार्थकशब्द लिखत।
व्ययः, नित्यम्, प्रधानम्।

प्रश्न 1.
व्ययः, नित्यम्, प्रधानम्।
उत्तरम् :

  • व्ययः × सञ्चयः।
  • नित्यम् × क्वचित्।
  • प्रधानम् × गौणम्, तुच्छम्।

श्लोक: 2

1. सन्धिं कुरुत।

प्रश्न 1.
अ. परः + वा + इति
आ. वसुधा + एव
उत्तरम् :
अ. परो वेति – पर: + वा + इति।
आ. वसुधैव – वसुधा + एव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

2. एकवाक्येन उत्तरत।

प्रश्न अ.
‘अयं निजः, अयं परः’ इति केषां गणना ?
उत्तरम् :
अयं निजः, अयं परः इति लघुचेतसाम् गणना।

प्रश्न आ.
केषां कृते वसुधा एव कुटुम्बकम् भवति?
उत्तरम् :
उदारचरितानां कृते वसुधा एव कुटुम्बकम् अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

3. माध्यमभाषया उत्तरत।

प्रश्न 1.
लघुचेतसः उदारचेतसः जनाः कथम् अभिज्ञातव्याः ?
उत्तरम् :
दररोजच्या आयुष्यात आपण अनेक मूल्ये, तत्त्वे पाळतो ज्यांच्यामुळे आपल्या आयुष्याला आकार मिळतो व ते अधिक समृद्ध होते. अशाच काही मूल्यांचा संदेश ‘सूक्तिसुधा’ या पद्यपाठातून दिला आहे.

शाईधरपद्धति मधून घेतलेल्या या श्लोकात उदार माणसांच्या गुणांचा गौरव केला आहे. काही माणसे नेहमी हे माझे, हे तुझे असे म्हणून गोष्टींमधे भेद करतात. त्यांच्या स्वत:च्या गोष्टींपुरतेच ते पाहतात व जे परके, आपले नाही त्याच्याशी काही देणे-घेणे ठेवत नाहीत. अशी माणसे कोत्या मनाची समजावीत. या उलट जी माणसे मनाने उदार असतात त्यांच्यासाठी संपूर्ण विश्वच त्यांचे कुटुंब असते. हे विश्वची माझे घर असे म्हणणारे संत हे उदार मन असणाऱ्या माणसांमध्ये गणले जातात.

In our day to day life, we follow certain values, certain morals that enchance our lifestyle. ‘सूक्तिसुधा’ talks about such values.

In the shloka taken from शाईधरपद्धति the nature of noble and generous people is described. It says that those who consider things as mine and not mine are low-minded. They delimit the things as their own and not belonging to them. But to those who are really generous, the whole earth is like their own family.

Great saints treat the whole universe like their own, they never hesitate to enlighten or help others irrespective of who they are. A person with a big heart is always praised and looked upon for help in any difficult situation. Such people are very hard to find. However, people with an inferior mind or nonassimilative nature are known by their attitude of being self-centered.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

4. स्तम्भमेलनं कुरुत |

प्रश्न 1.

स्वीयम्चिन्तनम्अन्यःपृथिवी
गणनावसुधानिजःपरः

उत्तरम् :

स्वीयम्चिन्तनम्अन्यःपृथिवी
निजःगणनापरःवसुधा

श्लोकः 3

1. एकवाक्येन उत्तरत।

प्रश्न अ.
परोपकाराय वृक्षाः किं कुर्वन्ति ?
उत्तरम् :
परोपकाराय वृक्षाः फलन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न आ.
परोपकाराय नद्यः किं कुर्वन्ति ?
उत्तरम् :
परोपकाराय नद्यः वहन्ति ।

प्रश्न इ.
काः परोपकाराय दुहन्ति ?
उत्तरम् :
परोपकाराय गाव: दुहन्ति।

प्रश्न ई.
शरीरं किमर्थम् ?
उत्तरम् :
परोपकारार्थ शरीरम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
परोपकार: नाम किम् ? के परोपकारमग्नाः ?
उत्तरम् :
‘सूक्तिसुधा’ या पद्यपाठामध्ये प्रत्यक्ष आयुष्यात आचरणात आणण्यासाठीचे संदेश सुंदर शब्दांत काव्यात्मकप्रकाराने दिले आहेत. ‘विक्रमोर्वशीयम्’ या नाटकातून घेतलेल्या श्लोकामध्ये परोपकाराचे महत्त्व सांगितले आहे. इतरांना कोणत्याही परतफेडीची अपेक्षा न ठेवता मदत करणे म्हणजे परोपकार. काही व्यक्ती या कायमच दुसऱ्याच्या चांगल्याचा विचार करत असतात.

अशा व्यक्तींना आपण संत-महात्मा म्हणून त्यांचा गौरव करतो. प्रस्तुत श्लोकात निसर्गातील उदाहरणे देऊन परोपकाराचे माहात्म्य सांगितले आहेत. वृक्ष इतरांना देण्यासाठीच फळे धारण करतात. त्या फळांच्या बदल्यात ते कशाची अपेक्षा करत नाहीत. नद्या गावोगावांना पाणी पुरवत वाहतात. त्यांचा स्वत:चा त्यात काही वैयक्तिक लाभ नसतो.

गायी इतरांसाठीच दूध देतात. अशाप्रकारे झाडे, नद्या, गायी हे परोपकराचा संदेश नेहमी देत असतात, रोजच्या व्यवहारातील निसर्गाच्या उदाहरणांमधून परोपकाराचे महत्त्व सांगितले आहे.

In the lesson’सूक्तिसुधा’ various shlokas filled with value based messages are given. They teach us many values such as selflessness, charity, knowledge. In the shloka taken from ‘विक्रमोर्वशीयम्’ the greatness of selfless behaviour is emphasized.

परोपकार means helping othersselflessly. To help others and not expecting anything in return is a great virtue. Only noble ones possess such a rare quality. The trees bear fruits for others. They don’t eat the fruits they bear.

The rivers flow for people like us. The cows yield milk for others. They don’t see their benefit in doing so. Likewise, our life is also for helping others. These subhashita gives a message that however busy we may get, we should always spare some time to help others selflessly.

3. एकवचने परिवर्तयत।

प्रश्न अ.
वृक्षाः फलन्ति।
उत्तरम् :
वृक्षाः परोपकाराय फलन्ति ।

प्रश्न आ.
नद्य: वहन्ति ।
उत्तरम् :
नद्यः परोपकाराय वहन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

4. समानार्थकशब्द लिखत।
वृक्षाः, नद्यः, शरीरम्।

प्रश्न 1.
वृक्षाः, नद्यः, शरीरम्।
उत्तरम् :

  • वृक्ष: – तरुः।
  • नद्यः – सरित्।
  • शरीरम् – तनुः, देहः।

5. विरुद्धार्थकशब्द लिखत।

प्रश्न 1.
उपकारः, परः ।
उत्तरम् :
1. उपकार: × अपकारः
2. परः × निजः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोक: 4

1. रिक्तस्थानं पूरयत।

प्रश्न 1.
अ. सत्सङ्गतिः धियः जाड्यं ………..।
आ. सत्सङ्गतिः वाचि ……….. सिञ्चति।
इ. सत्सङ्गतिः ……….. दिशति ।
ई. सत्सङ्गतिः पापम् ……….. ।
उ. सत्सङ्गतिः चित्तं ……….. ।
ऊ. सत्सङ्गति दिक्षु ……….. तनोति।
उत्तरम् :
अ. हरति
आ. सत्यम्
इ. मानोन्नतिम्
ई. अपाकरोति
उ. प्रसादयति
ऊ. कीर्तिम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
सत्सङ्गतिः जीवने किं किं करोति ?
उत्तरम् :
It is said that one is known by the company he keeps. The people around us lay great impact on our life. Company of good people takes away ignorance of the intellect. It makes us truthful. Due to company of good people one gains more respect. Our sins get wiped away when we are surrounded by virtuous people.

It doesn’t only make us happy but also spreads fame in all directions. Company of good people is always desirable. They always pass on the good qualities to everyone they are around. Company of good people is desirable in every aspect.

‘सुसंगति सदा घडो, सुजन वाक्य कानी पडो’ असे म्हणतात. सज्जनांच्या संगतीमुळे आपला उद्धार होतो हे खरेच आहे. ‘सूक्तिसुधा’ च्या या श्लोकात हे सांगितले आहे. चांगल्या माणसांच्या संगतीमुळे बुद्धीचे अज्ञान दूर होते. ते सत्याची शिकवण देतात. चांगल्या लोकांच्या संगतीत राहिल्यामुळे आपल्याला अधिक मान मिळतो.

सद्संगतीमुळे आपल्यातील वाईट वृत्तींचा नाश होतो. त्यामुळे आपण पापांपासून लांब राहतो. सज्जनांबरोबर राहिल्यामुळे वाईट गोष्टी आपल्यापासून आपोआप लांब राहतात आणि मन प्रसन्न राहते. सज्जनांबरोबर राहिल्यामुळे त्यांच्याप्रमाणेच आपली सुद्धा प्रसिद्धी सर्वदूर परसते.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोक: 5

1. सन्धिविग्रहं कुरुत।
नार्यस्तु, यत्रैताः, एतास्तु, तत्राफलाः, सर्वास्तत्र ।

प्रश्न 1.
नार्यस्तु, यत्रैताः, एतास्तु, तत्राफलाः, सर्वास्तत्र ।
उत्तरम् :

  • नार्यस्तु – नार्यः + तु।
  • यौतास्तु – यत्र + एता: + तु।
  • सर्वास्तत्राफला: – सर्वाः + तत्र + अफलाः।

2. एकवाक्येन उत्तरत।

प्रश्न अ.
देवताः कुत्र रमन्ते ?
उत्तरम् :
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

प्रश्न आ.
क्रियाः कुत्र अफलाः भवन्ति ?
उत्तरम् :
यत्र तु एता: न पूज्यन्ते तत्र सर्वाः क्रियाः अफला: (भवन्ति)।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

3. माध्यमभाषया उत्तरत। 

प्रश्न 1.
‘यत्र नार्यः पूज्यन्ते’। इति सूक्तिं श्लोकस्य आधारेण स्पष्टीकुरुत।
उत्तरम् :
‘सूक्तिसुधा’ पाठामध्ये रोजच्या आयुष्यात आचरणात आणण्यासारखी अशी मूल्ये सांगितली आहेत. महाभारतातील श्लोकामध्ये ‘स्त्रियांचा आदर करावा’ हे त्रिकालाबाधित तत्त्व सांगितले आहे. जिथे स्त्रियांना आदर दिला जातो, तिथे देवता सुद्धा आनंदाने राहतात. मात्र जिथे स्त्रियांचा अनादर होतो तिथे कोणतेही कार्य सफल होत नाही.

ज्या समाजामध्ये स्त्रियांना मानसन्मान मिळतो तो समाज प्रगत समजला जातो. हे तत्त्व आजही लागू होते. ‘देव आनंदाने राहतात’ म्हणजे ते स्थान पवित्र व रम्य मानले जाते. त्या ठिकाणी नेहमी सकारात्मकता, उत्साह राहतो.

In the lesson ‘सूक्तिसुधा’ different values, are taught which we should apply in our life. Averse fromमहाभारत tells an important value to respect women which is absolute irrespective of time or situation. Since ancient times, the scriptures have taught to respect each and every woman.

In this particular shloka, it is said that where the women get respect Gods dwell there happily. But where women are not respected, no action gets accomplished in such place. So respecting women is a sign of good and developed society.

4. एकवचने परिवर्तयत।

प्रश्न अ.
नार्यः पूज्यन्ते।
उत्तरम् :
यत्र नार्यः पूज्यन्ते

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न आ.
देवताः रमन्ते ।
उत्तरम् :
तत्र देवता: रमन्ते।

प्रश्न इ.
एता: न पूज्यन्ते ।
उत्तरम् :
यत्र तु एता: न पूज्यन्ते

प्रश्न ई.
सर्वाः क्रियाः अफलाः।
उत्तरम् :
तत्र सर्वाः क्रियाः अफला:

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

5. ‘नारी’ इत्यर्थम् अमरकोषपङ्क्तिं लिखत ।

प्रश्न 1.
‘नारी’ इत्यर्थम् अमरकोषपङ्क्तिं लिखत ।

श्लोक: 6

1. सन्धिविग्रहं कुरुत।

प्रश्न 1.
अ. चातक: + ………… = चातकस्त्रिचतुरान् ।
आ. सोऽपि = …………… + अपि।
इ. विश्वम् + अम्भसा = ………………
ई. महताम् + ……………… = महतामुदारता।
उत्तरम् :
अ. चातकस्त्रिचतुरान् – चातकः + त्रिचतुरान्।
इ. सोऽपि – सः + अपि।
इ. विश्वमम्भसा – विश्वम् + अम्भसा।
ई. महतामुदारता – महताम् + उदारता।

2. एकवाक्येन उत्तरत।

प्रश्न अ.
चातकः पय:कणान् कं याचते ?
उत्तरम् :
चातक: पयःकणान् जलधर याचते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न आ.
जलधर: केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्ण विश्वस्य ?
उत्तरम् :
जलधर: सम्पूर्णविश्वस्य तृष्णां शाम्यति।

प्रश्न इ.
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते ?
उत्तरम् :
महताम् उदारता जलधरस्य दृष्टान्तेन ज्ञायते ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

3. माध्यमभाषया उत्तरत ।

प्रश्न 1.
महताम् उदारता श्लोके कथं वर्णिता ?
उत्तरम् :
‘सूक्तिसुधा’ या पद्यामध्ये सुंदर सुभाषिते एकत्र केली आहेत. पूर्वचातकाष्टकम् मधील या श्लोकात उदार लोकांच्या प्रवृत्तीची स्तुती केली आहे. संस्कृत साहित्यामध्ये अशी कविकल्पना आहे की चातक पक्षी हा केवळ पावसाचे पाणी पितो. ढगातून येणारे पाणी पिऊनच तो स्वत:ची तहान भागवतो. पावसाळ्याच्या सुरुवातीला तो खूप आतुरतेने काळ्या ढगांची वाट पाहतो व आर्त हाक मारून ढगाकडे पाण्याची याचना करतो.

याच कल्पनेचा आधार घेऊन कवी म्हणतो की तहान भागवण्यासाठी चातकाने ढगाकडे काही थेंबांची याचना केली असताना ढग मात्र संपूर्ण पृथ्वीच पाण्याने चिंब करुन टाकतो, अशा ढगाची व दानतत्पर उदार प्रवृत्तीच्या माणसाच्या वर्तनातील साम्य या श्लोकात ‘अन्योक्ती’ द्वारे कविने सांगितले आहे.

उदार वृत्तीचे लोक सुद्धा एक गोष्ट मागितली असता त्यांच्याकडे असणारे सर्वकाही कुणालातरी द्यावे लागले तरी कशाची पर्वा न करता देऊन टाकतात. कुणालाही मदत करताना ते मनापासून व निरपेक्षपणे करतात. पावसाळी ढगाच्या समर्पक उपमेतून कवीने उदार व्यक्तींचा योग्य गौरव केला आहे.

In the poetry ‘सूक्तिसुधा’ various सुभाषितs conveying very deep and beautiful message are compiled. This shloka from ‘पूर्वचातकाष्टकम्’ tells us the greatness of generous people.

There is a famous poetic concept in literature that a bird called chataka drinks rain water directly from the cloud. It doesn’t drink water stored in the ponds or rives. It is said that in the beginning of rainy season it keeps waiting for the black cloud. Hence poet says when chataka asks for a few drops of water out of thirst, the cloud fills the entire world with water.

The behavior of generous people is compared to the magnanimity of cloud. Just like cloud the generous people are always ready to help others even if they have to go beyond their limits. Even if they are asked for less they give to the fullest. They never hesitate to give away everything they have. comparison between the cloud and generous people is very apt.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

4. रूपपरिचयं कुरुत।

प्रश्न 1.
अम्भसा, महताम्, पिपासया, पयः
उत्तरम् :

  • अम्भसा – अम्भस् सकारान्त नाम नपुंसकलिङ्गम् तृतीया विभक्तिः एकवचनम्।
  • महताम् – महत् तकारान्त विशेषणम् पुल्लिङ्गम् षष्ठी बहुवचनम्।
  • पिपासया – पिपासा आकारान्त नाम स्त्रीलिङ्गम् तृतीया विभक्तिः एकवचनम्।
  • पयः – पयस् सकारान्त नाम नपुंसकलिङ्गम् प्रचमा विभक्तिः एकवचनम्।

5. समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत ।

प्रश्न 1.
चातकः पयस: कणान् जलधरं याचते।
उत्तरम् :
चातक: जलस्य कणान् मेघ याचते ।

6. अमरकोषपङ्क्तिं लिखत ।

प्रश्न 1.
जलधरः, अम्भः
उत्तरम् :
1. जलधरः – अभं मेघो वारिवाहस्तडित्वान् वारिदोऽम्बुभूत्।
2. अम्भः – उदकं जीवनं तोयं पानीयं सलिलं जलम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोक: 7

1. माध्यमभाषया उत्तरत।

प्रश्न 1.
‘वयं पञ्चाधिकं शतम्’ इति सूक्तिं स्पष्टीकुरुत।
उत्तरम् :
In the lesson ‘सूक्तिसुधा’ different important values are practically told through beautiful सुभाषितः In this particular सुभाषित a saying by युधिष्ठिर implies the principle of ‘unity is strength’. Enmity between कौरक and पाण्डक is very famous in history.

When the tugas were in exile, Once the data were attacked by Gandharvas. Some servants who knew that the पाण्डवs were nearby went to युधिष्ठिर for help. Though भीम was against helping कौरव युधिष्ठिर thought otherwise. At that time keeping all the differences aside uses went to their rescue.

During that incident grafter said that we may have many differences among ourselves but when it is war against someone outside the family the hundred कौरक and five पाण्डक are together and they make hundred and five. This also shows family values. As a family we may fight with each other but when it is time to face some external problem the family is always one.

‘सूक्तिसुधा’ सुक्तिासुधा या पद्यामध्ये विविध मूल्ये व तत्त्वे सुंदर शब्दांत मांडली आहेत. प्रस्तुत श्लोकाला महाभारताची पार्श्वभूमी आहे. कौरव व पांडव या भावडांमधील वैर इतिहासात प्रसिद्ध आहे. जेव्हा पांडव वनवासात असताना एकदा कौरव आणि गंधर्वांमध्ये युद्धप्रसंग निर्माण झाला. काही नोकरांनी पांडवांना या प्रसंगाची बातमी दिली.आणि मदतीला येण्याची विनंती केली.

भीम कौरवांना मदत करण्याच्या पूर्ण विरोधात होता. पण युधिष्ठिराने मात्र तसा विचार केला नाही. पांडव आपापसातील वैर बाजूला ठेवून कौरवांच्या मदतीला गेले. त्यावेळी युधिष्ठिर म्हणतो, की आपापसात वैर असताना आम्ही पाच आणि ते शभंर असले तरी जेव्हा परक्याशी युद्धाची वेळ येईल तेव्हा शंभर आणि पाच मिळून आम्ही एकशेपाच आहोत.

या श्लोकामधून ‘एकी हेच बळ’ हा संदेश तर मिळातोच शिवाय कौटुंबिक एकात्मतेचे मूल्य सुध्दा हा श्लोक सांगतो. कुटुंबातील व्यक्तींमध्ये कितीही मतभेद असेल तरी संकटकाळी संपूर्ण कुटुंब एक होऊन त्यावर मात करते.

2. श्लोकात् सप्तम्यन्तपदानि चिनुत लिखत च ।

प्रश्न 1.
श्लोकात् सप्तम्यन्तपदानि चिनुत लिखत च ।
उत्तरम् :
स्वकीये, विग्रहे, प्राप्ते।

3. श्लोकात् सङ्ख्यावाचकानि चिनुत लिखत च ।

प्रश्न 1.
श्लोकात् सङ्ख्यावाचकानि चिनुत लिखत च ।
उत्तरम् :
शतम्, पश।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोकः 8

1. सन्धिविग्रहं कुरुत।

प्रश्न 1.
अ. पाठकश्चैव = …………… + च + ।
आ. चान्ये = …………. + अन्ये।।
इ. व्यसनिनो ज्ञेयाः = ……….. + ज्ञेयाः।
ई. क्रियावान्स पण्डितः = क्रियावान् + ………….. + पण्डितः।
उत्तरम् :
अ. पाठकश्चैव – पाठक: + च + एव।
आ. चान्ये – च + अन्ये।
इ. व्यसनिनो ज्ञेया – व्यसनिनः + ज्ञेयाः।
ई. क्रियावान्स पण्डितः – क्रियावान् + स + पण्डितः।

2. एकवाक्येन उत्तरत।

प्रश्न अ.
के व्यसनिनः उक्ताः?
उत्तरम् :
पठकः, पाठक: शास्त्रवाचका: च व्यसनिन: ज्ञेया: उक्ताः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न आ.
क: पण्डितः उच्यते ?
उत्तरम् :
यः क्रियावान् स: (एव) पण्डित: उच्यते।

3. माध्यमभाषया उत्तरत।

पाण्डित्यं कस्मिन् वर्तते ? यथार्थः पण्डितः कः ?
उत्तरम् :
‘सूक्तिसुधा’ या पाठामधे आचरण्यात आणण्याजोग्या अनेक मूल्यांच्या संदेश सुभाषितांमधून केला आहे. या जगात अनेक लोक अनेक शास्त्रे शिकतात, पदव्या मिळवतात, खूप ज्ञान मिळवात. पण ते सगळेच खरे पंडित नसतात. आपण शिकलेल्या गोष्टी जे व्यवहारात आचरणातसुद्धा आणतात तेच खरे पंडित. केवळ पुस्तके वाचून, पदव्या मिळवून उपयोग नाही. मिळवलेल्या ज्ञानाचा जो प्रत्यक्ष व्यवहारात वापर करतो तोच खरा पंडित होय. मराठीमध्ये ‘क्रियेविण वाचाळता व्यर्थ आहे’ म्हणतात ते योग्यच आहे.

In the lesson ‘सूक्तिसुधा’various values and principles are conveyed through beautiful सुभाषितः There are so many people who learn so many things in their life. But all of them are not real scholars. Some just learn things theoretically. So their knowledge is limited to theories.

But real firs are those who implement their learnings in their behaviour. There may be thousand of learned people but the real पण्डित/scholar is the one who actually behaves according to what he has learnt. This shloka conveys the message ‘actions speak louder than words.’

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

4. सुभाषितात् समानार्थकशब्दं लिखत ।
वाचकः, अध्यापकः, शास्त्रविदः, कार्यकर्ता, विद्वान्, बोद्धव्याः।

प्रश्न 1.
वाचकः, अध्यापकः, शास्त्रविदः, कार्यकर्ता, विद्वान्, बोद्धव्याः।
उत्तरम् :

  • पठकः – वाचकः
  • पाठकः – अध्यापकः
  • शास्त्रवाचकः – शास्त्रविद्
  • क्रियावान्- कार्यकर्ता
  • पण्डितः – विद्वान्
  • ज्ञेयाः – बोद्धव्याः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 9 सूक्तिसुधा Additional Important Questions and Answers

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. सर्वधनेषु प्रधानं विद्याधनम् अस्ति।
  2. परोपकाराय वृक्षाः फलन्ति।
  3. परोपकाराय नद्य: वहन्ति।

उत्तरम् :

  1. सर्वधनेषु प्रधानं किम् अस्ति?
  2. परोपकाराय के फलन्ति?
  3. नद्यः किमर्थं वहन्ति?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

विभक्त्यन्तरूपाणि।

  • प्रथमा – चोरहार्यम्, राजहार्यम्, भ्रातृभाज्यम्, भारकारि, निजः, परः, अयम्, गणना, वसुधा, कुटुम्बकम्, वृक्षाः, नद्यः, गावः, शरीरम्,
  • इदम्, सत्यम्, चातकः, सः, मेघः, उदारता, पठकः, पाठकः, शास्त्रवाचकाः, ते. यः, क्रियावान, सः, पण्डितः, सर्वे, अन्ये, ये, व्यसनिनः ।
  • द्वितीया – जाड्यम्, मानोन्नतिम्, पापम्, चित्तम्, कीर्तिम्, जलधरम्, त्रिचतुरान्, पय:कणान्, विश्वम्।
  • तृतीया – पिपासया, अम्भसा।
  • चतुर्थी – परोपकाराय।
  • षष्ठी – लघुचेतसाम्, उदारचरितानाम्, धियः, महताम्।
  • सप्तमी – व्यये, वाचि, दिक्षु।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

लकारं लिखत।

  • वर्धते – वृध्-व धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • फलन्ति – फलधातुः प्रथमगण: परस्मैपदं लट्लकार प्रथमपुरुष: बहुवचनम्।
  • वहन्ति – वह धातुः प्रथमगण: परस्मैपदं लट्लकार : प्रथमपुरुष: बहुवचनम्।
  • दुहन्ति – दुह् धातुः द्वितीयगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • हरति – ह धातुः प्रथमगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • सिञ्चति – सिच् – सिधातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुषः एकवचनम्।
  • दिशति – दिश् धातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • करोति – कृ धातु: अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • प्रसादयति – प्र + सद् धातुः प्रथमगणः परस्मैपदं प्रयोजकरूपं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • तनोति – तन् धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकारः प्रथमपुरुषः एकवचनम्।
  • कथय – कथ् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • याचते – याच् धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुषः एकवचनम्।
  • पूरयति – पूर् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

पद्यांश पठित्वा जालरेखाचित्रं पूरयत।

1.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा 1
उत्तरम् :
न चोरहार्यम्, न भ्रातृभाज्यम्, न राजहार्यम्, न भारकारि।

2.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा 2

3.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा 3

4.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा 4

एकवाक्येन उत्तरत।

प्रश्न 1.
उदारचरितानां कृते वसुधा कीदृशी भवति?
उत्तरम् :
उदारचरितांना कृते वसुधा कुटुम्बकम् इव भवति।

प्रश्न 2.
सत्सङ्गतिः धियः किं हरति?
उत्तरम् :
सत्सङ्गतिः धियः जाड्यं हरति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न 3.
सत्सङ्गतिः वाचि किं सिञ्चति?
उत्तरम् :
सत्सङ्गतिः वाचि सत्यं सिञ्चति।

प्रश्न 4.
सत्सङ्गतिः किम् अपाकरोति?
उत्तरम् :
सत्सङ्गतिः पापम् अपाकरोति ।

प्रश्न 5.
सत्सङ्गतिः किं प्रसादयति?
उत्तरम् :
सत्सङ्गतिः चित्तं प्रसादयति ।

प्रश्न 6.
सत्सङ्गतिः दिक्षु किं तनोति?
उत्तरम् :
सत्सङ्गतिः दिक्षु कीर्तिं तनोति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न 7.
परैः विग्रहे प्राप्ते वयं कति स्मः?
उत्तरम् :
परैः विग्रहे प्राप्ते वयं पञ्चाधिकं शतम्।

प्रश्न 8.
कौरवाः कति सन्ति?
उत्तरम् :
कौरवाः शतं सन्ति।

रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।

प्रश्न 1.
लघुचेतसां (कृते) अयं ……….. पर: वा इति ………… (अस्ति)। उदारचरितानां (कृते) तु ………. एव ……….. (अस्ति )।
उत्तरम् :
लघुचेतसां (कृते) अयं निज: पर: वा इति गणना (अस्ति)। उदारचरितानां (कृते) तु वसुधा एव कुटुम्बकम् (अस्ति)।

प्रश्न 2.
1. गाव: ………… दुहन्ति ।
2. इदं शरीरं ……………. (एव अस्ति)।
उत्तरम् :
1. गाव: परोपकाराय दुहन्ति ।
2. इदं शरीरं परोपकारार्थम् (एव अस्ति )।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

प्रश्न 3.
सत्सङ्गतिः ………….. जाड्यं हरति, ………. सत्यं सिञ्चति, मानोन्नति दिशति, पापम् ……….., चित्तं …………, दिक्षु कीर्तिं तनोति । कथय! (सा सत्सङ्गतिः) पुंसां किं (हित) न करोति ।।
उत्तरम् :
सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मानोन्नति दिशति, पापम् अपाकरोति, चित्तं प्रसादयति, दिक्षु कीर्ति तनोति । कथय! (सा सत्सङ्गतिः) पुंसां किं (हित) न करोति ।।

प्रश्न 4.
(यदा) ………… पिपासया जलधरं त्रिचतुरान् ………… याचते (तदा) सः (मेघः) अपि विश्वम् ………… पूरयति। हन्त हन्त (कियती एषा) महताम् …………
उत्तरम् :
(यदा) चातक :पिपासया जलधरं त्रिचतुरान् पय:कणान्याचते (तदा) सः (मेघः) अपि विश्वम् अम्भसा पूरयति। हन्त हन्त (कियती एषा) महताम् उदारता!

प्रश्न 5.
पठक: पाठक: (तथा) च ये अन्ये ………….. (सन्ति, ते) सर्वे ………… ज्ञेयाः। (यतः) यः ………. स(एव) ………. (अस्ति)।
उत्तरम् :
पठक: पाठक: (तथा) च ये अन्ये शास्त्रवाचका: (सन्ति, ते) सर्वे व्यसनिनः ज्ञेयाः। (यतः) य: क्रियावान् स: (एव) पण्डितः (अस्ति)।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

नारी – नारी सर्वत्र पूजनीया। स्त्री/महिला/योषा सर्वत्र पूजनीया।

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा 5

समासाः

समस्तपदम्अर्थ:समासविग्रहःसमासनाम
मानोन्नतिःupliftment of respectमानस्य उन्नतिः।षष्ठी तत्पुरुष समासः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम्विशेष्यम्
हार्यम्, भाज्यम्धनम्
कृतेव्यये
प्राप्तेविग्रहे
ज्ञेयाःव्यसनिनः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा 8

सूक्तिसुधा Summary in Marathi and English

प्रस्तावना :

संस्कृतसाहित्य गद्य, पद्य, नाट्य अशा सर्व साहित्यप्रकारांनी परिपूर्ण आहे. सुभाषिते हा पद्यप्रकार संस्कृतसाहित्यातील लोकप्रिय साहित्यप्रकार आहे. संस्कृत सुभाषिते केवळ संस्कृतमध्येच नाही तर इतर भाषांमध्ये सुद्धा जशीच्या तशी वापरली जातात. उदा. “विनाशकाले विपरीतबुद्धिः। संपूर्ण सुभाषित लक्षात राहिले नाही तरी त्याचा गर्भितार्थ किंवा महत्त्वाची ओळ नक्कीच लक्षात राहते, जी म्हण किंवा उक्ती म्हणून वापरली जाते. शब्दसंपदा वाढवण्यात सुभाषिते निश्चितच मदत करतात.

Sanskrit literature comprises of prose, poetry and drama.सुभाषितs are well knoron part of the poetic liturature. Parts of which have been used as proverbs or sayings not only in Sanskrit but also in other languages. In fact several Sanskrit sayings are very often used as they are in other Indian languages.

You may recall विनाशकाले विपरीतबुद्धिः. People generally do not remember the entire subhashita but they do remember the phrase of the proverb quite easily. In fact remembering such sayings definitely enhances one’s vocabulary and command over the language.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोकः – 1

न चोरहार्य ………….. सर्वधनप्रधानम् ।।1।। [Knowledge is the best of all riches]

श्लोकः : न चोरहार्य न च राजहार्य न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ।।1।। (प्रसङ्गाभरणम्)

अन्वयः : विद्याधनं चोरहार्य न (अस्ति), राजहार्य न, भ्रातृभाज्यं न, भारकारि (अपि) न (अस्ति) । व्यये कृते अपि (तत्) नित्यं वर्धते एव ।
(सत्यमेव विद्याधनं) सर्वधनप्रधानम् (अस्ति) ।

अनुवादः

Knowledge which is wealth cannot be stolen by a thief, cannot be taken away by a king, cannot be divided among brothers and is also not a burden. Though it is spent it only always increases. Wealth in the form of knowledge is the foremost among all types of wealth

विद्याधन चोरले जाऊ शकत नाही, राजा ते जप्त करू शकत नाही, याची भावंडामध्ये वाटणी केली जाऊ शकत नाही आणि ते त्याचे ओझे घेत नाही, खर्च केले तरी ते वाढतेच. खरोखर विद्याधन हे नेहमीच सर्व प्रकारच्या धनांमध्ये श्रेष्ठ धन आहे!

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोक: – 2

अयं ………………. कुटुम्बकम् ।।2।। [The world is one family]

श्लोकः : अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।2।। (शार्ङ्गधरपद्धतिः)

अन्वयः । लघुचेतसां (कृते) अयं निजः पर: वा इति गणना (अस्ति) । उदारचरिताना (कृते) तु वसुधा एव कुटुम्बकम् (अस्ति)।

अनुवादः

हे माझे, हे तुझे असे कोत्या मनाचे लोक मानतात. उदार वृत्तीच्या लोकांसाठी तर संपूर्ण पृथ्वीच कुटुंब असते.
This is mine or it belongs to others is the consideration of the low-minded. Indeed for the | generous/ large-hearted, the entire world is a family.

श्लोकः – 3

परोपकाराय फलन्ति ……………….. शरीरम् ।।3।। [The body is for the welfare of others]
श्लोकः : परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गाव: परोपकारार्थमिदं शरीरम् ।।3।। (विक्रमोर्वशीयम्)
अन्वयः : वृक्षाः परोपकाराय फलन्ति। नद्यः परोपकाराय वहन्ति। गाव: परोपकाराय दुहन्ति। इदं शरीर परोपकारार्थम् (एव अस्ति)।

अनुवादः

झाडे परोपकारासाठीच फळे धारण करतात, नद्या इतरांसाठीच वाहतात, गायी दुसऱ्यांनाच दूध देतात आणि हे शरीरसुद्धा परोपकारासाठीच आहे.
Trees bear fruits for the welfare of others, rivers flow for the welfare of others, cows yield milk for the benefit of others. This body is for the welfare of others.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोक: – 4

जाड्यं ………………. पुंसाम् ।।4।। [Good association bestows everything]

श्लोकः : जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति । चित्तं प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ।।4।। (भर्तृहरिसुभाषितसङ्ग्रहः)

अन्वयः : सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मानोन्नतिं दिशति, पापम् अपाकरोति, चित्तं प्रसादयति, दिक्षु कीर्ति तनोति । कथय ! (सा सत्सङ्गतिः) पुंसां किं (हित) न करोति ?

अनुवादः

बुद्धीचे अज्ञान दूर करते. वाणीला सत्याचे वळण लावते (सिञ्चति), आदर वाढवण्यासाठी दिशा दाखवते, पाप दूर करते, मन प्रसन्न करते, सर्व दिशांना कीर्ती पसरवते. सांगा बरे सज्जनांची संगती काय करत नाही!

Say what all can good company not do for men? It takes away the ignorance of the intellect. It sprinkles truth on speech. In directs the progress of respect and takes one away from sin. It delights the mind and spreads fame in all directions.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोकः – 5

यत्र ………………… क्रियाः ।।5।। [Significance of respecting women.]
श्लोकः : यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यौतास्तु न पूज्यन्ते सर्वास्तवाफला: क्रियाः ।।5।। (महाभारतम्)
अन्वयः : यत्र नार्यः पूज्यन्ते तत्र देवता: रमन्ते। यत्र तु एता: न पूज्यन्ते तत्र सर्वाः क्रियाः अफला: (भवन्ति)।

अनुवादः

जिथे स्त्रियांची पूजा होते तिथेच देवता आनंदाने राहतात. जिथे त्या (स्त्रिया) पूजल्या जात नाहीत (त्यांचा अनादर होतो) तिथे कोणतेही कार्य सफल होत नाही.

Gods rejoice where women are respected. But where they are not respected, there all actions become futile/unsuccessful.

श्लोकः – 6

चातकस्त्रिचतुरान् ……………….. महतामुदारता ।।6।। [Generosity of the great is amazing]

श्लोकः : चातकस्त्रिचतुरान् पयःकणान् याचते जलधरं पिपासया।
सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता।।6।। (पूर्वचातकाष्टकम्)

अन्वयः : (यदा) चातक: पिपासया जलधरं त्रिचतुरान् पयःकणान् याचते (तदा) सः (मेघ:) अपि विश्वम् अम्भसा पूरयति। हन्त हन्त (कियती एषा) महताम् उदारता!

अनुवाद:

जेव्हा चातक पक्षी (जो केवळ पावसाचे पाणी पितो) मेघाकडे तहान भागवण्यासाठी तीन-चार थेंब पाण्याची याचना करतो. तेव्हा मेघ संपूर्ण जगच पाण्याने भरून टाकतो. खरेच श्रेष्ठ लोकांचा उदारपणा वाखाण्याजोगा आहे!

The chataka bird (which drinks rain water directly from the cloud) asks the cloud for just three or four drops of water out of thirst. The cloud too fills the entire world with water (rains everywhere). Indeed great is the magnanimity of the generous.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

श्लोक: – 7

ते शतं …………………. शतम् ।।7।। [Internal differences vanish when the need arises.]

श्लोकः : ते शतं हि वयं पञ्च स्वकीये विग्रहे सति ।
परैस्तु विग्रहे प्राप्ते वयं पञ्चाधिकं शतम् ।।7।। (महाभारत)

अन्वयः (युधिष्ठिर : वदति) – स्वकीये विग्रहे सति ते शतं वयं हि पञ्च (स्म:)। परैः विग्रहे प्राप्ते तु वयं पञ्चाधिक शतं (स्मः)।

अनुवादः

युधिष्ठीर म्हणतो, ‘युद्धात ते (कौरव) शंभर आणि आम्ही (पांडव) पाच आहोत. पण इतरांबरोबरच्या युद्धात मात्र आम्ही शंभर अधिक पाच म्हणजेच एकशे पाच आहोत.’

Yudhisthira says, “In a battle between us they the Kauravas are hundred and we the Pandavas are five. But, in a quarrel against others we are hundred and five more that is a hundred and five.”

श्लोकः – 8

पठकः ……………………. पण्डितः ।।8।। [Difference between a true and so called scholar.]

श्लोकः : पठकः पाठकचैव ये चान्ये शास्ववाचकाः ।
सर्वे व्यसनिनो ज्ञेया य: क्रियावान्स पण्डितः ।।8।।

अन्वयः : पठकः पाठकः (तथा) च ये अन्ये शास्ववाचकाः (सन्ति, ते) सर्वे व्यसनिनः ज्ञेयाः । (यतः) यः क्रियावान् सः (एव) पण्डितः (अस्ति)।

अनुवादः

शिकणारा, शिकवणारा आणि इतर शास्त्र शिकवणारे हे केवळ शास्त्रांचे वाचक आहेत. खरा पंडित तोच समजावा जो (शास्त्र वाचून) तशी क्रिया सुद्धा करतो.
The learner, the teacher and all those who teach the shastras should only be considerd as mere readers of scriptures. The one who puts into action (works) should be known as a scholar.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 9 सूक्तिसुधा

सन्धिविग्रहः

परोपकारार्थमिदम् – परोपकारार्धम् + इदम्।
धियो हरति – धियः + हरति।
पापमपाकरोति – पापम् + अपाकरोति
परैस्तु – परैः + तु।

समानार्थकशब्दाः

  1. राजा – नृपः, भूपः, भूपतिः।
  2. निजः – स्वस्य।
  3. वसुधा – धरा, पृथ्वी, वसुन्धरा।
  4. चेतः – मनः, चित्तम्।
  5. धीः – मतिः, बुध्दिः।
  6. चित्तम् – मनः, चेतः।
  7. वाच् – वाणी।
  8. कीर्तिः – प्रसिद्धिः।
  9. नारी – वनिता, महिला, स्त्री।
  10. देवताः – दैवतानि।
  11. जलधरः – मेघः, पयोदः।
  12. अम्भः/पयः – जलम्, तोयम्, उदकम्, नीरम, वारि।
  13. विग्रहः – युद्धम्।

विरुद्धार्थकशब्दाः

  • वर्धत × क्षीयते।
  • लघुचेतस् × उदारचेतस्।
  • कीर्तिः × अपकीर्तिः।
  • धीः × जाड्यम्।
  • अफला: × सफलाः।
  • उदारता × कार्पण्यम्।
  • स्वकीय × परकीय।
  • ज्ञेयाः × अज्ञेयाः।
  • पण्डित: × मूढः।

शब्दार्थाः

  1. चोरहार्यम् – stolen by a thief – चोराकडून चोरण्यासारखे
  2. राजहार्यम् – taken away by the king – राजाने जप्त करण्यासारखे
  3. भ्रातृभाज्यम् – divided among brothers – भावंडामध्ये वाटणी करण्यासारखे
  4. व्यये कृते – though it is spent – खर्च केले तरी
  5. नित्यम् – always – नेहमी
  6. भारकारि – burden – ओझे
  7. गणना – consideration – मानणे
  8. लघुचेतसाम् – of the low-minded – कोत्या मनाचे
  9. उदारचरितानाम् – generous hearted / magnanimous – उदार वृत्तीच्या लोकांसाठी
  10. वसुधा – world – पृथ्वी
  11. कुटुम्बकम् – family – कुटुंब
  12. निजः – mine – माझे
  13. परः – others’ – इतरांचे
  14. परोपकाराय – for the welfare of others – परोपकारासाठी
  15. फलन्ति – bear fruits – फळे धारण करतात
  16. वहन्ति – flow – वाहतात
  17. दुहन्ति – yield milk – दूध देतात
  18. गाव: – cows – गायी
  19. जाड्यम् – ignorance – अज्ञान
  20. धियः – of the intellect – बुद्धीचे
  21. अपाकरोति – takes away – दूर करते
  22. प्रसादयति – delights – प्रसन्न करते
  23. हरति – remove/takes away – दूर करते
  24. सिजति – sprinkles – वळण लावते
  25. मानोन्नतिम् – progress of respect – आदर वाढवण्यासाठी
  26. दिशति – directs – दिशा देते
  27. दिक्षु – in directions – दिशांमध्ये
  28. तनोति – Spreads – पसरविते
  29. सत्सङ्गतिः – good company – सज्जनांची संगती
  30. पुंसाम् – of men – माणसांचे
  31. वाचि – in speech – वाणीमध्ये
  32. यत्र – where – जिथे
  33. नार्यः – women – स्त्रिया
  34. पूज्यन्ते – are respected – आदर केला जातो
  35. रमन्ते – rejoice – आनंदाने राहतात
  36. अफला: – futile/unsuccessful – असफल
  37. एताः – these – या
  38. पिपासया – by thirst – तानेने
  39. जलधर – cloud – ढग
  40. त्रिचतुरान् – three or four drops – तीन-चार थेंब
  41. पयः कणान् – rain water – पावसाचे पाणी
  42. अम्भसा – by water – पाण्याने
  43. महताम् – of the great – महान लोकांची
  44. उदारता – generosity – उदारपणा
  45. शतम् – hundred – शंभर
  46. स्वकीये – between us – आपसांतील
  47. विग्रहे – in battle / quarrel – युद्धात
  48. परैः – with others – इतरांबरोबर
  49. पञ्चाधिकम् – five more अधिक पाच
  50. पठकः – learner – शिकणारा
  51. पाठकः – teacher – शिकवणारा
  52. व्यसनिनः – addicts, obsessed – पछाडलेला
  53. ज्ञेयाः – should be known – जाणले जावेत
  54. क्रियावान् – who is endowed with action – क्रिया करणारा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 10 पितृभक्तः नचिकेताः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

Sanskrit Aamod Std 9 Digest Chapter 10 पितृभक्तः नचिकेताः Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न अ.
वाजश्रवाः कः ?
उत्तरम् :
वाजश्रवाः दानपर: ब्राह्मणः।

प्रश्न आ.
दक्षिणायां किं यच्छेत् इति नियमः ?
उत्तरम् :
दक्षिणायां सर्वदा प्रियं वस्तु यच्छेत् इति नियमः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

प्रश्न इ.
वाजश्रवसः पुत्रः कः ?
उत्तरम् :
बाजश्रवस: पुत्र: नचिकेताः।

प्रश्न ई.
तृतीयवररूपेण नचिकेताः किम् अयाचत ?
उत्तरम् :
तृतीयवररूपेण नचिकेता: आत्मज्ञानम् अयाचत।

प्रश्न उ.
बालः नचिकेताः कति दिनानि यावत् यमस्य प्रतीक्षाम् अकरोत् ?
उत्तरम् :
बाल: नचिकेता: त्रीणिदिनानि यावत् यमस्य प्रतीक्षाम् अकरोत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

2. माध्यमभाषया उत्तरत।

प्रश्न अ.
नचिकेता: यमपुरं किमर्थम् अगच्छत् ?
उत्तरम् :
‘पितृभक्त: नचिकेता: ही लहान पण अतिशय प्रगल्भ अशा ज्ञानपिपासू नचिकेताची कथा आहे. नचिकेताने आपले वडील वाजश्रवा यांना विश्वजित् यज्ञ संपन्न झाल्यावर भाकड गायी दक्षिणा म्हणून देताना पाहिले. दक्षिणा म्हणून सर्वात प्रिय वस्तू द्यावी असा नियम होता, त्यामुळे अयोग्य दक्षिणा देण्याचे पाप लागून आपले वडील नरकात जातील की काय अशी नचिकेताला भिती वाटली.

त्याने वडिलांना विचारले “तुम्हाला सर्वात प्रिय असे काय आहे?” वडिलांनी त्याला लगेच सांगितले की नचिकेताच त्यांना सर्वात प्रिय आहे. नचिकेताने हे ऐकून त्यांना विचारले. “मग तुम्ही मला कोणाला दान करणार?” वडिलांनी दुर्लक्ष करुन सुद्धा नचिकेता तोच प्रश्न विचारत राहिला.

शेवटी चिडून वाजश्रवा म्हणाला “मी तुला मृत्यूला देईन!” वडील चिडून बोलत हे कळूनसुद्धा वडिलांच्या आज्ञेचे पालन करायचे आहेत म्हणून नचिकेता यमाच्या घरी गेला. नचिकेता इतका आज्ञाधारी मुलगा होता की वडिलांची आज्ञा मोडायची नाही म्हणून मृत्यूच्या घरी जाताना सुद्धा त्याने किंचितसाही विचार केला नाही. वडिलांच्या आज्ञेचे पालन करण्यासाठी तो अतिशय तत्पर होता.

In the lesson ‘पितृभक्त: नचिकेता:’ there is story of a small boy Nachiketa who was very thirsty for knowledge. Once the little Nachiketa saw his father giving the old, unmilkable cows in charity to the Brahmins after performing Vishwajit sacrifice.

But the rule was that the most beloved thing has to be given in donation. So Nachiketa was scared that his father might attain hell if he performs improper donation. So he asks his father what was the most dear to him. His father answered that Nachiketa was most dear to him.

So Nachika asked whom he would be given to. Nachiketa kept asking this again and again even when his father ignored him. Nachiketa didn’t give up. His father got angry and told him that he would give him to the death. He knew that his father said so in anger.

Still, he went to the abode of Yama to follow his Father’s order. Nachiketa was such a well-behaved son that he didn’t even think once before following his father’s order.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

प्रश्न आ.
के त्रयः वरा: नचिकेतसा याचिताः ?
उत्तरम् :
‘पितृभक्त नचिकेता’ या पाठामध्ये यम-नचिकेता संवाद आला आहे. या संवादातून नचिकेताची जिज्ञासू वृत्ती दिसून येते. वडिलांची आज्ञा पाळण्यासाठी नचिकेता यमाच्या घरी गेला तेव्हा यम तिथे नव्हता. नचिकेताने काहीही न खाता पिता तीन दिवस यमाची वाट पाहिली. चौथ्या दिवशी यम परतला तेव्हा त्याला लहानग्या नचिकेताची खूप दया आली.

नचिकेता तीन दिवस तिथे थांबला म्हणून यमाने नचिकेताला तीन वर मागण्यास सांगितले. नचिकेताने वडिलांचा राग जाऊ दे असा पहिला वर मागितला आणि स्वर्ग प्राप्त करून देणारी अशी अग्निविद्या दुसरा वर म्हणून मागितली. तिसरा वर म्हणून नचिकेताने सामान्य माणसाला तसेच भल्या भल्या विद्वानांनासुद्धा मिळवण्यासाठी अशक्यप्राय असणारे असे आत्मज्ञान मागितले. नचिकेता वयाने लहान असला तरी सुद्धा त्याला असामान्य अशी बुद्धी आणि ज्ञानपिपासा लाभली होती.

In the story ‘पितृभक्त : नचिकेता:’ an incident of small Nachiketa who is eager to attain the ‘knowledge of self is told. When Nachiketa went to Antioch to obey his father’s order. But Yama was not there. Nachiketa waited there for three days, without eating or drinking anything.

When Yama returned on the fourth day his heart went out of compassion for Nachiketa. Yama offered Nachiketa three boons. Nachiketa asked to let his father’s anger get pacified as the first boon and the Agnividya as the second one.

As the third boon, he asked for knowledge of the self which was very difficult to attain even for the learned let alone a normal human being Even if he was young Nachiketa was blessed with immense maturity and great and thirst for knowledge.

Sanskrit Aamod Class 9 Textbook Solutions Chapter 10 पितृभक्तः नचिकेताः Additional Important Questions and Answers

एकवाक्येन उत्तरत।

प्रश्न 1.
वाजश्रवाः दक्षिणारूपेण का: अयच्छत् ?
उत्तरम् :
वाजश्रवा दक्षिणारूपेण दुग्धदाने असमर्था: दुर्बला: वृद्धा: च धेनू: अयच्छत्।

प्रश्न 2.
वाजश्रवस: प्रियः कः अस्ति?
उत्तरम् :
वाजश्रवस: प्रिय: स्वपुत्र: नचिकेता: अस्ति।

प्रश्न 3.
नचिकेता: किमर्थं यमपुरम् अगच्छत्?
उत्तरम् :
नचिकेताः पितुः आदेशपालनार्थ यमपुरम् अगच्छत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

प्रश्न 4.
यमः किमर्थ चकित: अभवतः?
उत्तरम् :
अल्पवयसः बालस्य प्रगल्भा ज्ञानतृष्णां दृष्ट्वा यमः चकितः अभवतः।

प्रश्न 5.
यम: नचिकेतसे कति वरान् अयच्छत्?
उत्तरम् :
यम: नचिकेतसे त्रीन् वरान् अयच्छत्।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. वाजश्रवाः नाम दानपर: द्विज: आसीत्।
  2. वाजश्रवाः सबलाः धेनू: अयच्छत्।
  3. असमीचीनदानेन पिता स्वर्ग गमिष्यति इति नचिकेतस: भीतिः ।
  4. पिता क्रोधावेशे उक्तवान् इति नचिकेता: न अजानात् ।
  5. नचिकेता: त्रीणि दिनानि यावत् यमस्य प्रतीक्षाम् अकरोत्।
  6. पिता कुद्धः अभवत्।।
  7. प्रथमवररूपेण नचिकेता: आत्मज्ञानम् अयाचत।
  8. यमः तृतीयं वरं न अथच्छत्।

उत्तरम् :

  1. सत्यम्
  2. असत्यम्
  3. असत्यम्
  4. असत्यम्
  5. सत्यम्
  6. सत्यम्
  7. असत्यम्
  8. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

कः कं वदति।

प्रश्न 1.

  1. वत्स, त्वमेव मम प्रियतमः।
  2. किं तव अतीव प्रियम्?
  3. “तर्हि मां कस्मै दास्यति, भवान् ?”
  4. “अहं त्वां मृत्यवे ददामि”।

उत्तरम् :

  1. वाजश्रवाः नचिकेतसं वदति।
  2. नचिकेता: वाजश्रवसं वदति।
  3. नचिकेता: वाजश्रवसं वदति।
  4. वाजश्रवाः नचिकेतसं वदति।

प्रश्न 2.
“स्वर्गसाधिकाम् अग्निविद्यां दत्त्वा माम् अनुगृह्णातु।”
उत्तरम् :
नचिकेता: यमं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

शब्दस्य वर्णविग्रहं कुरुत।

  • दक्षिणायाम् – द् + अ + क् + ष् + इ + ण् + आ + य् + आ + म्।
  • असमर्थाः – अ + स् + अ + म् + अ + र् + थ् + आः।
  • वाजश्रवाः – व् + आ + ज् + अ + श + र् + अ + व् + आ:।
  • यज्ञम् – य् + अ + ज् + ञ् + अ + म्।
  • क्रुद्धः – क् + र् + उ + द् + ध् + अः।
  • नचिकेतसम् – न् + अ + व् + इ + क् + ए + त् + अ + स् + अ + म्।
  • तर्हि – त् + अ + र् + ह् + इ।
  • त्रिवारम् – त् + र् + इ + व् + आ + र् + अ + म्।
  • क्षुधातेम – क् + ष् + उ + ध् + आ + र + त् + अ + म्।
  • दृष्ट्वा – द् + ऋ + ष् + ट् + व् + आ।
  • क्रोध: – क् + र + ओ + ध् + अः।
  • प्रगल्भा – प् + र + अ + ग् + अ + ल् + भ् + आ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

प्रश्ननिर्माणं कुरुत।

  1. वाजश्रवाः नाम दानपर: ब्राह्मणः आसीत्।
  2. वाजश्रवाः विश्वजित्-यज्ञम् अकरोत्।
  3. दक्षिणायां प्रियं वस्तु यच्छेत्।
  4. अहं त्वां मृत्यवे दास्यामि।
  5. स: यमपुरम् अगच्छत्।
  6. स: त्रीणि दिनानि यावत् प्रतीक्षाम् अकरोत्।
  7. पितुः आदेशपालनार्थ नचिकेताः यमपुरम् अगच्छत्।
  8. चतुर्थ दिवसे यम: यमपुरं प्राप्तः।
  9. नचिकेता: आत्मज्ञानम् अयाचत।
  10. नचिकेतस: निर्णयः निश्चलः।

उत्तरम् :

  1. क: दानपर: ब्राह्मण: आसीत् ?
  2. वाजश्रवाः किम् अकरोत्?
  3. दक्षिणायां कीदृशं वस्तु यच्छेत्?
  4. अहं त्वां कस्मै दास्यामि?
  5. सः कुत्र अगच्छत्?
  6. स: कति दिनानि यावत् प्रतीक्षाम् अकरोत्?
  7. नचिकेता: किमर्थं यमपुरम् अगच्छत्?
  8. यमः कदा यमपुरं प्राप्त:?
  9. नचिकेताः किम् अयाचत?
  10. नचिकेतस: निर्णयः कीदृशः?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.
गद्यांशात् “धेनवः” इति पदस्य कृते विशेषणानि लिखत।
उत्तरम् :
असमर्थाः, दुर्बलाः, वृद्धाः।

प्रश्न 2.

विशेषणम्विशेष्यम्
त्रीणिपिता
कुद्धःयमः
अनुपस्थितःदिनानि
प्रथमम्यमः
शान्त:आत्मज्ञानम्
चकित:वरम्
दुर्लभम्क्रोध:

उत्तरम् :

विशेषणम्विशेष्यम्
त्रीणिदिनानि
कुद्धःपिता
अनुपस्थितःयमः
प्रथमम्वरम्
शान्त:क्रोध:
चकित:यमः
दुर्लभम्आत्मज्ञानम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

विभक्त्यन्तरूपाणि।

  • प्रथमा – वाजश्रवाः, सः, बाह्मणः, वस्तु, पिता, पुत्रः, त्वम्, नचिकेताः, किम्, नचिकेताः, पिता, दिनानि, वाजश्रवाः, यमः हृदयम्, बालकः, मर्त्यः, ज्ञातुकामः, नचिकेताः।
  • द्वितीया – पितरम्, यज्ञम, दक्षिणाम्, नचिकेतसम्, यमपुरम, प्रतीक्षाम्, वरम्, अग्निविद्याम्, माम्, प्रार्थनाम्, नचिकेतसम्।
  • तृतीया – दक्षिणारूपेण, भीत्या, वाजश्रवसा, नचिकेतसा, आनन्देन, प्रलोभनैः।
  • चतुर्थी – ब्राह्मणेभ्यः, कस्मै, मृत्यवे, तस्मै।
  • पञ्चमी – तृतीयवरात्।
  • षष्ठी – मम, तस्य, तव, यमस्य, पितुः, मम, जनकस्य, वाजश्रवसः, तस्य, नचिकेतसः।
  • सप्तमी – दक्षिणायाम्, यज्ञे, यमपुरे, क्रोधावेशे, चतुर्थे, दिवसे, अन्ते।

लकारं लिखत।

  • आसीत् – अस् धातुः द्वितीयगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • अकरोत् – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं प्रथमपुरुष: एकवचनम्।
  • अयच्छत् – ‘दा-यच्छ्’ प्रथमगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • गमिष्यति – गम्-गच्छ् धातुः प्रथमगणः परस्मैपदं लुट्लकार: प्रथमपुरुष: एकवचनम्।
  • यच्छेत – दा-यच्छ् धातुः, प्रथमगणः, परस्मैपदं, विधिलिङ्लकार: प्रथमपुरुषः एकवचनम्।
  • दास्यति – दा धातुः प्रथमगण: तृतीयगण: परस्मैपदं लुट्लकार: प्रथमपुरुष: एकवचनम्।
  • ददामि – दा धातुः तृतीयगणः उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुषः एकवचनम्।
  • अवदत् – वद् धातुः प्रथमगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • अजानात् – ज्ञा धातुः नवमगणः उभयपदम् अत्र परस्मैपदं लङ्लकारः प्रथमपुरुष: एकवचनम्।
  • अद्रवत् – द्रु-द्रव् धातुः प्रथमगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • याचस्व – याच् धातुः प्रथमगण: आत्मनेपदं लोट्लकार: मध्यमपुरुषः एकवचनम्।
  • अयाचत – याच् धातुः प्रथमगण: आत्मनेपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • अनुगृह्यतु – अनु + ग्रह् धातुः नवमगण: उभयपदम् अत्र परस्मैपदं लोट्लकार : प्रथमपुरुष: एकवचनम्।
  • उपादिशत्- उप् + दिश् धातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लङ्लकारः प्रथमपुरुष: एकवचनम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

उचितं पर्यायं चिनुत ।

प्रश्न 1.
अहं त्वां ……………… ददामि।
(अ) मृत्यवे
(आ) इन्द्राय
उत्तरम् :
(अ) मृत्यवे

प्रश्न 2.
यमपुरे यमः ……………… ।
(अ) अनुपस्थितः
(आ) उपस्थितः
उत्तरम् :
(अ) अनुपस्थितः

प्रश्न 3.
नचिकेता: …………….. दिनानि यावत् प्रतीक्षाम् अकरोत्।
(अ) चत्वारि
(आ) त्रीणि
उत्तरम् :
(आ) त्रीणि

प्रश्न 4.
………….. यमपुरम् अगच्छत्।
(अ) भिक्षाटनार्थम्
(आ) आदेशपालनार्थम्
उत्तरम् :
(आ) आदेशपालनार्थम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वाल्यबन्त अव्यय उपसर्ग + धातु + य / त्यतुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
भूत्वा अपी त्वा अभुक्त्वा दृष्ट्वा
श्रुत्वानिवारयितुम्
दृष्ट्वा

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

1. यज्ञ: – सः विश्वजित् – यज्ञम् अकरोत्। – स: विश्वजित्-यागम् अकरोत्।
2. पुत्रः – तस्य पुत्र: नचिकेता: अपश्यत्। – तस्य आत्मज: नचिकेता: अपश्यत् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः 3

समासाः

समस्तपदमअर्थ:समासविग्रहःसमासनाम
यमपुरम्abode of Yamaयमस्य पुरम्।षष्ठी तत्पुरुष समास।
दक्षिणारूपेणin the form of donationदक्षिणाया: रूपम्, तेन।षष्ठी तत्पुरुष समास।
क्षुधार्त:overcome by hungerक्षुधया आर्तः।तृतीया तत्पुरुष समास।
पिपासातःovercome by thirstपिपासया आर्तः।तृतीया तत्पुरुष समास।
ज्ञानतृष्णाthirst for knowledgeज्ञानाय तृष्णा।चतुर्थी तत्पुरुष समास।

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम्विशेष्यम्
समाप्तेयज्ञे
अनुपस्थितः, प्राप्त:यमः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः 4

पितृभक्तः नचिकेताः Summary in Marathi and English

प्रस्तावना :

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः 5

वेद, ब्राह्मणग्रंथ, आरण्यके, उपनिषदे प्राचीन भारतीय साहित्याचा भाग आहेत. त्यातील उपनिषदे भारतीय तत्त्वज्ञानाचे मूळ आहेतच शिवाय अनेक महत्त्वाची मूल्ये सांगणाऱ्या सुंदर कथा हे त्याचे वैशिष्य आहे नचिकेता हा एक लहान हुशार मुलगा आहे जो आपल्या वडिलांना पापापासून परावृत्त करण्याचा प्रयत्न करतो. ही पितृप्रेमाची कथा आपल्याला वडीलधाऱ्यांचा आदर करायला शिकवते. “पितृदेवो भव’ हे तत्त्व सांगतानाच ही कथा प्राचीन यज्ञसंस्थेविषयी, त्यातील दानाविषयी सुद्धा सांगते.

Our ancient Vedic literature comprises of the Vedas, Brahmanas, Aranyakas and Upanishad. The Upanishads are not just a collection of philosophical concepts, but rich treasures of knowledge. Through Upanishads, absolute values can be instilled as they contain many simple yet thought-provoking stories.

There are several Upanishads through tent of them are considered the main ones. One of the ten main Upanishads is Kathopanishad. The story presented here is a part of the famous dialogue between Yama and Nachiketa from the Kathopanishad.

Nachiketa uns a young intelligent lad who tried to prevent his father afar from committing a sin. This story is one of the best examples that conveys the value of love and respect towards the father. Not only does this story depict fugeat a but also presents in what form donation can be done.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

परिच्छेद : 1

वाजश्रवाः …………………. प्रियतमः ।
वाजश्रवाः नाम दानपर: ब्राह्मण: आसीत्। एकदा स: विश्वजित्-यज्ञम् अकरोत्। समाप्ते यज्ञे सः ब्राह्मणेभ्य: दक्षिणाम् अयच्छत्। दक्षिणायां सर्वदा प्रियं वस्तु यच्छेत् इति नियमः। किन्तु पिता वाजश्रवाः तु दक्षिणारूपेण दुग्धदाने असमर्थाः दुर्बलाः वृद्धाः च धेनूः अयच्छत्। तस्य पुत्र: नचिकेता: तद् अपश्यत्। असमीचीनदानेन पिता मे नरकं गमिष्यति इति भीत्या सः पितरम् अपृच्छत्, “पितः, किं तव अतीव प्रियम्?” झटिति पिता अवदत, “वत्स, त्वमेव मम प्रियतमः।”

अनुवादः

वाजश्रवा नावाचा अतिश दानशूर ब्राह्मण होता. एकदा त्याने विश्वजितयज्ञ केला. यज्ञाच्या सांगतेच्या वेळी त्याने ब्राह्मणांना दक्षिणा दिली. दक्षिणेमध्ये नेहमी सर्वात प्रिय वस्तू द्यावी असा नियम आहे.

परंतु वाजश्रव्याने दक्षिणा म्हणून दूध न देऊ शकणाऱ्या, (भाकड) अशक्त आणि म्हाताऱ्या गायी दिल्या. त्याचा मुलगा नचिकेता याने ते पाहिले. अयोग्य दानामुळे माझे वडील नरकात जातील या भितीने त्याने वडिलांना विचारले, “बाबा! तुम्हाला सगळ्यात प्रिय काय आहे?” वडिलांनी पटकन उत्तर दिले, “तूच मला सर्वात प्रिय आहेस.”

There was a charitable Brahmin named Vajashrava. Once he performed the Vishwajit sacrifice When the sacrifice was over he gave donations to the brahmins. The rule is whatever is the dearest should be donated. But father Vajashrava gave old and weak cows which were unable to give milk in the form of donation.

His son Nachiketa saw that and due to the fear that his father might attain hell on account of improper donation he asked his father, “O father, what is most dear to you?” The father immediately answered, “Child! you are dear to me.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

परिच्छेद : 2

नचिकेताः पुनः अपृच्छत् …………………. प्रतीक्षाम् अकरोत्।

नचिकेताः पुन: अपृच्छत, “तर्हि मां कस्मै दास्यति भवान् ?” वाजश्रवसा किमपि उत्तरं न दत्तम्। द्विवार त्रिवार नचिकेतसा तदेव पृष्टम् । तदा कुद्धः भूत्वा पिता नचिकेतसम् ‘अहं त्वां मृत्यवे ददामि| इति अवदत्। पिता क्रोधावेशे एवम् उक्तवान् इति नचिकेताः अजानत्। तथापि पितुः आदेशपालनार्थ सः यमपुरम् अगच्छत् । यमपुरे यमः अनुपस्थितः । बाल: नचिकेता: तत्रैव त्रीणि दिनानि यावत्, किमपि अभुक्त्वा अपीत्वा यमस्य प्रतीक्षाम् अकरोत् ।

अनुवादः

नचिकेताने पुन्हा विचारले, “मग मला तुम्ही कुणाला देणार?” वाजश्रवाने काहीच उत्तर दिले नाही. नचिकेताने दोन-तीनदा परत तेच विचारले. तेव्हा चिडून वडील नचिकेताला म्हणाले, “मी तुला मृत्यूला देईन!” वडील रागाच्या भरात असे म्हणाले हे नचिकेताला कळले. तरीसुद्धा वडिलांच्या आज्ञेचे पालन करण्यासाठी तो यमपुरी गेला. यमपुरात यम नव्हता. लहानगा नचिकेता तिथेच तीन दिवस काहीही न खाता पिता यमाची वाट पाहत थांबला.

Nachiketa asked again, “Then whom will you give me to?” Vajashrava didn’t answer. Nakita asked the same question two-three times again and again. Then the father who was angry said to Nachiketa, “I’ll give you to death.”

Nachiketa knew that the father said this due to anger, yet, he went to the abode of Yama to follow his father’s order. Yama was not there in Yamapura. Young Nachiketa stayed there for three days without eating or drinking anything waiting for Yama.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

परिच्छेद : 3

चतुर्थे दिवसे …………………. उपदिशत्।

चतुर्थे दिवसे यमः यमपुरं प्राप्त: । क्षुधात पिपासात बालातिथिं दृष्ट्वा तस्य हृदयं करुणया अद्रवत्। यम: नचिकेतसे ‘प्रीन् वरान् याचस्व’ इति अवदत्। ततः बालकः प्रथमं वरम् अयाचत, “मम जनकस्य वाजश्रवसः मां प्रति क्रोधः शान्त: भवतु।”

“स्वर्गसाधिकाम् अग्निविद्यां दत्त्वा माम् अनुगृह्यतु’ इति द्वितीयं वरं स: अयाचत। यम: आनन्देन वरौ प्रायच्छत्। ततः तृतीयवररूपेण नचिकेताः आत्मज्ञानम् अयाचत । तस्य प्रार्थनां श्रुत्वा यमः चकितः। न कोऽपि मर्त्यः अद्यपर्यन्तं तद् ज्ञातुकामः । अल्पवयसः बालस्य कथमिव प्रगल्भा ज्ञानतृष्णा? यमः विविधप्रलोभनै: नचिकेतसं तृतीयवरात् निवारयितुं प्रायतत। किन्तु निश्चल: नचिकेतसः निर्णयः । अन्ते वरं दातुं वचनबद्धः यम: तस्मै ज्ञानिनामपि दुर्लभम् आत्मज्ञानम् उपादिशत्।

अनुवादः

चौथ्या दिवशी यम यमपुरी आला. ताहनेने, भुकेने व्याकूळ झालेल्या त्या लानग्या अतिथीला पाहून त्याचे हृदय दयेने पिळवटले. यम नचिकेताला म्हणला, “तीन वर माग!” तेव्हा नचिकेताने पहिला वर मागितला.

“माझ्या वडिलांचा वाजश्रवांचा माझ्यावरचा राग शांत होऊ दे.” “स्वर्ग साधून देणारी अग्निविद्या देऊन माझ्यावर अनुग्रह करा.” असा दुसरा वर त्याने मागितला. यमाने आनंदाने ते दोन वर दिले. त्यानंतर तिसरा वर म्हणून नचिकेताने आत्मज्ञान मागितले.

त्याची ही विनंती ऐकून यम चकित झाला. आजपर्यंत कोणताही मर्त्य मानव आजपर्यंत इतका ज्ञान इच्छिणारा नव्हता. इतक्या लहान मुलाची इतकी प्रगल्भ ज्ञानतृष्णा?

परावृत्त करण्याचा प्रयत्न केला. परंतु नचिकेताचा निश्चय पक्का होता. शेवटी वर देण्यासाठी वचनबद्ध असलेल्या यमाने त्याला भल्या भल्या ज्ञानींसाठी दुर्लभ असणाऱ्या आत्मज्ञानाचा उपदेश केला.

यमाने इतर अनेक प्रलोभने दाखवून नचिकेताला या तिसऱ्या वरापासून On fourth day Yama arrived at his abode. यमपुर : Seeing the thirsty, hungry young guest his heart went out with compassion. Yama said to Nachiketa, “Ask for three boons!” Then the boy asked the first boon.

“May my father Vajashrava’s anger be pacified.” “Please bless me with the heavenly Agnividya”, he asked for the second boon. Yama happily bestowed him with the two boons. Then Nachiketa asked for knowledge of the self as the third boon. Yama was astonished hearing his request. Till then no mortal wished to know that.

How does this small child have such mature thirst for knowledge? Yama tried to dissuade Nachiketa from the third boon by offering different temptations. But Nachiketa’s decision was firm. In the end, being bound to give him the boon as promised, Yama bestowed him with the knowledge which is rare to even the learned.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

सन्धिविग्रहः

  • तद् अपश्यत् – तत् + अपश्यत्
  • त्वमेव – त्वम् + एव ।
  • किमपि – किम् + अपि।
  • तत्रैव – तत्र + एव।
  • तदेव – तत् + एव।
  • कथमिव – कथम् + इव।
  • शानिनामपि – ज्ञानिनाम् + अपि।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

समानार्थकशब्दाः

  1. नाम – अभिधानम्, आख्या, नामधेयम्।
  2. सर्वदा – सदा, नित्यम्, सदैव ।
  3. दुग्धम् – क्षीरम्, पयः।
  4. वृद्धा – स्थविरा।
  5. झटिति – सत्वरम्, तूर्णम्, आशु, शीघ्रम्।
  6. ब्राह्मणः – द्विजाः, विप्रः, भूसुरः।
  7. पिता – जन्मदाता, जनकः।
  8. दुर्बलाः – निर्बलाः।
  9. धेनुः – गौः।
  10. दिनानि – दिवसाः।
  11. जनक: – पिता।
  12. श्रुत्वा – आकर्ण्य।
  13. आनन्दः – हर्षः।
  14. पुरम् – नगरी।

विरुद्धार्थकशब्दाः

  1. समाप्ते × आरम्भे।
  2. सर्वदा × क्वचित्।
  3. प्रियम् × अप्रियम्।
  4. दुर्बलाः × सबलाः।
  5. वृद्धा × युवती।
  6. नरक: × स्वर्ग:।
  7. दिवसे × रात्रौ।
  8. अनुपस्थितः × उपस्थितः।
  9. आनन्दः × दु:खः।
  10. निशल: × चञ्चलः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 10 पितृभक्तः नचिकेताः

शब्दार्थाः

  1. वृद्धाः – old – म्हाताऱ्या
  2. असमर्थाः – unable – असमर्थ
  3. भीत्या – due to fear – भितीने
  4. झटिति – fast – लवकर
  5. यज्ञम् – sacrifice – यज्ञ
  6. दक्षिणा – donation – दक्षिणा
  7. नियमः – rule – नियम
  8. दुर्बला – weak – अशक्त
  9. धेनूः – cows – गायी
  10. प्रियतमः – most dear – सर्वात प्रिय
  11. कुद्धः – angry – रागावलेला
  12. प्रतीक्षाम् अकरोत् – waited – वाट पाहिली
  13. अभुक्त्वा – without eating – नखाता
  14. अपीत्वा – without drinking – न पिता
  15. यमपुरम् – abode of यम – यमनगर
  16. अनुपस्थितः – absent – गैरहजर
  17. क्षुधार्त: – overcome by hunger – भुकेने व्याकूळ
  18. पिपासार्त: – overcome by thirst – तहानेने व्याकूळ
  19. हृदयम् – heart – हृदय
  20. वरान् – boon – वर
  21. आत्मज्ञानम् – self-realisation – आत्मज्ञान
  22. अतिथि: – guest – पाहुणा
  23. अल्पवयसः – of young age – लहान
  24. प्रगल्भा – mature – प्रगल्भ
  25. ज्ञानतृष्या – thirst for knowledge – ज्ञानाची तहान
  26. प्रलोभनम् – temptation – लालूच
  27. निश्चल: – firm – पक्का
  28. निवारयितुम् – to dissuade – परतवण्यासाठी
  29. मर्त्यः – mortal – मानव

Maharashtra Board 9th Class Maths Part 2 Practice Set 9.1 Solutions Chapter 9 Surface Area and Volume

Balbharti Maharashtra State Board Class 9 Maths Solutions covers the Practice Set 9.1 Geometry 9th Class Maths Part 2 Answers Solutions Chapter 9 Surface Area and Volume.

Practice Set 9.1 Geometry 9th Std Maths Part 2 Answers Chapter 9 Surface Area and Volume

Question 1.
Length, breadth and height of a cuboid shape box of medicine is 20 cm, 12 cm and 10 cm respectively. Find the surface area of vertical faces and total surface area of this box.
Given: For cuboid shape box of medicine,
length (l) = 20 cm, breadth (b) = 12 cm and height (h) = 10 cm.
To find: Surface area of vertical faces and total surface area of the box
Solution:
i. Surface area of vertical faces of the box
= 2(l + b) x h
= 2(20+ 12) x 10
= 2 x 32 x 10
= 640 sq.cm.

ii. Total surface area of the box
= 2 (lb + bh + lh)
= 2(20 x 12+ 12 x 10 + 20 x 10)
= 2(240 + 120 + 200)
= 2 x 560
= 1120 sq.cm.
∴ The surface area of vertical faces and total surface area of the box are 640 sq.cm, and 1120 sq.cm, respectively.

Question 2.
Total surface area of a box of cuboid shape is 500 sq.unit. Its breadth and height is 6 unit and 5 unit respectively. What is the length of that box?
Given: For cuboid shape box,
breadth (b) = 6 unit, height (h) = 5 unit Total surface area = 500 sq. unit.
To find: Length of the box (l)
Solution:
Total surface area of the box = 2 (lb + bh + lh)
∴ 500 = 2 (6l + 6 x 5 + 5l)
∴ \(\frac { 500 }{ 2 }\) = (11l + 30)
∴ 250= 11l + 30
∴ 250 – 30= 11l
∴ 220 = 11l
∴ 220 = l
∴ \(\frac { 220 }{ 11 }\) = l
∴ l = 20 units
∴ The length of the box is 20 units.

Question 3.
Side of a cube is 4.5 cm. Find the surface area of all vertical faces and total surface area of the cube.
Given: Side of cube (l) = 4.5 cm
To find: Surface area of all vertical faces and the total surface area of the cube
Solution:
i. Area of vertical faces of cube = 4l2
= 4 (4.5)2 = 4 x 20.25 = 81 sq.cm.
ii. Total surface area of the cube = 6l2
= 6 (4.5)2
= 6 x 20.25
= 121.5 sq.cm.
∴ The surface area of all vertical faces and the total surface area of the cube are 81 sq.cm, and 121.5 sq.cm, respectively.

Question 4.
Total surface area of a cube is 5400 sq. cm. Find the surface area of all vertical faces of the cube.
Given: Total surface area of cube = 5400 sq.cm.
To find: Surface area of all vertical faces of the cube
Solution:
i. Total surface area of cube = 6l2
∴ 5400 = 6l2
∴ \(\frac { 5400 }{ 6 }\) = l2
∴ l2 = 900
ii. Area of vertical faces of cube = 4l2
= 4 x 900 = 3600 sq.cm.
∴ The surface area of all vertical faces of the cube is 3600 sq.cm.

Question 5.
Volume of a cuboid is 34.50 cubic metre. Breadth and height of the cuboid is 1.5 m and 1.15 m respectively. Find its length.
Given: Breadth (b) = 1.5 m, height (h) = 1.15 m
Volume of cuboid = 34.50 cubic metre
To find: Length of the cuboid (l)
Solution:
Volume of cuboid = l x b x h
∴ 34.50 = l x b x h
∴ 34.50 = l x 1.5 x 1.15
Maharashtra Board Class 9 Maths Solutions Chapter 9 Surface Area and Volume Practice Set 9.1 1
= 20
∴ The length of the cuboid is 20 m.

Question 6.
What will be the volume of a cube having length of edge 7.5 cm ?
Given: Length of edge of cube (l) = 7.5 cm
To find: Volume of a cube
Solution:
Volume of a cube = l2
= (7.5)3
= 421.875 ≈ 421.88 cubic cm
∴The volume of the cube is 421.88 cubic cm.

Question 7.
Radius of base of a cylinder is 20 cm and its height is 13 cm, find its curved surface area and total surface area, (π = 3.14)
Given: Radius (r) = 20 cm, height (h) = 13 cm
To find: Curved surface area and
the total surface area of the cylinder
Solution:
i. Curved surface area of cylinder = 2πrh
= 2 x 3.14 x 20 x 13
= 1632.8 sq.cm

ii. Total surface area of cylinder = 2πr(r + h)
= 2 x 3.14 x 20(20 + 13)
= 2 x 3.14 x 20 x 33 = 4144.8 sq.cm
∴ The curved surface area and the total surface area of the cylinder are 1632.8 sq.cm and 4144.8 sq.cm respectively.

Question 8.
Curved surface area of a cylinder is 1980 cm2 and radius of its base is 15 cm. Find the height of the cylinder. (π = \(\frac { 22 }{ 7 }\))
Given: Curved surface area of cylinder = 1980 sq.cm., radius (r) = 15 cm
To find: Height of the cylinder (h)
Solution:
Curved surface area of cylinder = 2πrh
∴ 1980 = 2 x \(\frac { 22 }{ 7 }\) x 15 x h
∴ \(h=\frac{1980 \times 7}{2 \times 22 \times 15}\)
∴ h = 21 cm
∴ The height of the cylinder is 21 cm.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

Sanskrit Aamod Std 9 Digest Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Textbook Questions and Answers

भाषाभ्यास:

1. उचितं पर्यायं चिनुत।

प्रश्न अ.
पत्रवाहक: किं पठित्वा पत्रं वितरति ?
1. देवनागरीलिपीम्
2. कन्नडलिपीम्
3. आङ्ग्लभाषाम्
4. सङ्केतक्रमाङ्कम्
उत्तरम् :
4. सङ्केतक्रमाङ्कम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न आ.
पिन्कोक्रमाङ्कः अत्र न आवश्यकः।
1. रुग्णालये
2. सद्यस्क-क्रयणे
3. ATM शाखा-अन्वेषणे
4. पुस्तकपठने
उत्तरम् :
4. पुस्तकपठने

प्रश्न इ.
पिनकोड्-प्रणालिः केन समारब्धा ?
1. इन्दिरामहोदयया
2. गान्धीमहोदयेन
3. प्रधानमन्त्रिणा
4. वेलणकरमहोदयेन
उत्तरम् :
4. वेलणकरमहोदयेन

प्रश्न ई.
पिनकोड्क्रमाङ्के कति सङ्ख्या:?
1. 6
2. 4
3. 3
4. 2
उत्तरम् :
1. 6

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

2. वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि माध्यमभाषया लिखत।

प्रश्न 1.
वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि माध्यमभाषया लिखत।
उत्तरम् :
‘पिनकोड् प्रवर्तकः, महान् संस्कृतज्ञः’ या पाठात पत्रव्यवहार बिनचूक होण्यासाठी आवश्यक अशा पिन-कोड् प्रणालीविषयी माहिती मिळते. श्रीराम भिकाजी वेलणकर हे कलकत्ता पत्रविभागाचे संचालक म्हणून कार्यरत होते. त्यांच्याकडे एक सैनिक एक समस्या घेऊन आला.

त्याला आपल्या आई-वडिलांच्या तब्येतीविषयी माहिती कळत नव्हती कारण तो अरुणाचल प्रदेशात राहत होता व त्याचे आई – वडील केरळमध्ये, केरळहून अरुणाचलला पत्र पोहोचण्यास एक महिन्याहून अधिक काळ लागत असे. त्याची समस्या ऐकून वेलणकर महोदयांनी त्याची दखल घेतली व विचार सुरु केला.

त्यांनी सर्वप्रथम पत्रवाटप कार्यातील नेमकी समस्या जाणून घेतली. लिखाणातील संदिग्धतेमुळे समस्या निर्माण होते हे लक्षात घेऊन त्यांनी अंकाधारित पिनकोड पद्धत निर्माण केली. त्यासाठी त्यांनी देशाचे आठ भाग करून त्यांना राज्यनिहाय क्रमांक दिले.

अशाप्रकारे सहा अंकांचा स्थानसंकेतांक असणारी पिनकोड पद्धत त्यांनी भारतात सुरु केली. वेलणकर महोदय गणितज्ञ असल्यामुळे पत्रविभागातील कार्यातसुद्धा त्यांनी त्यांच्या गणित ज्ञानाचा कौशल्याने वापर केला. ते आपल्या कार्याशी प्रामाणिक व कर्तव्यदक्ष होते.

In the lesson ‘पिनकोड् प्रवर्तकः, महान संस्कृतज्ञ’ we get to know about a great mathematician and a dedicated sanskrit scholar Mr. Velankar who invented PIN Code System. Mr. Velankar was director of Kolkata post office.

Once a soldier came to him and told that he was facing a problem in getting information regarding his parents’ health as it used to take more than a month for a letter to reach Kerala from Arunachal Pradesh.

Hearing his problem Mr. Velankar immediately started to think about the solution. He first tried to analyse the reasons behind the problem. He realised that due to bad handwriting, incomplete address etc. such problems arise.

He then divided the country in eight and numbered these divisions based on the states. This number has six-digits. This sixdigit number is PIN code. He was a very efficient post office director and was very devoted to his work.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

3. एकवाक्येन उत्तरत।

प्रश्न अ.
वेलणकरमहोदयस्य कः प्रियः विषयः ?
उत्तरम् :
वेलणकरमहोदयस्य सङ्गीतं प्रिय: विषयः।

प्रश्न आ.
वेलणकरमहोदयः के वाद्ये वादयति स्म ?
उत्तरम् :
वेलणकरमहोदयः व्हायोलिन तबला च इति वाद्ये वादयति स्म।

प्रश्न इ.
वेलणकरमहोदयेन रचितः सङ्गीतविषयकः ग्रन्थः कः ?
उत्तरम् :
वेलणकरमहोदयः रचितः सङ्गीतविषयक: ग्रन्च: गीतगीर्वाणम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न ई.
पिनकोड्प्रणालिनिमित्तं वेलणकरमहोदयेन देशस्य कति विभागाः कृताः ?
उत्तरम् :
पिनकोप्रणालिनिमित्तं वेलणकरमहोदयेन देशस्य अष्ट विभागा: कृताः ।

प्रश्न उ.
वेलणकरमहोदयः कस्य विभागस्य निर्देशकः आसीत् ?
उत्तरम् :
वेलणकरमहोदयः डाकतारविभागस्य निर्देशकः आसीत्।

प्रश्न ऊ.
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकार: कः?
उत्तरम् :
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकार: नाट्यलेखनम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

5. विशेषणानि अन्विष्य लिखत।

प्रश्न 1.
अ. ………………. प्रणालिः।
आ. …………… सैनिकः ।
इ. ………………. भाषाः।
ई. ………………. हस्ताक्षरम् ।
ए. ………………. विषयः।
ऐ. ………………. रचनाः।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 1
उत्तरम् :
आ. दुःखितः, केरलं प्रदेशीयः
इ. भिन्ना:
ई. दुबोधम्
ए. प्रियः
ऐ. विविधाः

अन्विष्यत लिखत च।

1. एताः सङ्ख्याः किं निर्दिशन्ति।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 2

2. विविधदेशेषु अपि पत्रसङ्केताङ्कप्रणालिः वर्तते वा?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.
…………. प्रधानमन्त्रिमहोदयायै कदा उपहारीकृता एषा पिन्कोड् महत्त्वपूर्णा प्रणालि:?
(अ) ऑगस्ट 1972
(आ) ऑगस्ट 1929
(इ) सप्टेंबर 1972
(ई) ऑगस्ट 1927
उत्तरम्
(अ) ऑगस्ट 1972

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
1. पत्रालय-अधिकारी संस्कृतपण्डितः गणितज्ञः श्रीराम भिकाजी वेलणकरमहोदयः।
2. वयं पत्रपेटिकायां पत्रं क्षिपामः।
उत्तरम्
1. पत्रालय-अधिकारी क: अस्ति?
2. वयं कुत्र पत्रं क्षिपाम:?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।

प्रश्न 1.

  1. वेलणकरमहोदय: डाकतार-विभागस्य निर्देशकरूपेण ………. आसीत्। (कार्यविभागे / कार्यमग्नः)
  2. पत्रस्य प्रवासकाल: ……… आसीत्। (मासः / मासाधिक:)
  3. वेलणकरमहोदयेन ……… अङ्कानाम् उपयोगः कृतः? (शास्त्रज्ञेन / गणितज्ञेन)
  4. वेलणकरमहोदयस्य प्रियविषयः ……… आसीत्। (सङ्गीतम् / इतिहास:)
  5. ……….. ख्याति: नाटकानाम् आसीत्। (सबकुछ श्रीः / सबकुछ श्रीभिः)

उत्तरम् :

  1. कार्यमग्नः
  2. मासाधिकः
  3. गणितज्ञेन
  4. सङ्गीतम्
  5. सबकुछ श्रीभिः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

एकवाक्येन उत्तरत।

प्रश्न 1.
कः कोलकतानगरे कार्यरतः आसीत्?
उत्तरम् :
श्रीराम-भिकाजी-वेलणकरमहोदय : कोलकतानगरे कार्यरतः आसीत्।

प्रश्न 2.
वेलणकरमहोदयस्य कार्यकाले क: आगतः?
उत्तरम् :
वेलणकरमहोदयस्य कार्यकाले केरल-प्रदेशीयः सैनिक: मेलितुम् आगतः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 3.
वेलणकरमहोदयस्य चिन्तनं किम् आसीत्?
उत्तरम् :
“कश्यं पत्रस्य प्राप्तिकालं न्यूनं कर्तुं शक्नोमि?” इति वेलणकरमहोदयस्य चिन्तनम् आसीत्।

प्रश्न 4.
वेलणकरमहोदयेन केषाम् उपयोगः कृतः?
उत्तरम् :
वेलणकरमहोदयेन अङ्कानाम् उपयोगः कृतः।

प्रश्न 5.
वेलणकरमहोदयः कस्मिन् वादने निपुण: आसीत्?
उत्तरम् :
वेलणकरमहोदयः व्हायोलिनवादने तथा तबलावादनेऽपि निपुणः आसीत्।

प्रश्न 6.
वेलणकरमहोदयः किं रचितवान् ?
उत्तरम् :
वेलणकरमहोदयः गीतगीर्वाणम् इति सङ्गीतविषयकं शास्त्रीयग्रन्थं रचितवान्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 7.
पत्राणाम् वितरणव्यवस्था कथं शक्या भवति?
उत्तरम् :
पत्राणां वितरणव्यवस्था पिनकोड्प्रणाल्या शक्या भवति।

प्रश्न 8.
एषा महत्त्वपूर्णा प्रणालिः कस्यै उपहारीकृता?
उत्तरम् :
एषा महत्त्वपूर्णा प्रणालि: प्रधानमन्त्रि-इन्दिरा-गान्धी महोदयायै उपहारीकृता।

प्रश्न 9.
पिन्कोक्रमाङ्के कति सङ्ख्या:?
उत्तरम् :
पिन्कोक्रमाङ्के षट् सङ्ख्याः ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. पत्रस्य प्रवासकाल: मासाधिको नासीत्।
  2. अधुनापि वयं विनायासं शीघ्र पत्र लभामहे।
  3. वेलणकर: महोदयः न अनुशासनप्रियः ।
  4. वेलणकरमहोदयः सर्वमेव कर्तुं न समर्थः ।
  5. पत्रालयात् निर्दिष्टं स्थानं प्रति पत्राणि गच्छन्ति।
  6. पत्रलस्य अधिकारी संस्कृतपण्डितः शास्त्रज्ञः च।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. असत्यम्
  5. सत्यम्
  6. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

शब्दस्य वर्णविग्रहं कुरुत।

  • दुर्बोधम् – द् + उ + र् + ब् + ओ + ध् + अ + म् ।
  • विनायासम् – व् + इ + न् + आ + य् + आ + स् + अ + म्।
  • क्रमाङ्कनम् – क् + र् + अ + म् + आ + ङ् + क् + अ + न् + अ + म्।
  • कर्तुम् – क् + अ + र + त् + उ + म्।
  • विद्वद्वरेण्यः – व् + इ + द् + व् + अ + द्  + व् + अ + र + ए + ण् + य् + अः।
  • प्राप्नोति – प् + र + आ + प् + न् + ओ + त् + इ।
  • महोदयायै – म् + अ + ह् + ओ + द् + अ + य् + आ + य् + ऐ।
  • प्रणालिः – प् + र् + अ + ण् + आ + ल् + इ:।

विभक्त्यन्तरूपाणि।

  • प्रथमा – मित्राणि, वयम्, एषा, सः, विभागाः, सैनिकः, वयम्, प्रत्यूहाः, नैके, वयम्, रचनाः, गीतानि, कथाः, साहित्यप्रकारः।
  • द्वितीया – पत्रालयः, स्थानम्, पत्रम्, नाट्यलेखनम्, सर्वम्, दिग्दर्शनम्।
  • तृतीया – केन, निर्देशकरूपेण, तेन, संस्कृतेन, तेन, येन।
  • षष्ठी – अस्माकम्, एतस्य, प्रश्नस्य, डाकतारविभागस्य, पत्रस्य, तेषाम् पित्रोः, तस्य, नाटकानाम्।
  • सप्तमी – देशे, पत्रपेटिकायाम्, कोलकतानगरे, एकस्मिन, दिने।

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वाल्यबन्त अव्यय उपसर्ग + धातु + य / त्यतुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
मेलितुम्
ज्ञातुम्
कर्तुम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

विशेषण – विशेष्य – सम्बन्धः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 3

प्रश्न 1.
……… साहित्यप्रकारः।
उत्तरम् :
अभिमतः

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम्विशेष्यम्
प्रेषितानिपत्राणि
निर्दिष्टम्स्थानम्
शक्यावितरणव्यवस्था
लिखिताःसङख्या:
उपहारीकृताप्रणालि:
प्रवर्तितासङ्केतप्रणालिः
आगतःसैनिक:
आरब्धम्चिन्तनम्
कृतःउपयोग:
कृताःविभागाः, रचनाः
कृतम्क्रमाङ्कनम्
उपकृताःवयम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 4

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Summary in Marathi and English

प्रस्तावना :

आजच्या इंटरनेट युगात आपण पत्रव्यवहार कमी करत असलो तरीसुद्धा आजही भारतामध्ये पत्रविभाग हा महत्वाचा प्रशासकीय विभाग आहे. ह्य विभाग ज्या प्रणालीमुळे गेली अनेक वर्षे अव्याहतपणे चालू आहे ती पिनकोड प्रणाली पत्र-व्यवहाराचा आधार आहे. प्रस्तुत गद्यांश वेलणकर महोदयांनी प्रचलित केलेल्या पिनकोड प्रणाली विषयी माहिती देतो.

वेलणकर महोदय हे श्रेष्ठ गणितज्ञ तसेच संस्कृत विषयाचे गाढे अभ्यासक होते. त्यांनी अनेक संस्कृत नाटके, काव्ये रचली. सङ्गीतसौभद्रम् कालिदासचरितम्, जन्म रामायणस्य, तनयो राजा भवति कथं मे? राज्ञी दुर्गावती, रणश्रीरङ्गम्, कालिन्दी, स्वातन्त्र्यलक्ष्मीः, कौटिलीयार्थनाट्यम् या त्यांच्या काही सुप्रसिद्ध रचना आहेत.

Even though in the era of ‘e-mail’, we are not much acquainted with writing the traditional letter, in India postal service is still one of the most important pillars of the administrative system. PIN-code system is unique feature of this service.

This system was invented by Mr. Velankar, He was a great mathematician and Sanskrit scholar. He has composed several Sanskrit poems, plays etc. Torname a fear सङ्गीतसौभद्रम्,कालिदासचरितम्, जन्म रामायणस्य,तनयो राजा भवति कथं मे? राज्ञी दुर्गावती, रणबीरङ्गम् कालिन्दी, स्वातन्त्र्यलक्ष्मी:, कौटिलीयार्थनाट्यम् are his popular compositions.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

उपोद्घात:

  • गौरवः – अरे अमेय, कुछ गच्छसि?
  • अमेयः – समीपे एव पत्रपेटिका वर्तते। मातुलं प्रति पत्रं प्रेषयितुं तत्र गच्छामि।
  • गौरवः – दर्शय पत्रम्। अपि बेङ्गलुरुनगरे निवसति तव मातुल:? तत् तु अतीव दूरे किल? कदा पत्रं विन्देत् स:?
  • अमेयः – सामान्यत: त्रीणि दिनानि अपेक्षितानि तदर्थम्।
  • गौरवः – जीणि दिनानि एव? एतावत् शीघ्रम्?
  • अमेयः – सत्यम्।
  • गौरवः – किन्तु सङ्केत: तु देवनागरीलिप्यां लिखितः। कर्णाटके तु कन्नडलिपिः प्रयुज्यते नु? तहि कथं पत्रवाहकः तत् पठितुं शक्नुयात्?
  • अमेयः – पश्य एतत्। सङ्केतस्य अन्ते आङ्ग्लभाषया कश्चन क्रमाङ्क: लिखितः अस्ति। जानासि खलु तद्विषये?
  • गौरवः – आम, सः तु पिन्कोक्रमाङ्कः । अहं पत्रं न लिखामि किन्तु सद्यस्क – क्रयणसमये (Online Shopping) पिन्कोक्रमाङ्क: अनिवार्यः एव। इतोऽपि च अस्माकं विभागे ATM शाखाः, रुग्णालयाः, विशिष्टसेवा: वा कुत्र सन्ति इति ज्ञातुं पिन्कोक्रमाङ्क: आवश्यक: एव।
  • गौरव – अरे अमये, कुठे जात आहेस?
  • अमेय – जवळच टपालपेटी आहे. मामाला पत्र पाठविण्यासाठी तिथे जात आहे.
  • गौरव  – पत्र दाखव, तुझा मामा बंगळुरूला राहतो का? ते तर खूप दूर आहे ना? त्याला पत्र केव्हा मिळेल?
  • अमेय – साधारणपणे त्यासाठी तीन दिवस लागतात.
  • गौरव – केवळ तीनच दिवस? एवढ्या लवकर?
  • अमेय – खरेच.
  • गौरव – परंतु पत्ता तर देवनागरी लिपीमध्ये लिहिलेला आहे. कर्नाटकात तर कन्नड लिपी वापरली जाते ना? तर मग टपालवाहकाला ते वाचणे कसे शक्य होईल?
  • अमेय – हे बघ. पत्त्याच्या शेवटी इंग्रजी भाषेत काही क्रमांक लिहिलेले आहेत. त्याविषयी काही माहिती आहे का?
  • गौरव – हो, तो तर पिनकोड क्रमांक आहे. मी पत्र लिहीत नाही परंतु ऑनलाईन शॉपिंग करतेवेळी पिनकोड क्रमांक अनिवार्यच आहे. आपल्या विभागातील ATM शाखा, रुग्णालये अथवा विशिष्ट सेवा कुठे आहेत हे जाणून घेण्यासाठी पिनकोड क्रमांक आवश्यकच आहे.
  • Gaurav – Ameya, where are you going?
  • Ameya – I have a post box near by. I am going there to send the letter to my uncle.
  • Gaurav – Show me the letter! Does your uncle live in Bengaluru city? That is really far, isn’t it? When will he get the letter?
  • Ameya – Generally two three days are expected for that.
  • Gaurav – Just three days? So fast?
  • Ameya – Yes, true!
  • Gaurav – But the address is written in Devnagari. But in Karnataka, Kannada script is used, right? Then how would the postman be able to read it?
  • Ameya – See this. At the end of the address, a certain number is written. Do you know about that?
  • Gaurav – Yes, that is the PIN code number. I do not write a letter, but while shopping online, PIN-code number is necessary. Apart from this, to know where ATM branches, hospitals or any special services are, it is essential to know the PIN code number.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 1

अयि मित्राणि, ………… वेलणकरमहोदयः।

अयि मित्राणि, भारतसदृशे विशाले देशे सुदूरपान्तेभ्यः अन्यप्रान्तं प्रति प्रेषितानि पत्राणि बिना विलम्बं विना प्रमादं कथं लभ्यन्ते ? वयम् अस्माकं निवासविभागे पत्रपेटिकायां पत्रं क्षिपामः । तत: तत् पत्रालयं प्रति गच्छति। तत: च निर्दिष्टं स्थानं प्रति प्राप्नोति। कथं शक्या भवति एषा वितरणव्यवस्था? “पिन्कोमणालिः’ इत्येव एतस्य प्रश्नस्य उत्तरम्। पिन्कोक्रमाङ्कः नाम पत्रसङ्केतस्य अन्ते लिखिताः षट् सङ्ख्याः । पिनकोड् नाम स्थानसङ्केताङ्कः ।

(PIN – Postal Index Number), ऑगस्ट 1972 – तमे खिस्ताब्दे स्वातन्त्र्यदिनसमारोहे प्रधानमन्त्रि-इन्दिरा-गान्धी-महोदयायै उपहारीकृता एषा महत्वपूर्णा प्रणालिः । केन खलु प्रवर्तिता इयं सङ्केताङ्कप्रणालिः? स: पत्रालय-अधिकारी आसीत् संस्कृतपण्डित: गणितज्ञः श्रीराम-भिकाजी-वेलणकरमहोदयः।

अनुवादः

अहो मित्रहो, भारतासारख्या विशालदेशात दूरवरच्या प्रांतातून इतर प्रांतात पाठवलेली पत्रे उशीर न होता व कोणत्याही चुकीशिवाय कशी बरे मिळतात? निवास विभागातील टपालपेटीत पत्र टाकतो. त्यानंतर ते पत्रालयात जाते. आणि तिथून निर्दिष्ट केलेल्या स्थळी पोहोचते. ही वितरणव्यवस्था कशी शक्य होते?

“पिनकोड्पद्धत’ हेच या प्रश्नाचे उत्तर, पिनकोड क्रमांक म्हनजे पत्रावरील पत्त्याच्या शेवटी लिहिलेल्या सहा संख्या होय, पिनकोड म्हणजे स्थानसंकेतांक (स्थानाचा निर्देश करणारे विशिष्ट अंक) ऑगस्ट 1972 रोजी स्वातंत्र्यदिनाच्या समारंभाला भेट केलेली ही महत्त्वपूर्ण प्रणाली आहे. ही संकेतांक प्रणाली कोणी बरे निर्माण केली? ते पत्रालय-अधिकारी होते. संस्कृतपंडित, गणितज्ञ श्रीराम भिकाजी वेलणकरमहोदय.

O friends, in a huge country like India, how do letters sent from far-flunged region to other places reach without delay and without errors? We drop the letter in a post box, which is there in our residential area. Then it goes to the post office.

And then reaches the place indicated. How does this distribution system become possible? ‘PIN-code system’ is the answer to this question. PIN-code number means the six digits written at the end of the letter’s address. PIN-code means Postal Index Number.

This system handed over to the Prime Minister Indira Gandhi in August 1972 on the occasion of the Independence Day, However, who invented this PIN-code system? That post-office officer was a Sanskrit scholar and mathematician Mr. Shriram Bhikaji Velankar.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 2

स: कोलकतानगरे ……………… लभामहे ।

स: कोलकतानगरे डाकतारविभागस्य निर्देशकरूपेण कार्यरतः आसीत् । तस्य कार्यकाले एकस्मिन् दिने कोऽपि दुःखितः केरल-प्रदेशीयः सैनिक: महोदयं मेलितुम् आगतः । सः तस्य पित्रो: स्वास्थ्यविषये किञ्चिदपि ज्ञातुम् असमर्थः । यतः तदा पत्रस्य प्रवासकालः केरलत:अरुणाचलप्रदेशपर्यन्त क्वचित् मासाधिकोऽपि आसीत्।

तेन पं. वेलणकरमहोदयस्य चिन्तनम् आरब्धम्, ‘कथं पत्रस्य प्राप्तिकालं न्यून कर्तुं शक्नोमि ? दुर्बोध हस्ताक्षरं, भिन्नाः प्रान्तीया: भाषा:, अपूर्णः पत्रसङ्केत: इति नैके प्रत्यूह्यः । अत: गणितज्ञेन तेन अङ्कानाम् उपयोगः कृतः । तेन देशस्य अष्ट विभागाः कृताः । तेषां च उपविभाग-जनपदाधारण क्रमाङ्कनं कृतम्। तेन अधुनापि वयं विनायासं शीघ्र पत्रं लभामहे।

अनुवादः

ते कोलकतानगरात डाकतार विभागाचे निर्देशक म्हणून कार्यरत होते. त्यांच्या कार्यकाळात एके दिवशी कोणी एक दुःखी केरळ प्रदेशातील सैनिक (त्या) महोदयांना भेटण्यासाठी आला. तो त्याच्या आई-वडिलांच्या स्वास्थाविषयी अजिबात जाणून घेऊ शकत नव्हता. कारण तेव्हा पत्राचा प्रवासकाळ केरळपासून अरुणाचलप्रदेशापर्यंत एक महिन्याहूनही अधिक होता.

त्यामुळे पं, वेलणकर महोदयांनी विचार करण्यास सुरुवात केली, पत्र पोहचण्याचा काळ कसा बरे कमी करता येईल?’ दुर्बोध (समजण्यासाठी कठीण) हस्ताक्षर, वेगवेगळ्या प्रांतातील वेगवेगळ्या भाषा, अपूर्ण पत्ते अशा अनेक समस्या होत्या.

म्हणून गणितज्ञ असलेल्या त्यांनी अंकांचा उपयोग केला. त्यांनी देशाचे आठ विभाग पाडले. आणि त्यांचे उपविभाग, राज्यांच्या आधाराने क्रमांकन केले. त्यामुळे आत्तासुद्धा आपल्याला विनासायास (सहजपणे) त्वरित पत्र मिळते.

He worked as the director of postal department at Kolkata. During his tenure, a certain grieved soldier who was native of Kerala came to meet Mr. Velankar. He was totally unable to know about his parent’s health Because at that time, travelling time of a letter from Kerala to Arunachal Pradesh was sometimes even more than a month.

Hence, Mr. Velankar started thinking ‘how can I reduce the time for the letter to reach? There are many obstacles like bad handwriting, different regional languages, incomplete address etc. Hence, the digits were used by that mathematician.

He made eight divisions of the country, They were numbered on the basis of subdivision states. Because of that, we still get the letter fast without much effort.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 3

अनुशासनप्रियस्य …………… उपकृताः ।

अनुशासनप्रियस्य वेलणकरमहोदयस्य सङ्गीतमपि प्रियः विषयः । स: व्हायोलिनवादने तथा तबलावादनेऽपि अतीव निपुणः। अतः एव सः ‘गीतगीर्वाणम् इति सङ्गीतविषयक शास्त्रीयग्रन्थं संस्कृतेन रचितवान्। कथाः, गीतानि, बालगीतानि, नृत्यनाट्यम् इति बहुविधाः रचना: तेन कृताः तथापि नाट्यलेखन तस्य अभिमत: साहित्यप्रकार: ।

लेखन, दिग्दर्शनं, नाट्यनिर्मितिः, व्यवस्थापन, सङ्गीतसंयोजनम् इति सर्वमेव कर्तुं सः समर्थः अत: “सबकुछ श्रीभिः” इति तस्य नाटकानां ख्यातिः आसीत्। धन्यः सः विद्रद्वरेण्यः येन वयं पिनकोड्प्रणाल्या उपकृताः।

अनुवादः

शिस्तप्रिय वेलणकर महोदयांचा संगीत सुद्धा आवडता विषयोता. ते व्हायोलिनवादनात तसेच तबला वादनातही अतिशय पारंगत होते. म्हणूनच त्यांनी ‘गीतगीर्वाणम्’ हा संगीत विषयक शास्त्रीय ग्रंथ संस्कृतात रचला. कथा, गाणी, बालगीते, नृत्यनाट्य अशा पुष्कळ रचना त्यांनी केल्या. तरी नाट्यलेखन त्यांचा आवडता साहित्य प्रकार होता.

ते लेखन, दिग्दर्शन, नाट्यनिर्मिती, व्यवस्थापन, संगीतसंयोजन हे सर्व काही करु शकत म्हणून “सबकुछ श्रीभिः” अशी त्यांच्या नाटकांची ख्याती होती. धन्य ते श्रेष्ठ विद्वान (वेलणकर महोदय) ज्यांनी आपल्याला पिनकोडप्रणालीने उपकृत केले.

Mr. Velankar who liked discipline was also fond of music He was expert in playing the violin and tabla. Hence, he even composed a book, in Sanskrit “गीतगीर्वाणम्” which is related to music. He has composed many songs, songs for kids, danceplays and many compositions, yet play-writing was his favorite literature genre.

He was able to do writing, direction, production of dramas, management and music composition and hence his plays were famous as ‘सबकुछ श्रीभि:’. He was a great scholar who has indebted us with PINcode system.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

सन्धिविग्रहः

  • इत्येव – इति + एव ।
  • कोऽपि – कः + अपि ।
  • किञ्चिदपि – किचित् + अपि ।
  • मासाधिकोऽपि – मासाधिक: + अपि ।
  • अधुनापि – अधुना + अपि ।
  • तबलावादनेऽपि – तबलावादने + अपि ।
  • तथापि – तथा + अपि ।
  • सर्वमेव – सर्वम् + एव ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

समानार्थकशब्दाः

  1. मित्राणि – वयस्याः।
  2. नाम – अभिधानम्।
  3. देशे – राष्ट्रे।
  4. ख्रिस्ताब्दे – संवत्सरे।
  5. रतः – मग्नः ।
  6. दिने – दिवसे।
  7. जनकः – पिता।
  8. समयम् – कालः।
  9. अधुना – इदानीम्।
  10. नुिपणः – पारङ्गतः।
  11. ग्रन्थः – पुस्तकम्।
  12. ख्यातिः – प्रसिद्धिः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

विरुद्धार्थकशब्दाः

  1. मित्राणि × रिपवः।
  2. पण्डितः × मूढः।
  3. अन्ते × आरम्भे।
  4. विशाल: × लघुः।
  5. शक्या × अशक्या।
  6. दुःखितः × आनन्दितः।
  7. असमर्थः × समर्थः।
  8. न्यूनम् × बहु, दीर्घम्।
  9. उपयोग: × निरुपयोगः।
  10. शीघ्रम् × शनैः शनैः।
  11. प्रियः × अप्रियः।
  12. समर्थम् × असमर्थम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

शब्दार्थाः

  1. विलम्ब: – delay – उशीर
  2. प्रमादः – mistake – चूक
  3. पत्रपेटिकायाम् – in letter box – पत्रपेटीत
  4. क्षिपाम: – we drop – टाकतो
  5. उपहारीकृता – handed over to – सुपूर्द करणे
  6. प्रणालिः – system – प्रणाली, पद्धती
  7. गणितज्ञः – mathematician – गणितज्ञ
  8. कार्यरतः – engrossed in work – कार्यरत
  9. पित्रोः – parents – आई-वडिलांचे
  10. असमर्थः – unable – असमर्थ
  11. दुर्बोधम् – difficult to understand – अवघड
  12. विनायास – easily, without effort – सहजपणे
  13. निपुणः – expert – निपुण
  14. अभिमतः – favourite – आवडता
  15. ख्यातिः – fame, popularity – प्रसिद्धी
  16. विद्वद्वरेण्यः – great scholar – श्रेष्ठ विद्वान
  17. उपकृताः – blessed, indebted – उपकृत
  18. रचितवान् – composed – रचले

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 7 योगमाला Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

Sanskrit Aamod Std 9 Digest Chapter 7 योगमाला Textbook Questions and Answers

भाषाभ्यासः

1. माध्यमभाषया उत्तरत।

प्रश्न अ.
शवासनं कथं हितकरं भवति?
उत्तरम् :
‘योगमाला’ या पाठात हठयोगप्रदीपिका या ग्रंथातून श्लोक संपादित केले आहेत. या पद्यामध्ये योगासने व त्यांचे फायदे यासंबंधी चर्चा आली आहे.

योगासनांमुळे शरीर तसेच मनाचे आरोग्य उत्तम राहते. योगसाधना करताना सर्व आसने झाल्यानंतर शवासन केले जाते. ‘या आसनात जमिनीवर पाठ टेकवून शवाप्रमाणे झोपावे अशी कृती केली जाते. शवासनामुळे शरीराचा थकवा दूर होतो तसेच मनाला शांतता मिळते. योगसाधना करताना शरीराला व्यायाम होतो. हा व्यायाम झाल्यानंतर शरीराला आराम मिळण्यासाठी शवासन आवश्यक असते.

‘योगमाला’ a collection of verses from the हठयोगप्रदीपिका composed in the fifteen century by Shri Swatvaram Yogi provides us with instructions for performing asanas and also describes their benefits.

After performing the regular asanas one shouldend the yogasadhana by ‘शवासनम्’. In shavasana one should lie still on the floor like a corpse (dead body). Shavasana takes away fatigue. By performing Shavasana the mind gets relaxed. Shavasana improves concentration and provides peace and rest to body as well as mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

प्रश्न आ.
मत्स्येन्द्रासनस्य कृतिं वर्णयत ।
उत्तरम् :
योगमाला या पद्यपाठामध्ये योगसाधनेचे फायदे व योगसनांच्या कृती सांगितल्या आहेत. उजवा पाय डाव्या पायाच्या मांडीखाली ठेवावा. डावा पाय उजव्या गुडघ्याला बाहेरून वेढा घालून जमिनीवर ठेवावा, तो पाय धरून मान डाव्या बाजूला फिरवून शरीराला पीळ द्यावा. ही मत्स्येनाथोदितमासनाची कृती होय.

‘योगमाला’ a collection of verses from हठयोगप्रदीपिका by Shri Swatvaram Yogi – describes certain asanas and speak of their benefits. While performing मत्स्य नाथोदितासन one should place the right leg at the base of the left leg and should place the left leg covering the outer part of the right knee. Then he should hold the left foot with right hand and twist the body behind. This is ‘मत्स्यनाथोदितासन’.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

प्रश्न इ.
पद्मासनस्य वर्णनं कथं कृतम्?
उत्तरम् :
‘योगमाला’ या पद्यपाठात विविध योगासनांच्या कृती व त्यांचे फायदे दिले आहेत. पद्मासन करताना उजवा पाय डाव्या मांडीवर ठेवावा. डावा पाय उजव्या पायावर ठेवावा.

मागून उजव्या हाताने झव्या पायाचा अंगठा पकडावा व डाव्या बताने उजव्या पायाचा अंगठा पकडावा. हनुवटी छातीवर ठेवून नाकाच्या शेंड्याकडे एकटक पहावे. पद्मासनामुळे व्याधींचा विनाश होतो. पद्मासन हे योगसाधनेतील अनिवार्य आसन आहे.

In the ‘योगमाला’ the description of asanas as well as their benefits to body and mind are discussed. पद्मासन is the most essential and basic asana. While performing WT one should place the right leg on the left thigh and the left leg on the right thigh.

Then one should hold the toes of the leg by crossing the hands at the back. After attaining a such position, one should keep his chin on chest and should look at the tip of the nose. This complete position is called as पद्मासन. Being very important and a basic asana पद्मासन has to be performed regularly.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

प्रश्न ई.
योगासनै: के लाभा: भवन्ति?
उत्तरम् :
‘योगमाला’ या पद्यामध्ये हठयोगप्रदीपिका या स्वात्माराम योगी रचित ग्रंथामधून श्लोक संपादित केले आहेत. योगसाधने मुळे शारीरिक तसेच मानसिक आरोग्य उत्तम राहते. योगसाधनेत अनिवार्य असणारे पद्मासन हे रोगनाशक आहे. योगसाधनेच्या शेवटी केल्या जाणाऱ्या शवासनामुळे शरीराचा चकवा तर दूर होतोच शिवाय मनाला शांतता मिळते.

योगसनांमुळे संपूर्ण शरीराचा व्यायाम होतो व शरीर लवचिक व सुदृढ बनते. योगासनांमुळे मानसिक आरोग्यसुद्धा सुधारते. मनाची एकाग्रता आणि स्मरणशक्ती सुद्धा योगासनांमुळे वाढते. योगसाधना ही केवळ शरीरासाठी नव्हे तर मनासाठी सुद्धा लाभदायक आहे.

In the lesson ‘योगमाला’ a collection of verses from हठयोगप्रदीपिका the procedure for performing different asanas, their postures and benefits are discussed.

Doing yoga every day, helps us to be physically as well as mentally healthy. The basic and foremost asana destroys our diseases. Performing yarn at the end of all the asanas relaxes our body and provides peace to our body and mind.

Yogasanas contribute to our physical health and equally to our mental health. One can experience peace of mind, improvement in concentration and memory by doing yogasanas. Yogasanas also help in gaining physical flexibility and helps keep the body light.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

2. जलचित्रं पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 1
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 4

प्रश्न 2.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 2
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 5

3. चित्राणि दृष्ट्वा आसननामानि अन्विष्यत लिखत च।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 3.1
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 6

Sanskrit Aamod Class 9 Textbook Solutions Chapter 7 योगमाला Additional Important Questions and Answers

सूचनानुसारं कृती: कुरुत।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वाल्यबन्त अव्यय उपसर्ग + धातु + य / त्यतुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
धृत्वासंस्थाप्य निधाय
गृहीत्वाप्रसार्य
प्रगृहा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

पठत बोधत !

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ।।

ज्यांनी योगाद्वारे मनाची अशुद्धता, शब्दांद्वारे वाणीची अशुद्धता आणि वैद्यकशास्त्राद्वारे शरीराची अशुद्धता दूर केली, त्या श्रेष्ठ पतंजली मुनींना मी हात जोडून नमस्कार – करतो.

I bow down modestly to पतञ्जलि the greatest of sages who removed the impurity of the mind with Yoga, (impurity) of speech with words and that of the body with the science of medicine.

पादौ हस्तौ जानुनी द्वे उरश्चाथ ललाटकम्।
अष्टाङ्गेन स्पृशेद् भूमिं साष्टाङ्गप्रणतिश्च सा।

दोन पाय, दोन हात, दोन गुडघे, छाती आणि कपाळ ही आठ अंगे जमिनीला टेकवावीत. हा साष्टांग नमस्कार होय.

One should touch the ground with these light limbs (body parts) two feet, two hands, two knees, chest and forehead. This is the साष्टांग नमस्कार (salutation with eight body parts).

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते।।

जे दररोज सूर्यनमस्कार घालतात, त्यांच्याकडे सहस्रवर्षांपर्यंत दारिद्र्य येत नाही.

Those who perform the सूर्य नमस्कार (salutation to the sun) everyday, they don’t become poor for a thousand years.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

योगमाला Summary in Marathi and English

प्रस्तावना :

योगसाधना हे निरोगी व सुंदर आयुष्याचे गुपित आहे. योगासने हा शारीरिक तसेच मानसिक आरोग्य उत्तम ठेवण्यासाठी प्रभावी उपाय आहे. संयुक्त राष्ट्र संस्थेने सुद्धा योगसाधनेचे महत्त्व जाणून 21 जून हा ‘जागतिक योग दिवस’ म्हणून जाहीर केला आहे. प्रस्तुत पाठातील श्लोक हे ‘हठयोग प्रदीपिका’ या ग्रंथातून संपादित केले आहेत.

‘घेरण्ड संहिता’ आणि ‘शिव संहिता’ हे अजून दोन योगशास्त्रावरील प्रसिद्ध ग्रंथ आहेत. स्वात्माराम योगी हे हठयोग प्रदीपिका’ या ग्रंथाचे लेखक आहेत. त्यांनी अत्यंत सोप्या भाषेत ‘हठयोग प्रदीपिका’ या ग्रंथाची रचना केली आहे. विद्वान माणसाने यथाशक्तियोगसाधना करावी जेणेकरून त्याला समाधान व उत्तम आरोग्य लाभेल.

The secret of a healthy and beautiful life is the regular practice of yoga. It is extremely helpful for acquiring physical and mental strength as well as for strengthening the soul.

In fact it is only recently that the United Nations Organisation has declared 21st June as the International Yoga Day. The shlokas present here have been taken from the freatise named ‘हठयोग प्रदीपिका’. It is one of the three existing influential Yoga treatises.

The other fuo being ‘घेरण्ड संहिता’ and ‘शिव संहिता’. It has been composed by ICARA T Disciple of स्वामी गोरखनाथ, ‘हठयोग प्रदीपिका is extremely simple and easy to comprehend. An intelligent man should practise yoga regularly as per his strength so that he can experience satisfaction, happiness and health in life.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 1

हठस्य चाङ्गलाघवम् ।।1।। [What is the benefit of an आसन ]
श्लोकः : हठस्य प्रथमाङ्ग तावदासनं पूर्वमुच्यते।
कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम् ।।1।।

अन्वयः हठस्य प्रथम – अङ्ग तावत् आसनं पूर्वम् उच्यते। आसनं स्थैर्यम् आरोग्यम् अङ्गलाघवं च कुर्यात्।

अनुवादः

हठयोगाचे सर्वात पहिले अंग म्हणजे आसन, ते पहिल्यांदा सांगितले आहे. आसन केल्यामुळे स्थैर्य, आरोग्य आणि (शरीराला) हलकेपणा मिळेल.

Then, what is being told first is that asana or body posture is the first aspect of Hathayoga, would provide stability, health and lightness to the body.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 2

वामोरूपरि ………………. प्रोच्यते।।2।। [How पद्मासन is to be performed]

श्लोकः वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृवम्
अङ्गुष्ठौ हृदये निधाय चिबुकं नासागमालोकयेद्
एतद् व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ।।2।।

अन्वयः : वाम – ऊरु – उपरि दक्षिणं चरणं संस्थाप्य, दक्ष – ऊरु – उपरि वामं चरणं संस्थाप्य पश्चिमेन विधिना कराभ्यां दृढम् अङ्गुष्ठौ धृत्वा, हदये चिबुकं निधाय, नासाग्रम् आलोकयेत् । एतद् यमिना व्याधिविनाशकारि पद्मासनं प्रोच्यते ।

अनुवादः

उजवा पाय डाव्या मांडीवर ठेऊन आणि डावा पाय उजव्यावर ठेऊन, दोन्ही हातांनी मागून पायचे अंगठे पकडावेत. हनुवटी हृदयस्थानावर ठेऊन नाकाच्या शेंड्याकडे एकटक पहावे. याला साधक पद्मासन म्हणतात ज्याने व्याधी दूर होतात.

Placing the right leg on the left thigh and the left leg on the right thigh and holding the toes with both the hands crossing at the back, placing the chin near the heart region should look at the tip of the nose. This is called the पद्मासन which destroys all diseases of the ones who perform yoga.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोक: – 3

पादाङ्गुष्ठी ………………… धनुरासनमुच्यते ।।3।। [How धनुरासन is to be performed]
श्लोकः : पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।
धनुराकर्षणं कुर्याद् धनुरासनमुच्यते ।।3।।
अन्वयः : पाणिभ्यां पाद-अङ्गुष्ठौ गृहीत्वा श्रवण-अवधि धनुराकर्षणं कुर्यात् (तत्) धनुरासनम् उच्यते।

अनुवादः

दोन्ही हातांनी मागून दोन्ही पायांचे अंगठे धरून कानापर्यंत धनुष्याच्या आकाराप्रमाणे आणावेत. याला धनुरासन म्हणतात.

Holding the toes of the feet with both the hands stretching the face behind till the ears touch the shoulders like a bow is what is called धनुरासन.

श्लोक: – 4

प्रसार्य …………….. पश्चिमतानमाहुः ।।4।। [How पश्चिमतानम् is to be performed]

श्लोकः : प्रसार्य पादौ भुवि दण्डरूपौ
दौथ्या पदाग्रद्वितयं गृहीत्वा। जानूपरिन्यस्तललाटदेशो
वसेदिदं पश्चिमतानमाहुः ।।4।।

अन्वयः : भुवि पादौ दण्डरूपौ प्रसार्य, दौथ्या (हस्ताभ्याम् (पद-अग्र-द्वितयं) गृहीत्वा (जानु-उपरि) न्यस्त-ललाट-देश: वसेत्। इदं पश्चिम-तानम् आहुः ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

अनुवादः

दोन्ही पाय काठीप्रमाणे जमिनीवर सरळ ठेवून, दोन्ही पावलांचा वरचा भाग हातांनी पकडून कपाळ गुडघ्याला टेकवून ठेवावे. याला पश्चिमतानासन असे म्हणतात.

Stretching the legs straight on the ground like a rod and holding the front part of the feet with both hands one should place the forehead on the knees that (would be called the पश्चिमतानासन.

श्लोकः – 5

वामोरूमूल ……………. स्यात् ।।5।। [How मत्स्यनाथोदितमासन is to be performed]
श्लोकः : वामोरुमूलार्पितदक्षपादं
जानोर्बहिर्वेष्टितवामपादम्।
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः
श्रीमत्स्यनाथोदितमासनं स्यात् ।।5।।

अन्वयः : वाम – उरु – मूल-अर्पित – दक्षपादं, जानो: बहिः वेष्टित – वामपादं – प्रगृह्णय परिवर्तिताङ्ग-तिष्ठेत् (तत्) श्रीमत्स्यनाथोदितमासनं स्यात्।

अनुवादः

उजवा पाय डाव्या पायाच्या मांडीच्या खाली ठेवून डाव्या पायाने उजव्या गुडघ्याला बाहेरून वेढा घालून, उजव्या हाताने डाव्या पायाचे पाऊल धरून अंगाला पीळ द्यावा. हे मत्स्यनाथोदित आसन.

With the right leg placed at the base of the left leg and the left leg covering the outer part of the right knee, holding the left foot with the right hand, twisting the body behind would be the Shri मत्स्यनाथोदित आसन.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 6

उत्तानं ……………… चित्तविश्रान्तिकारकम् ।।6।। [Procedure and benefits of शवासना]
श्लोकः : उत्तानं शववद् भूमौ तच्छवासनम्।
शवासनं श्रमहरं चित्तवित्रान्तिकारकम् ।।6।।
अन्वयः : भूमी उत्तानं शववत् शयनं तत् शवासनम्। शवासनं, श्रमहरं, चित्त-विश्रान्ति-कारकम् (अस्ति)।

अनुवादः

जमिनीवर पाठ टेकवून प्रेताप्रमाणे (निश्चल) झोपावे, हे शवासन. शवासनामुळे थकवा दूर होतो. मनाला शांतता (विश्रांती) मिळवून देते.

Lying down supine (on the back) on the floor like a corpse (dead body) is शवासन, शवासन takes away fatigue and provides rest to the mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 7

अत्याहार: ……………… विनश्यति।।7।।
श्लोकः : अत्याहार: प्रयासश्च प्रजल्पो नियमाग्रहः।
जनसङ्गच लौल्यं च षड्भिोंगो विनश्यति ।।7।।
अन्वयः । अत्याहारः, प्रयासः, प्रजल्पः, नियम-अग्रहः, जनसङ्गः लौल्यं च षड्भि: योग: विनश्यति।

अनुवादः

पुढील सहा गोष्टींमुळे योग नाश पावतो: अति आहार, अति कष्ट, अति बडबड, दिनक्रम न पाळणे, लोकांशी संगत आणि हाव.

Yoga is destroyed by these six things-excessive eating excessive physical effort, talkativeness, not following the routine, association with people and greed.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

सन्धिविग्रहः

  1. प्रयासच – प्रयास: + च।
  2. प्रजल्पो नियमाग्रहः – प्रजल्पः + नियमाग्रहः
  3. जनसङ्गाः – जनसङ्गः + च।
  4. तच्छवासनम् – तत् + शवासनम् ।
  5. जानोर्बहिर्वेष्टितः – जानो: + बहिः + वेष्टितः।
  6. पादाङ्गुष्ठौ – पाद + अङ्गुष्ठौ ।
  7. धनुरासनमुच्यते – धनुरासनम् + उच्यते ।
  8. वामोरूपरि – वाम + उरु + उपरि।
  9. दक्षोरूपरि – दक्ष + उरु + उपरि।
  10. नासाग्रमालोकयेद् – नासाग्रम् + आलोकयेत् ।
  11. तावदासनम् – तावत् + आसनम्।
  12. वसेदिदम् – वसेत् + इदम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

समानार्थकशब्दाः

  • श्रमः – प्रयासः। ‘नखाः – नखराः, शङ्कवः, कररुहाः।
  • भूमि : – भूः, पृथिवी, धरा ।
  • अङ्गम् – शरीरम्, काया।
  • श्रवणम् – कर्णः श्रुतिः, श्रवः, श्रोत्रम् ।
  • धनुः – चापः, कौदण्डम्, कार्मुकम् ।
  • करः – हस्तः।
  • चरण: – पादः।
  • स्थैर्यम् – स्थिरता।
  • भूः – धरणी, धरित्री, पृथिवी।
  • दौाम् – बाहुभ्याम्, हस्ताभ्याम्।

विरुद्धार्थकशब्दाः

  1. अत्याहार: × अल्पाहारः, मिताहारः।
  2. प्रजल्पता × मितभाषणम्।
  3. विश्रान्तिः × श्रमः ।
  4. उपरि × अधः।
  5. गृहीत्वा × त्यक्त्वा ।
  6. वामः × दक्षिणः।
  7. दृढम् × शिथिलम्।
  8. आरोग्यम् × अनारोग्यम्।
  9. लाघवम् × गुरुत्वम्।
  10. स्थैर्यम् × चञ्चलता, चञ्चलत्वम्
  11. उपरि × अधः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

शब्दार्थाः

  1. स्थैर्यम् – stability – स्थैर्य, स्थिरता
  2. आरोग्यम् – health – आरोग्य
  3. लाघवम् – lightness – हलकेपणा
  4. उच्यते – is being told – सांगितले जात आहे
  5. वाम – left – डावा
  6. दक्षिणम् – right – उजवा
  7. चरणम् – foot – पाऊल
  8. संस्थाप्य – having kept – ठेवून
  9. पश्चिमेन – by side – पश्चिमेला
  10. धृत्वा – having held – धरून
  11. उरु – thigh – मांडी
  12. दृढम् – tight, firmly – घट्ट
  13. अङ्गुष्टः – thumb – अंगठा
  14. चिबुकम् – chin – हनुवटी
  15. नासाग्रः – tip of nose – नाकाचा शेंडा
  16. व्याधिः – disease – व्याधी
  17. पाणिभ्याम् – with hands – हातांनी
  18. गृहीत्वा – holding – धरून
  19. श्रवणावधि – till the ears – कानापर्यंत
  20. धनुराकर्षणम् – like a bow – धनुष्याप्रमाणे
  21. भुवि – on floor – जमिनीवर
  22. दण्डरूप – like a rod/straight – काठीप्रमाणे (सरळ)
  23. दोभ्याम् – with hands – हातांनी
  24. जानू – knees – गुडघे
  25. न्यस्त – placed – ठेवलेले
  26. ललाट – forehead – कपाळ
  27. वेष्टित – covered – वेढलेले
  28. प्रगृहा – holding – पकडून
  29. मूलार्पित – kept at the base – मुळापाशी ठेवलेले
  30. परिवर्तिताङ्गः – twisting the body – अंग पीळणे
  31. भूमौ – on the floor – जमिनीवर
  32. उत्तानम् – supine – पाठीवर
  33. शववत् – like a corpse (dead body) – प्रेतासारखे
  34. श्रमः – fatigue – थकवा
  35. विश्रान्ति – rest – विश्रांती
  36. चित्त – mind – मन
  37. अत्याहारः – excessive eating – अति आहार
  38. प्रयास: – excessive physical effort – अति शारीरिक कष्ट
  39. प्रजल्पः – talkativeness – बडबड
  40. नियमाग्रहः – not following routine – दिनक्रमाचे नियम पाळणे
  41. जनसङ्गः – association with people – लोकांची संगत
  42. लौल्यम् – greed – हाव, लोभ

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 6 वीरवनिता विश्पला Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

Sanskrit Aamod Std 9 Digest Chapter 6 वीरवनिता विश्पला Textbook Questions and Answers

भाषाभ्यासः

1. उचितं पर्यायं चित्वा रिक्तस्थानानि पूरयत ।

प्रश्न 1.
अ. शत्रवः …………. । (कृतवान्/कृतवन्तः)
आ. खेलराजः …………. । (प्रविष्टवन्तः/प्रविष्टवान्)
इ. विश्पला …………. । (प्रविष्टवान्/प्रविष्टवती)
ई. सा युद्धं …………. । (कृतवान्/कृतवती)
उ. शत्रुसैनिकाः …………. । (अवरुद्धवन्तौ/अवरुद्धवन्तः)
ऊ. सैनिकाः शिबिरं …………. । (गतवन्त:/गतवन्ती)
ए. शत्रुसैनिकाः पादं …………. । (कर्तितवन्त:/कर्तितवन्तौ)
ऐ. सा रणाङ्गणम् …………. । (आगतवत्यौ/आगतवती)
ओ. विश्पला ध्यानम् …………. । (आरब्धवान्/आरब्धवती)
औ. अश्विनीकुमारौ तां यथापूर्वं …………. । (कृतवन्तौ/कृतवत्यौ)
उत्तरम् :
अ. कृतवन्तः ।
आ. प्रविष्टवन्तः
इ. प्रविष्टवती।
ई. कृतवती।
उ. अवरुद्धवन्तः।
ऊ. गतवन्तः।
ए. कर्तितवन्तः।
ऐ. आगतवती।
ओ आरब्धवती।
औ कृतवन्तौ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

2. स्तम्भमेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला 1
उत्तरम् :

1. लोहयुक्तम्4. पादम्
2. वीराङ्गना5. विश्पला
3. भीताः2. शत्रुसैनिकाः
4. महत्1. युद्धम्
5. शूरः3. खेलराजः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

3. अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक् कुरुत ।
चकिताः, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्तिः, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूरः, नायिका, दुःखिता।।

प्रश्न 1.
अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक् कुरुत ।
चकिताः, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्तिः, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूरः, नायिका, दुःखिता।।

4. माध्यमभाषया उत्तरं लिखत ।

प्रश्न 1.
विश्पलायाः शौर्यस्य वर्णनं कुरुत ।
उत्तरम् :
‘सम्भाषणसन्देश’ या प्रसिद्ध संस्कृत मासिकातून ‘वीरवनिता विश्पला’ ही कथा घेतलेली आहे. ऋग्वेदातून उद्धृत केलेली प्रस्तुत कथा अतिशय अद्भुत आणि रोमांचकारी आहे. स्त्रियांच्या सामर्थ्यांचे दर्शन घडविणारी ही प्रेरणादायी कथा आहे.

खेलराज राजाची पत्नी विश्पला ही अतिशय बुद्धिमती होती. तसेच युद्धातही ती निपुण होती. खेलराजाच्या राज्यावर एकदा अचानक शजूंनी आक्रमण केले आणि घनघोर युद्धाला सुरुवात झाली. सेनाप्रमुख खेलराजांबरोबर त्यांची पत्नी विश्पलासुद्धा रणांगणात युद्ध करण्यास सज्ज झाली पृथ्वीवर चामुण्डेश्वरी अवतरल्याप्रमाणे विश्पला शबूंचा संहार करत होती.

तिचे शौर्य आणि पराक्रम पाहून शत्रूसैनिक सुद्धा चकित झाले होते. तिला शत्रूच्या सैनिकांनी योजनेसह अडवून तिच्यावर आक्रमण केले. असंख्य शत्रूसैनिक व विश्पला एकटी अशा विषम परिस्थितीत भीतीचा लवलेशही मनात न आणता द्विगुणित उत्साहाने विश्पलेने युद्ध केले. या युद्धाच्यावेळी विश्पलेचा पाय कापला गेला.

जरी तिचा पाय तुटला होता तरीसुद्धा ती निराश झाली नाही. चैतन्यमूर्ती असलेल्या त्या वीरांगनेला त्या परिस्थितीतही दुसऱ्या दिवशी लढण्याची प्रबळ इच्छा मनात होती. यातूनच तिच्या शौर्याचे दर्शन घडते. तिने अश्विनीकुमारांच्या मदतीने कृत्रिम लोहयुक्त पाय प्राप्त केला व पुन्हा युद्धाच्या रणांगणात उत्साहाने युद्ध केले.

विश्पलेला रणांगणात पाहूनच शत्रूसैनिकांचे धैर्य नष्ट झाले होते. तिच्या मानसिक शौयनि तिने अर्धे युद्ध जिंकले होतेच व अंती रणांगणात युद्धकलेच्या कौशल्याने सर्वशबूंचा लीलया संहार करुन युद्धात खेलराजाला विजय प्राप्त करवून दिला.

विश्पला ही दृढ निश्चयाचे आणि अतुलनीय धैर्याचे प्रतीक आहे. थोरांच्या कार्यसिद्धीसाठी साधनांची आवश्यकता नसते केवळ त्यांची प्रबळ इच्छाशक्तीच पुरेशी ठरते, हे तिच्या उदाहरणावरून समजते.

In the lesson वीरवनिता विश्पला’ a story of the lady warrior Vishpala’s courage and Ashwinikumar’s medical skills have been described. Vishpala was the queen of the king Khelaraj.

She was not only great scholar but also a brave warrior. Once their state was attacked/invaded by the enemies. Vishpala accompanied her husband in the battle field. She fought fiercely and destructed the enemy’s army.

The oponent soldiers were so scared of her fierce war-skills that they attacked Vishpala at once and cut her foot so that she would be unable to fight. But Vishpala’s will for fighting and winning was so strong that she didn’t loose hope upon her broken foot.

She meditated upon the twins Ashwinikumara’s the divine doctors who were the expert surgons. They joined an iron foot to her leg. She fought with double energy the next day. She wiped out the enemies with her ferocious warfare skills.

Vishpala is an example of great determination and incredible courage.
She was great warrior in a true sense and the one for whom resources did not matter. She stood true to the words “क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे।’

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 2.
विश्पला अश्विनीकुमारयोः ध्यानं किमर्थ कृतवती?
उत्तरम् :
‘वीरवनिता विश्पला’ ही कथा रणरागिनी विश्पलेच्या शौर्याचे गुणगान आहे. ऋग्वेदापासून चालत आलेली विश्पलेची कथा भारतीय स्त्रियांच्या पराक्रमाची साक्ष आहे. खेलराजाची पत्नी विश्पला ही विदूषी तसेच शूर होती. राज्यावर आक्रमण झाल्यावर ती खेलराजाच्या बरोबरीने लढायला उभी राहिली. शत्रुसैनिक तिचा दुर्गावतार पाहून भयभीत झाले.

शवसैनिकांनी योजना करून विश्पलेला अडविले आणि तिच्यावर आक्रमण केले. आपल्या सैन्याचे रक्षण करण्यासाठी विश्पलेला रणांगणातून बाहेर काढणे हाच एकमेव मार्ग आहे या आसुरी विचाराने शत्रुसैनिकांनी विश्पलेचा पाय कापला. विश्पला तरीसुद्धा तिच्या निग्रहापासून ढळली नाही.

उलट उद्या युद्ध भूमीवर जाता यायला हवेच असा निग्रहाने तिने अश्विनीकुमारांकडे प्रार्थना केली अश्विनीकुमार हे देवांचे वैद्य ते शल्यक्रियेत कुशल होते. त्यांनी विश्पलेच्या पायाला लोखंडी पाऊल जोडून तिला पूर्ववत् केले, प्रस्तुत कथा विश्पलेचे शौर्य व प्राचीन भारतीय वैद्यकशास्त्र यांचे जिवंत द्योतक आहे.

‘वीरवनिता विश्पला’ is a story of brave lady who stood to the enemies accompanying her husband with a great courage. Vishpala was a queen with a great intellect and exceptional courage. She was King Khelaraj’s wife. When their kingdom was attacked by their enemies she also fought with the enemies with equal energy.

The enemy soldiers were frightened of her vigorous warfare. They purposely attacked her all for once and broke down her foot. Even then Vishpala didn’t fail. She was so determined that she decided to get back her foot anyhow.

She called the twins Ashwinikumaras who were the doctors of the gods and experts in surgery. She sat still and concentrated fully on them. Since they were the experts, she knew that they would definitely help her get the foot back.

Not losing hopes at all Vishpala called them and didn’t give up on fighting. The twins Ashwinikumaras were blessed with divine medicinal skills. Because of their expertise and skills Vishpala could fight and win the battle.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

5. पाठात् धातुसाधित-अव्ययानि चिनुत पृथक्कुरुत च ।

प्रश्न 1.
पाठात् धातुसाधित-अव्ययानि चिनुत पृथक्कुरुत च ।
उत्तरम् :

धातुसाधित – विशेषणम्विशेष्यम्
आरब्धम्, करणीयम्युद्धम्
अवतीर्णा, प्रशंसिताविश्पला
भग्नःपादः
नष्टम्धैर्यम्
संहताःसैनिकाः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

6. समानार्थकशब्दं पाठात् लिखत।
अरिः, चरणः, वीर्यम्, सङ्गरः, रणाङ्गणम्, रक्षकाः, पण्डिता, वीक्ष्य, वेदना, अगणिताः।

प्रश्न 1.
समानार्थकशब्दं पाठात् लिखत।
अरिः, चरणः, वीर्यम्, सङ्गरः, रणाङ्गणम्, रक्षकाः, पण्डिता, वीक्ष्य, वेदना, अगणिताः।
उत्तरम् :

  • शत्रुः – अरिः, रिपुः।
  • पादः – चरणः
  • वीर्यम् – शौर्यम्, पराक्रमः।
  • रणरङ्गः – रणभूमिः, रणाङ्गणम्
  • दृष्ट्वा – वीक्ष्य, अवलोक्य।
  • पीडा – वेदना, व्यथा, बाधा।
  • असङ्ख्या: – अगणिताः

7. विरुद्धार्थकशब्द पाठात् लिखत।
मित्रम्, कातरता, असमर्था, कातरः, पराजयः ।

प्रश्न 1.
विरुद्धार्थकशब्द पाठात् लिखत।
मित्रम्, कातरता, असमर्था, कातरः, पराजयः ।
उत्तरम् :

  • शत्रुः × मित्रम्।
  • शौर्यम् × कातरता।
  • समर्था × असमर्था ।
  • शुर: × कातरः
  • जयः × पराजयः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

8. रिक्तस्थानं पूरयत।

प्रश्न 1.
रिक्तस्थानं पूरयत।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला 2
Sanskrit Aamod Class 9 Textbook Solutions Chapter 6 वीरवनिता विश्पला Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
1. खेलराज: नाम कश्चित् ………… । (महीक्षितः / महीरुहः)
2. सः ………..सह सुखेन जीवति स्म। (विश्पला/विश्पलया)
उत्तरम् :
1. महीक्षितः।
2. विश्पलया।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

एकवाक्येन उत्तरत।

प्रश्न 1.
विश्पला कीदृशी आसीत्?
उत्तरम् :
विश्पला महाविदुषी रणकुशला च आसीत्।

प्रश्न 2.
खेलराजः कीदृशः आसीत्?
उत्तरम् :
खेलराजः शूरः पराक्रमी च आसीत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 3.
शत्रवः किं दृष्ट्वा चकिता: अभवन्?
उत्तरम् :
शत्रवः विश्पलायाः शौर्य पराक्रमं च दृष्ट्वा चकिता: अभवन्।

प्रश्न 4.
सेनायाः नायकः कः?
उत्तरम् :
सेनायाः नायक: खेलराजः।

प्रश्न 5.
विश्पला कर्थ संहारं कृतवती?
उत्तरम् :
भुवम् अवतीर्णा चामुण्डेश्वरी इव विश्पला संहारं कृतवती।

प्रश्न 6.
शत्रवः किं कृतवन्तः?
उत्तरम् :
शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 7.
युद्धसमये शत्रुसैनिकाः किं कर्तितवन्तः?
उत्तरम् :
युद्धसमये शत्रुसैनिकाः विश्पलाया: एक पादं कर्तितवन्तः ।

प्रश्न 8.
शत्रुसैनिकाः किं चिन्तयित्वा युगपत् आक्रम्य ताम् अवरुद्धवन्तः?
उत्तरम् :
यावत् विश्पला रणरङ्गात् न निवार्यते तावत् सर्वथा जय: न प्राप्यते इति चिन्तयित्वा युगपत् आक्रम्य ताम् अवरुद्धवन्तः ।

प्रश्न 9.
विश्पला कदा हतोत्साह्य न जाता?
उत्तरम् :
यद्यपि विश्पलायाः पादः भग्नः तथापि सा हतोत्साहा न जाता।

प्रश्न 10.
विश्पला कीदृशी?
उत्तरम् :
विश्पला चैतन्यमूर्तिः वीराङ्गना च।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 11.
किं निश्चित्य विश्पला पुन: पादं प्राप्तुम् ऐच्छत्?
उत्तरम् :
श्व: मया युद्धं करणीयम् एव इति निश्चित्य विश्पला पुन: पादं प्राप्तुम् ऐच्छत्।

प्रश्न 12.
विश्पलायाः भक्तेः कारणात् किम् अभवत् ?
उत्तरम् :
विश्पलाया: भक्तेः कारणात् अश्विनीकुमारी लोहयुक्तं पाद योजयित्वा तां यथापूर्वं कृतवन्तौ। .

प्रश्न 13.
लोहयुक्तेन पादेन किम् अभवत्?
उत्तरम् :
लोहयुक्तेन पादेन विश्पला यथापूर्व चलितुं युद्धं कर्तुं च समर्था जाता।

प्रश्न 14.
कस्याः दर्शनमात्रेण सैनिकानां धैर्य नष्टं जातम्?
उत्तरम् :
विश्पलाया: दर्शनमात्रेण सैनिकानां धैर्य नष्टं जातम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 15.
यदा विश्पला आयुधप्रहारम् आरब्धवती तदा किम् अभवत्?
उत्तरम् :
यदा विश्पला आयुधप्रारम् आरब्धवती तदा शत्रुसैनिकाः सर्वथा हतोत्साहा: जाताः।

प्रश्न 16.
इतिहासः अस्मान् किम् उपदिशति?
उत्तरम् :
विश्पलायाः शौर्य तथा च अश्विनीकुमारयोः शल्यक्रियाकौशलं स्मरन्तु इति इतिहासः अस्मान् उपदिशति।

प्रश्न 16.
विश्पला किमर्थं वेदवाङ्मये बहुधा प्रशंसिता?
उत्तरम् :
विश्पला पादकर्तनानन्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुनः प्राप्तवती शत्रून् संहृतवती च। एतेन साहसेन विश्पला वेदवाङ्मये बहुधा प्रशंसिता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. विश्पला खेलराज: नाम्नः नृपस्य पत्नी।
  2. सेनाया: नायक: विश्पला आसीत्।
  3. चामुण्डेश्वरी इव विश्पला शत्रूणां संहारं कृतवती।

उत्तरम् :

  1. सत्यम्
  2. असत्यम्
  3. सत्यम्

प्रश्न 2.

  1. शत्रुसैनिक: एक: एव आसीत्।
  2. विश्पलायाः मनसि भयम् उपजातम्।
  3. विश्पला तु एकाकिनी।
  4. शत्रुसैनिकाः खेलराजस्य एक पादं कर्तितवन्तः।
  5. द्विगुणितेन उत्साहेन विश्पला युद्धं कृतवती।

उत्तरम् :

  1. असत्यम्
  2. असत्यम्
  3. सत्यम्
  4. असत्यम्
  5. सत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 3.

  1. यदा विश्पलायाः पादः भग्नः तदा सा हतोत्साहा अभवत्।
  2. विश्पला निश्चलतया अश्विनीकुमारयो: ध्यानं कृतवती।
  3. पुनरेकवारं विश्पलया युद्धं कृतवती।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. सत्यम्

प्रश्न 4.

  1. अनन्तरदिने रात्रौ सा महता उत्साहेन रणरङ्गम् आगतवती।’
  2. विश्पलायाः साहसं वेदवाङ्मये बहुधा प्रशंसिता।
  3. वीरवनिता विश्पला एकाकिनी एव रणरङ्गं प्रविश्य युद्धं कृतवती।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
सेनायाः नायक: खेलराजः रणरङ्गं प्रविष्टवान् यतः…|
a. शत्रुसैनिकाः असङ्ख्या: आसन् विश्पला तु एकाकिनी।
b. अकस्मात् शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।
उत्तरम् :
सेनाया: नायक: खेलराज: रणरङ्ग प्रविष्टवान् यत: अकस्मात् शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।

प्रश्न 2.
शत्रवः चकिताः अभवन् यतः…।
a. भुवम्अवतीर्णां चामुण्डेश्वरी इव विश्पला संहारं कृतवती।
b. खेलराज: विश्पलया सह सुखेन जीवति स्म।
उत्तरम् :
शत्रवः चकिता: अभवन् यतः भुवम् अवतीर्णा चामुण्डेश्वरी इव विश्पला संहारं कृतवती।

प्रश्न 3.
सहस्राधिका: सैनिका: पराभूता: यतः …………….।
अ) शत्रुसैनिकानां सङ्ख्या न्यूना आसीत्।
आ) विश्पला शत्रून् कदलीवृक्षान् इव लीलया कर्तितवती।
उत्तरम् :
सहस्साधिका; सैनिकाः पराभूताः यतः विश्पला शत्रून् कदलीवृक्षान् इव लीलया कर्तितवती।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्न 4.
वेदवाङ्मये विश्पला बहुधा प्रशंसिता यतः ……………..।
अ) विश्पला वीराङ्गना न भवति।
आ) पादकर्तनान्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुनः प्राप्तवती शत्रून् संहृतवती च।
उत्तरम् :
वेदवाङ्मये विश्पला बहुधा प्रशंसिता यतः पादकर्तनान्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुन: प्राप्तवती शत्रून् संहृतवती च।

शब्दस्य वर्णविग्रहं कुरुत।

  • कश्चित् – क् + अ + श् + च + + त् ।
  • विश्पला – व् + इ + श् + प् + अ + ल् + आ।
  • तथैव – त् + अ + थ् + ऐ + व् + अ ।
  • चामुण्डेश्वरी – च् + आ + म् + उ + ण् + ड् + ए + श् + व् + अ + र + ई।
  • दृष्ट्वा – द् + ऋ + ष् + ट् + व् + आ।
  • शौर्यम् – श् + औ + र् + य् + अ + म्।
  • निवार्यते – न् + इ + व् + आ + र + य् + अ + त् + ए।
  • आक्रम्य – आ + क् + र + अ + म् + य् + अ ।
  • कर्तितवन्तः – क् + अ + र + त् + इ + त् + अ + व् + अ + न् + त् + अः।
  • कृत्वा – क् + ऋ + त् + व् + आ।
  • अवरुद्धवन्तः – अ + व् + अ + र + उ + द् + + अ + व् + अ + न् + त् + अः।
  • चैतन्यमूर्तिः – च् + ऐ + त् + अ + न् + य् + अ + म् + ऊ + र + त् + इः।
  • यथापूर्वम् – य् + अ + थ् + आ + प् + ऊ + र + व् + अ + म्।
  • योजयित्वा – य् + ओ + ज् + अ + य् + इ + त् + व् + आ।
  • वीराङ्गना – व् + ई + र + आ + ड् + ग् + अ + न् + आ।
  • दर्शनमात्रेण – द् + अ + र् + श् + अ + न् + अ + म् + आ + त् + र् + ए + ण् + अ।
  • शौर्येण – श् + औ + र + य् + ए + ण् + ।
  • स्मरन्तु – स् + म् + अ + र् + अ + न् + त् + उ।
  • सर्वथा – स् + अ + र + व् + अ + थ् + आ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. विश्पला तु एकाकिनी।
  2. विश्पला रणरङ्गात् यावत् न निवार्यते तावत् जयः सर्वथा न प्राप्यते।
  3. शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।
  4. विश्पला खेलराजस्य पत्नी।
  5. विश्पलायाः शौर्य पराक्रमं च दृष्ट्वा शत्रवः चकिताः अभवन्।
  6. महत् युद्धम् आरब्धम्।

उत्तरम् :

  1. विश्पला कीदृशी?
  2. विश्पला कस्मात् / कुत: यावत् न निवार्यते तावत् जयः सर्वथा न प्राप्यते?
  3. के खेलराजस्य राज्ये आक्रमणं कृतवन्तः?
  4. विश्पला कस्य पत्नी?
  5. स्याः शौर्य पराक्रमं च दृष्ट्वा शत्रवः चकिता: अभवन् ?
  6. कीदृशं युद्धम् आरब्धम्?

प्रश्न 2.

  1. अनन्तरदिने सा महता उत्साहेन रणरङ्गं आगतवती।
  2. अश्विनीकुमारयोः शल्यक्रियाकौशलं स्मरन्तु।
  3. रणरङ्गे विश्पलां दृष्ट्वा एव शत्रुसैनिकाः भीताः अभवन्।
  4. एतेन साहसेन विश्पला वेदवाङ्मये बहुधा प्रशंसिता।

उत्तरम् :

  1. कदा सा महता उत्साहेन रणरङ्गं आगतवती?
  2. कयो : शल्यक्रियाकौशलं स्मरन्तु?
  3. रणरङ्गे कां दृष्ट्वा एव शत्रुसैनिकाः भीताः अभवन् ?
  4. एतेन साहसेन विश्पला कुत्र बहुधा प्रशंसिता?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

विशेषण-विशेष्य-सम्बन्धः। (मेलनं कुरुत।)

प्रश्न 1.

विशेषणम्विशेष्यम्
रणकुशलाखेलराज:
चकिता:विश्पला
पराक्रमीशत्रवः
…………….शत्रुसैनिकाः
एकाकिनी………………..
……………पादम
द्विगुणितेन…………………
……………पादः
चैतन्यमूर्तिः……………………

उत्तरम् :

विशेषणम्विशेष्यम्
रणकुशला, एकाकिनी, चैतन्यमूर्तिःविश्पला
चकिता:शत्रवः
पराक्रमीखेलराज:
असङ्ख्या:शत्रुसैनिकाः
एकम्पादम
द्विगुणितेनउत्साहेन
भग्नःपादः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वाल्यबन्त अव्यय उपसर्ग + धातु + य / त्यतुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
दृष्ट्वा
कृत्वानिश्चित्यप्राप्तुम्, चलितुम्
योजयित्वाकर्तुम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

विभक्त्यन्तरूपाणि।

प्रथमा – नृपः, खेलराजः, विश्पला, महाविदुषी, शत्रवः, युद्धम्, नायकः, चामुण्डेश्वरी, एषा, जयः, शत्रुसैनिकाः, असङ्ख्याः, विश्पला, एकाकिनी, एकम, पादम्, पीडा, पत्नी, पादः, मग्नः, सा, भग्नः, पादः, चैतन्यमूर्तिः, वीराङ्गना, युद्धम्, हतोत्साहा, अश्विनीकुमारौ, समर्था, सा, चकिताः, भीताः, नष्टम्, धैर्यम्, विश्पला।
द्वितीया – आक्रमणम्, रणरङ्गम्, संझरम्, पराक्रमम्, शौर्यम्, ताम्, शिबिरम्, पादम्, ध्यानम्, पादम, ताम्, रणरङ्गम, आयुधप्रहारम्, कदलीवृक्षान, शत्रून, अस्मान्।
तृतीया – सुखेन, विश्पलया, उत्साहेन, मया, निश्चलतया, मया, निश्चलतया, महता, उत्साहेन, लीलया, तया, एतेन, साहसेन, शौर्येण, दर्शनमात्रेण, भा।
पञ्चमी – रणरङ्गात्, एतस्याः, कारणात, भक्तेः, एतस्मात्, एतस्मात्, कारणात् ।
षष्ठी – तस्य, सेनायाः, खेलराजस्य, तस्याः, विश्पलायाः, तस्याः, भक्तेः, विश्पलायाः, अश्विनीकुमारयोः, तेषाम, तस्याः, शौर्यस्य, विश्पलायाः, खेलराजस्य।
सप्तमी – राज्ये, भुवम्, मनसि, युद्धसमये, तस्मिन, युद्धे।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

लकारं लिखत।

  • निवार्यते – ‘नि+व’ धातुः दशमगण: परस्मैपदं (कर्मवाच्य) लट्लकार : प्रथमपुरुषः एकवचनम्।
  • प्राप्यते – ‘प्र + आप्’ धातुः पशमगण: परस्मैपदं (कर्मवाच्य) लट्लकार : प्रथमपुरुष: एकवचनम्।
  • आसन् – ‘अस्’ धातुः द्वितीयगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: बहुवचनम्।
  • भविष्यति- ‘भू-भत्’ धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • आसीत् – ‘अस्’ धातुः द्वितीयगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • जीवति – ‘जीव्’ धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • अभवन् – ‘भू-भव्’ धातुः प्रथमगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: बहुवचनम्।
  • ऐच्छत् – ‘इष-इच्छ’ धातुः षष्ठगणः परस्मैपदं लङ्लकारः। प्रथमपुरुष: एकवचनम्।
  • उपदिशति – ‘उप + दिश्’ धातुः षष्ठगणः उभयपदम् अत्र परस्मैपदं लट्लकारः प्रथमपुरुष: एकवचनम्।
  • स्मरन्तु – ‘स्मृ’ धातुः प्रथमगणः परस्मैपदं लोट्लकार: प्रथमपुरुष: बहुवचनम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला 3

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला 4

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला 5

समासाः

समस्तपदम्अर्थ:समासविग्रहःसमासनाम
रणकुशलाexpert in the battleरणं कुशला।सप्तमी तत्पुरुष समास
शल्यक्रियाकौशलम्skill in surgeryशल्यक्रियायां कौशलम्।सप्तमी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

धातुसाधितविशेषणानि।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला 6

वीरवनिता विश्पला Summary in Marathi and English

प्रस्तावना :

भारताच्या उज्ज्वल इतिहासाने अनेक स्त्री योद्ध्यांना स्वत:च्या देशासाठी लढताना पाहिले आहे. राणी वेलू नाचियार ही 1८ व्या भारतीय शतकातील राणी ब्रिटीशांशी लढली. 17 व्या शतकातील केलाडी चेन्नमा म्हणजे तर मूर्तिमंत शौर्यच. उल्लल राज्याच्या राणीने पोर्तुगीजांशी झालेल्या युद्धात पराक्रम गाजवला.

राणी लक्ष्मीबाई निर्भीडपणे ब्रिटीशांशी लढली. ही भारतीय स्त्रियांच्या शौर्याची काही उदाहरणे झाली, अशाच काही स्त्रियांपैकी एक म्हणजे विश्पला. तिची कथा पुरातनकाळापासून प्रसिद्ध आहे. तिची कथा ऋग्वेदातसुद्धा येते.

प्रस्तुत कथा प्राचीन भारतात अस्तित्वात असलेल्या प्रगत वैद्यकशास्त्राचे उदाहरण आहे. इतकेच नव्हे तर ही कथा शस्त्रक्रियेत पारंगत अश्विनीकुमार आधुनिक वैद्यकीय तंत्रज्ञानाचे मूलाधार कसे होते याचे ही द्योतक आहे. रुद्र, मरुत गण, सोम, व्यवनऋषी हे काही प्राचीन वैद्य होऊन गेलेत.

चरक, सुश्रुत, वाग्भट हे काही सुप्रसिद्ध आयुर्वेदाचार्य होऊन गेलेत. ‘सम्भाषणसन्देश’ या संस्कृत मासिकातून प्रस्तुत कथा निवडलेली आहे. यात केवळ विश्पलेचे शौर्यगान नसून पुढे निरवयत्व प्राप्त करून युद्ध करण्याचे सामर्थ्य तिला कृत्रिम अवयवामुळे प्राप्त झाले हेही समजते.

Indian history has witnessed many brave women warriors who fought with great might for their nations.

Rani Velu Nachiyar, the 18th century Indian queen from Sivaganga fought against the british. Rani Keladi Chennamma, the 17th century queen of Keladi in Karnataka was the epitome of women’s palour.

Rani Abbakka, the queen of Ullal fought against the portugese. Rani Laxmibai fought against the British These are a few examples of some brave ladies who fought for their nation. Much before that was Vishpala who belonged to the ancient era. Her legend of bravery is a part of Rigveda.

This story is also an example of advanced medical science that existed in the Vedic age. The twins Ashwinikumanas were the doctors of gods.

They were also known for their expertise in surgery. Rudra, Maruts, Soma, Rishi Chyaana are the other ancient physicians. Charak, Sushrut, Vagbhata are the renowned Ayurvedacharyas.

This story taken from the Sanskrit periodical ‘सम्भाषणसन्देश’ highlights hors the brave lady Vishpala not only fought bravely in battle but also how she was given an artificial leg so she could fight ably.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

परिच्छेद : 1

खेलराजः ……………. अभवन्।

खेलराजः नाम कश्चित् नृपः । विश्पला तस्य पत्नी। सा यथा महाविदुषी आसीत् , तथैव रणकुशला अपि आसीत्। खेलराज: अपि शूरः पराक्रमी च आसीत्। सः विश्पलया सह सुखेन जीवति स्म। Bideo अथ कदाचित् शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः महत् युद्धम् आरब्धम्। सेनायाः नायक: खेलराज: रणरङ्गं प्रविष्टवान् । विश्पला अपि रणरङ्ग प्रविष्टवती । भुवम् अवतीर्णां चामुण्डेश्वरी इव सा शत्रूणां संहारं कृतवती। तस्याः शौर्य पराक्रमं च दृष्ट्वा शत्रवः अपि चकिता: अभवन्।

अनुवादः

खेलराज नावाचा कोणी एक राजा होता. विश्पला त्याची पत्नी होती. ती जशी महाविदुषी (अतिशय बुद्धिमती) होती तशीच ती रणकुशला (युद्धात पारंगत) सुद्धा होती. खेलराज सुद्धा शूर आणि पराक्रमी होता. तो विश्पलेबरोबर आनंदाने राहत होता. असेच एकदा अचानक शत्रूनी खेलराजाच्या राज्यावर आक्रमण केले. मोठ्या युद्धाला सुरुवात झाली. सेनाप्रमुख खेलराजाने रणांगणात प्रवेश केला.

विश्पलेनेही रणांगणात प्रवेश केला. पृथ्वीवर अवतरलेल्या चामुण्डेश्वरी प्रमाणे तिने शबूंचा संहार केला. तिचे शौर्य आणि पराक्रम पाहून शत्रूसुद्धा आश्चर्यचकित झाले.

There was a king named Khelaraja. Vishpala was his wife. Just as was a great scholar, likewise she was an expert in warfare. Khelaraja was also very brave and courageous. He was living happily with Vishpala.

Then once enemies attacked Khelaraja’s kingdom. A massive war started. Khelaraja, the leader of the army entered the battle field. Vishpala also entered the battle field.

She killed the enemies as if she was goddess Chamunda, who had descended on the earth. The enemies were also astonished seeing her bravery and courage.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

परिच्छेद: 2

एषा …………………………. प्रतिगतवन्तः।

‘एषा रणरङ्गात् यावत् न निवार्यते तावत् जयः सर्वथान प्राप्यते’ इति चिन्तयित्वा शत्रुसैनिकाः युगपत् आक्रम्य ताम् अवरुद्धवन्तः । शत्रुसैनिकाः

ते असङ्ख्याः आसन्, विश्पला तु एकाकिनी ! तथापि तस्या: मनसि न भीतिलेशः अपि आसीत्। प्रत्युत द्विगुणितेन उत्साहेन युद्ध कृतवती। युद्धसमये शत्रुसैनिकाः तस्याः एकं पादं कर्तितवन्तः । अनन्तरम् ‘इतः परम् एतस्याः कारणात् पीडा न भविष्यति’ इति निर्णयं कृत्वा ते शिबिरं प्रतिगतवन्तः ।

अनुवादः

Thinking that unless we remove/stop her from the battlefield we will not win completely, the soldiers of the enemy attacked her from both sides and stopped her. Those enemy soldiers were innumerable but Vishpala was alone.

Still, her heart didn’t have even a bit of fear, rather she fought with double energy, While fighting, the enemy soldiers cut down her foot. Then deciding that, Now she will not create trouble anymore they went to the camp.

‘जोपर्यंत हिला रणांगणातून बाजूला करत नाही तोपर्यंत आपल्याला विजय अजिबात प्राप्त होणार नाही’ असा विचार करून शत्रूसैनिकांनी दोन्ही कडून आक्रमण करून त्याचवेळी तिला अडविले. शत्रूचे सैनिक असंख्य होते विश्पला मात्र एकटी!

तरीसुद्धा तिच्या मनात भीतीचा लवलेशही नव्हता, उलट ती द्विगणित उत्साहाने लवली. युद्धाच्या वेळी शत्रूच्या सैनिकांनी तिचा एक पाय कापला. त्यानंतर आता हिच्यामुळे यापुढे अधिक त्रास होणार नाही’ असा निर्णय घेऊन ते छावणीत परत गेले.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

परिच्छेद : 3

यद्यपि …………………….. जाता।

यद्यपि विश्पलायाः पादः भान: तथापि सा हतोत्साहा न जाता। चैतन्यमूर्तिः सा वीराङ्गना एवं आसीत्। ‘श: मया युद्ध करणीयम् एव’ इति निश्चित्य सा पादं पुनः प्राप्तुम् ऐच्छत्। अतः सा निश्चलतया उपविश्य अश्विनीकुमारयोः ध्यानं कृतवती। तस्या; भक्तेः कारणात् अश्विनीकुमारौ लोहयुक्तं पादं योजयित्वा तां यथापूर्व कृतवन्तौ। एतस्मात् विश्पला यथापूर्व चलितुं युद्ध कर्तुं च समां जाता।

अनुवादः

जरी विश्पलेचा पाय कापला गेला होता तरीसुद्धा तिचा उत्साह मावळला नाही. चैतन्यमूर्ती प्रमाणे (तेजोमय) असलेली ती वीरांगनाच (शूर योद्धा) होती. ‘उद्या मला युद्ध करायचेच आहे’ असा निश्चय करून पाय पुन्हा मिळवण्याची तिची इच्छा होती. म्हणून तिने एका जागी निश्चयाने बसून अश्विनीकुमारांचे स्मरण केले. अश्विनीकुमारांनी लोखंडाचा पाय जोडून तिला पूर्ववत केले. त्यामुळे विश्पला पूर्वीसारखे चालण्यास व युद्ध करण्यास समर्थ झाली.

Even though Vishpala’s foot was broken she did not lose courage. She was truly a dynamic brave lady. Deciding that, I have to fight tomorrow she wanted to get her foot back Hence, she sat determined and concentrated upon the (twins) Ashwinikumaras.

Due to her devotion, the Ashwinikumaras attached an iron foot to her leg and made it as before. Because of this, before Vishpala could walk and fight as she could do before.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

परिच्छेद : 4

अनन्तरदिने …………….. इतिहासः।

अनन्तरदिने प्रातः सा महता उत्साहेन रणरङ्गम् आगतवती। रणरङ्गे तां दृष्ट्वा एवं शत्रुसैनिकाः चकिता: भीताः च। तस्याः दर्शनमात्रेण एव तेषां धैर्य नष्टं जातम्। सा यदा आयुधप्रहारम् आरब्धवती तदा ते सर्वथा हतोत्साहा: जाताः । विश्पला शत्रून् कदलीवृक्षान् इव लीलया कर्तितवती । सहस्राधिका: सैनिकाः तया संहताः ।

एवं विश्पलायाः शौर्यस्य कारणतः तस्मिन् युद्धे खेलराजस्य एव जयः अभवत्। वीरवनिता विश्पला भर्ना सह रणरङ्गं प्रविश्य शौर्येण युद्धं कृतवती। पादकर्तनानन्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुनः प्राप्तवती शत्रून संहतवती च। एतेन साहसेन सा वेदवाङ्मये बहुधा प्रशंसिता। विश्पलायाः शौर्य तथा च अश्विनीकुमारयोः शल्यक्रियाकौशलं स्मरन्तु इति अस्मान् उपदिशति इतिहासः ।

अनुवादः

दुसऱ्या दिवशी ती मोठ्या उत्साहाने रणांगणात आली. रणांगणात तिला पाहूनच शत्रूचे सैनिक चकित झाले आणि घाबरून गेले. तिच्या केवळ दर्शनानेच त्यांचे धैर्य नष्ट झाले. तिने जेव्हा शस्त्राने प्रहार करण्यास सुरुवात केली तेव्हा तर ते सर्व हताश झाले. विश्पलेने शत्रूना कदलीवृक्षाप्रमाणे सहजरित्या छाटले.

हजारोंपेक्षा अधिक सैनिकांचा तिने संहार केला. अशा प्रकारे विश्पलेच्या शौर्यामुळे त्या युद्धात खेलराजाचाच विजय झाला. शूर महिला विश्पलेने पतीबरोबर युद्धात सहभागी होऊन शौर्यान युद्ध केले. पाय कापला गेल्यानंतरही अश्विनीकुमारांच्या कृपेने पाय पुन्हा मिळवला आणि शत्रूचा संहार केला.

तिच्या साहसामुळे ती वेदवाङ्मयात् खूपच प्रशंसनीय ठरली, विश्पलेचे शौर्य आणि तसेच अश्विनीकुमारांचे शल्यक्रियेतील कौशल्य यांचे स्मरण करा (करावे) असा उपदेश इतिहास आपल्याला करतो.

Next day she came to the battlefield with great energy/enthusiasm. Seeing her on the battlefield, the enemy soldiers were surprised as well as scared.

Their courage vanished just by seeing her. When she started to attack with her weapon, they were completely devasted/depressed. Vishpala cut the soldiers as easily like a plantain/ banana tree. She killed more than a thousand soldiers.

This is how because of Vishpala’s valour Khelaraja was victorious in the battle. The brave lady Vishpala courageously fought entering the battle along with her husband. She got her foot back due to Ashwinikumar’s grace even when it was cut in the war and she destroyed the enemies.

Due to this courage she has been abundantly praised in the Vedic literature several times. History directs us, “Remember Vishpala’s courage and Ashwinikumara’s surgical proficiency.”

सन्धिविग्रहः

  • तथैव – तथा + एव।
  • तथापि – तथा + अपि।
  • यद्यपि – यदि + अपि।
  • तथापि – तथा + अपि।
  • पादकर्तनानन्तरमपि – पादकर्तनानन्तरम् + अपि ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

समानार्थकशब्दाः

  1. नृपः – राजा, राट्, पार्थिवः, भूपः, माभृत, महीक्षितः।
  2. पत्नी – जाया, दारा, कान्ता, भार्या, सहधर्मचारिणी।
  3. शूरः – धीरः, वीरः।
  4. युद्धम् – समरः, रणः, सङ्ग्रामः।
  5. भूः – भूमिः, पृथिवी, वसुन्धरा, धरा।
  6. संहारः – विध्वंस:, विनाशः।
  7. विदुषी – पण्डिता।
  8. जयः – विजयः।
  9. युगपत् – एकत्र।
  10. मनसि – चित्ते, मानसे।
  11. समयः – कालः।
  12. उत्साहः – जोषः, द्युम्नः।
  13. चिन्तयित्वा – विचार्य।
  14. भीतिलेशः – भीतिः, भयम्।
  15. सैनिकः – शीलधरः, भटः।
  16. सेना – चमूः।
  17. भग्नम् – त्रुटितम्, बोटितम्, दर्दरम्।
  18. कारणम् – हेतुः, निमित्तम्।
  19. युद्धम् – समरः, रणः, सङ्ग्रामः।
  20. हतोत्साह – क्षीणोत्साहा।
  21. निश्चल: – स्थिरः।
  22. प्राप्तुम् – लब्धम्।
  23. ध्यानम् – मननम्, आध्यानम्, अन्वीक्षा, योगः।
  24. पूर्वम् – प्राक्।
  25. प्रातः – प्रभातम्।
  26. कौशलम् – नैपुण्यम्, कौशल्यम्।
  27. भर्ता – पतिः, धवः, प्रियः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

विरुद्धार्थकशब्दाः

  1. सुखेन × दुःखेन ।
  2. आरब्धम् × समाप्तम् ।
  3. प्रविष्टवान् × निर्गतवान् ।
  4. अवतीर्णा × अधिरूढा।
  5. संहारः × निर्मितिः, निर्माणम्।
  6. अनन्तरम् × पूर्वम्, प्राक्।
  7. भग्नम्र × अखण्डितम्।
  8. इच्छा × अनिच्छा।
  9. उपविश्य × उत्थाय।
  10. निश्चलतया × चालतया।
  11. पूर्वम् × पश्चात्, अनन्तरम्।
  12. जयः × पराजयः।
  13. बहुधा × क्वचित्।
  14. प्रशंसिता × निन्दिता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 6 वीरवनिता विश्पला

शब्दार्थाः

  1. महाविदुषी – scholarly lady – बुद्धिमती
  2. रणकुशला – expert in warfare – युद्धात निपुण
  3. आक्रमणम् – attack, invasion – आक्रमण
  4. महत् – great – महान
  5. अवतीर्णा – appeared – अवतरलेली
  6. भुवम् – on earth – पृथ्वीवर
  7. संहारम् – destruction – संहार, नाश
  8. जयः – victory – विजय
  9. युगपत् – simultaneously, at once – एकाच वेळी
  10. अवरुद्धवन्तः – stopped – थांबवले
  11. इतः परम् – anymore / here on – यापुढे अधिक
  12. एकाकिनी – alone – एकटी
  13. भीतिलेशः – slightest fear – भितीचा लवलेश
  14. कर्तितवन्तः – cut – कापले/छाटले
  15. हतोत्साहा – depressed – निरुत्साही
  16. चैतन्यमूर्तिः – dynamic – लोखंडाचा
  17. लोहयुक्तम् – made of iron – चैतन्याची मूर्ती
  18. प्रात: – morning – सकाळी
  19. आयुधप्रहार: – blow with a weapon – शस्वप्रहार
  20. कदलीवृक्षः – banana tree – केळीचे झाड
  21. भर्त्रा – with husband – पति बरोबर
  22. अनुग्रहेण by grace – कृपेमुळे
  23. संहृतवती destroyed – नाश केला
  24. शल्यक्रियाकौशलम् – surgical skill – शल्यविद्या कौशल्य
  25. संहतः – destroyed – नष्ट